समाचारं

किं model y 6-सीटर् संस्करणं प्रक्षेपणं करिष्यति? टेस्ला प्रतिवदति स्म

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अस्माभिः प्रासंगिकचैनेल्-माध्यमेन ज्ञातं यत् मध्यावधि-फेसलिफ्ट्-टेस्ला-मॉडेल्-वाई-इत्यस्य आधिकारिकरूपेण २०२५ तमस्य वर्षस्य आरम्भे प्रारम्भः भविष्यति । तस्मिन् एव काले टेस्ला चीनीयविपण्ये ६ सीटर् मॉडल् प्रक्षेपणं कर्तुं शक्नोति तस्य शरीरस्य आकारः वर्धितः भविष्यति तथा च "चीन स्पेशल एडिशन" मॉडल् भविष्यति ।

अमेरिकीविपण्ये टेस्लाद्वारा विक्रीतम् सप्तसीट्युक्तं मॉडल् वाई चीनदेशस्य मुख्यभूमिविपण्ये आसनानां संकीर्णतृतीयपङ्क्तिकारणात् लोकप्रियं नास्ति इति अवगम्यते अतः मॉडल वाई इत्यस्य मुख्यभूमिचीनसंस्करणं केवलं ६ आसनानि प्रदास्यति यत् सवारीसुखं सुधारयितुम्, तथा च एषा वार्ता अस्ति यत् टेस्ला इत्यनेन नूतनस्य उत्पादनस्य समर्थनार्थं शङ्घाई-कारखाने मॉडल् वाई-उत्पादने द्वि-अङ्कीय-वृद्धेः सज्जतां कर्तुं स्वस्य आपूर्तिकर्ताभ्यः उक्तम् चीनस्य मुख्यभूमिविपण्ये मॉडल्।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् षट् सीटर् मॉडल वाई इत्यस्य प्रक्षेपणेन चीनस्य मुख्यभूमिविपण्ये टेस्ला इत्यस्य प्रतिस्पर्धात्मकदबावस्य प्रकाशनं भवति तस्मिन् एव काले टेस्ला अमेरिकीबाजारे स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासे, रोबोट् टैक्सीषु च अधिकं ध्यानं ददाति।

परन्तु टेस्ला चीनदेशः तस्य प्रतिक्रियाम् अददात् यत् एतां वार्ताम् असत्यम् इति उक्तवान् । पूर्वं यदा बर्लिन-कारखाने शङ्कितायाः नूतनस्य टेस्ला-मॉडेल्-वाई-इत्यस्य गुप्तचर-चित्रं प्रकाशितम् आसीत् तदा मस्कः सामाजिक-माध्यमेषु प्रतिक्रियाम् अददात् यत् टेस्ला अस्मिन् वर्षे मॉडल्-वाई-इत्यस्य फेसलिफ्ट्-प्रवर्तनं न करिष्यति इति