समाचारं

११०,०००-१५०,००० युआन्, चतुर्थपीढीयाः cs75plus इत्यस्य मूल्यम् अत्र अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्गडु-आटो-प्रदर्शने चङ्गन्-आटोमोबाइल-संस्थायाः नवीनतम-माडल-प्रदर्शनं कृतम्, यत्र चाङ्गन्-गुरुत्वाकर्षणं, चङ्गन्-कियुआन्-ब्राण्ड्-अन्तर्गतं मॉडल्-इत्येतत्, तथैव बहुप्रतीक्षितं चतुर्थ-पीढीयाः cs75plus-इत्येतत् च

२०१३ तमे वर्षे पदार्पणात् आरभ्य cs75 श्रृङ्खलायाः 26 लक्षं यूनिट्-अधिकं विक्रीतम् अस्ति, येन चङ्गनस्य कृते अपि च चीनीय-वाहन-उद्योगस्य कृते अपि महत्त्वपूर्णं उत्पादं जातम् फाङ्ग नान् इत्यनेन दर्शितं यत् cs75 इत्यस्य सफलता तस्य उच्चव्ययप्रदर्शनात् उपयोक्तृआवश्यकतानां गहनबोधात् च उद्भूतम् अस्ति ।

चतुर्थ-पीढीयाः cs75plus स्मार्ट-नवीन-ब्लू-व्हेल-3.0-प्रणाल्याः संचालितः अस्ति, यत् दहन-दक्षतां ईंधन-अर्थव्यवस्थां च सुधारयितुम् 500bar-इन्-सिलिण्डर-उच्च-दबाव-प्रत्यक्ष-इञ्जेक्शन्-प्रौद्योगिकीम् प्रदाति बुद्धिमत्तायाः दृष्ट्या नूतनं कारं ३७ इञ्च् एकीकृतनिलम्बितत्रिगुणपर्दे, iflytek spark ai बृहत् मॉडलं, समृद्धकार-यन्त्र-अन्तरसंयोजनकार्यं च कृत्वा उपयोक्तृ-अनुभवं वर्धयितुं सुसज्जितम् अस्ति

चांगन ऑटोमोबाइल ब्राण्ड् जनसंपर्कविभागस्य उपमहाप्रबन्धकः चङ्गन ग्रेविटी ब्राण्ड् निदेशकः च फाङ्ग नान् इत्यनेन उक्तं यत् चंगन ऑटोमोबाइल इत्यनेन विपणनरणनीतिषु नवीनताः कृताः, सामग्रीगुणवत्तायां यातायातसञ्चालने च केन्द्रीकृत्य, डिजिटलसाधनद्वारा उपयोक्तृभिः सह प्रत्यक्षसम्पर्कं स्थापयित्वा, प्रदातुं च अधिकं सुविधाजनकं वाहनपरामर्शं विक्रयोत्तरसेवा च।

चतुर्थपीढीयाः cs75plus इत्यस्य विक्रयपूर्वविक्रयः २४ सितम्बर् दिनाङ्कस्य समीपे आरभ्यते, यस्य मूल्यपरिधिः ११०,००० तः १५०,००० युआन् यावत् भवति, यस्य उद्देश्यं मुख्यधारापरिवारानाम् उत्पादक्षमताम् अपेक्षया अधिकाः उत्पादक्षमता प्रदातुं भवति