समाचारं

वेइहाई इत्यत्र चलच्चित्रं कृतम्! "चेजिंग् फिश इन द ओशन" इति वृत्तचित्रस्य प्रीमियरं न्यूजीलैण्ड्-देशस्य १२ तमे चीनीयचलच्चित्रमहोत्सवे भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे (१२ तमः) न्यूजीलैण्ड्-देशस्य चीनीयचलच्चित्रमहोत्सवः आक्लैण्ड्-नगरे, वेलिंग्टन-नगरे च सेप्टेम्बर-मासतः अक्टोबर्-मासपर्यन्तं भव्यरूपेण आयोजितः भविष्यति । चलचित्रमहोत्सवस्य समये वेइहाई-समुद्री-वृत्तचित्रं "चेजिंग् फिश इन द ओशन" इति प्रीमियर-कार्यक्रमं करिष्यति, यत्र प्रेक्षकाः सृजनात्मक-दलेन सह संवादं कर्तुं शक्नुवन्ति
"चेजिंग फिश इन द ओशन" इति वेइहाई-देशीयनिर्देशकेन जिंग् जियान्मिन्-इत्यनेन निर्देशितं पेलाजिक्-मत्स्यपालन-विषये एकं वृत्तचित्रम् अस्ति, अत्र हिन्दमहासागरे टूना-मत्स्यपालनानां वेइहाई-मत्स्यपालन-नौकानां कष्टानि अभिलेखितानि सन्ति, तथा च एकस्मात् नाजुकात् पेलाजिक-मत्स्यजीविनां निर्भयतां उत्तरदायित्वं च प्रस्तुतं भवति perspective. "१४ तमे पञ्चवर्षीययोजनायाः" सांस्कृतिकविकासयोजनायाः प्रमुखसांस्कृतिकपरियोजनायाः "राष्ट्रीयप्रतिबिम्बसंग्रहपरियोजनायाः" स्थायीसङ्ग्रहे एतत् चलच्चित्रं समाविष्टम्, २०२३ तमे वर्षे "चीनीचलच्चित्रवैश्विकं गच्छति" इति बुटीकपरियोजनारूपेण च... सीपीसी केन्द्रीयसमितेः प्रचारविभागस्य राष्ट्रियचलच्चित्रप्रशासनं, तथा च २०२३ तमे वर्षे विजयं प्राप्तवान् १९ तमे चीन-अमेरिका-चलच्चित्रमहोत्सवे "वर्षस्य सर्वोत्तमवृत्तचित्रचलच्चित्रम्" गोल्डन् एन्जेल् पुरस्कारं सहितं पुरस्कारस्य श्रृङ्खलां प्राप्तवान्
२०२४ (१२ तमः) न्यूजीलैण्ड् चीनी चलच्चित्रमहोत्सवः चीनस्य राष्ट्रियचलच्चित्रप्रशासनेन, न्यूजीलैण्ड्देशे चीनगणराज्यस्य दूतावासेन, आक्लैण्ड्नगरे महावाणिज्यदूतावासेन च सह-आयोजितः अस्ति, यस्य सह-आयोजकः न्यूजीलैण्ड्-प्रशान्त-संस्कृतेः सह... कलाविनिमयकेन्द्रं चीनचलच्चित्रसंग्रहालयं च, वेलिंग्टनचीनीसांस्कृतिककेन्द्रं च सह-आयोजकः ।
न्यूजीलैण्ड्देशे चीनीयचलच्चित्रमहोत्सवस्य आयोजनं "चीनीसंस्कृतेः वैश्विकं गमनस्य" ठोसप्रथा अस्ति । उत्कृष्ट चीनीयचलच्चित्रनिर्मातृभिः सावधानीपूर्वकं निर्मितस्य प्रकाशस्य छायायाश्च जगतः माध्यमेन चीनस्य इतिहासे, संस्कृतिषु, शिक्षायां, अर्थव्यवस्थायां, समाजे अन्येषु च पक्षेषु सर्वाधिकं प्रामाणिकं, व्यापकं, मानवीयं च "चीनस्य छापः" न्यूजीलैण्डजनानाम् समक्षं प्रस्तुतः भविष्यति, तथा च चीन-न्यूजीलैण्ड-देशयोः जनानां कृते परस्परं अवगन्तुं निर्माणखण्डः तथा च एतत् सहमतिवर्धनार्थं सेतुरूपेण कार्यं करोति तथा च द्वयोः देशयोः चलच्चित्रनिर्मातृणां कृते स्वस्य अविचलचलचित्रवृत्तेः अनुसरणार्थं आदानप्रदानस्य, संवादस्य, सहकार्यस्य च विशालं स्थानं, अनन्तसंभावनानि च सृजति .
प्रतिवेदन/प्रतिक्रिया