समाचारं

किं अभियोजकः अव्याख्यातवित्तीयप्रवाहस्य विषये दशकोटि एनटी-डॉलर्-रूप्यकाणां विषये जानाति? के वेन्झे - अहं भाग्यशाली भविष्यामि यदि मम अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला-अभियोजक-कार्यालयेन (अतः परं ताइपे-जिल्ला-अभियोजक-कार्यालयः इति उच्यते) कालमेव बीजिंग-हुआचेङ्ग-काण्डे कुओमिन्ताङ्ग-पक्षस्य अध्यक्षस्य के वेन्झे-इत्यस्य संलग्नतायाः विरुद्धं विरोधं दाखिलवान् को वेन्झे अद्य अपि (४ तमे) फू कुन्की-मातुः विदाई-समारोहे भागं ग्रहीतुं हुआलिएन्-नगरं गतः यदा अभियोजकेन पृष्टं यत् "किं त्वं सुष्ठु निद्रा असि?", को प्रतिवदति स्म, "सुष्ठु निद्रां कुरु, मम शल्यचिकित्सकः कुत्र अस्ति?", परन्तु अन्यः questions सर्वथा उत्तरं नास्ति।

ताइवानस्य जनमतसङ्गठनस्य कुओमिन्टाङ्ग-सङ्घस्य मुख्यसंयोजकायाः ​​फू कुन्की इत्यस्याः माता लियू मनलान् अद्यैव हुआलिएन्-नगरस्य जिआन्-नगरे तस्याः गृहे विदाई-समारोहः आयोजितः। ताइवानस्य जनमतसङ्गठनस्य प्रमुखः हान कुओ-युः, कुओमिन्ताङ्गस्य अध्यक्षः झू लिलुन्, दलसम्बद्धतायाः परवाहं विना जनसमूहस्य स्थानीयजनस्य च बहवः प्रतिनिधिः उपस्थिताः आसन् को वेन्झे जनपक्षस्य हुआङ्ग गुओचाङ्ग्, झाङ्ग किकाई च सह मिलितवान् ।

को वेन्झे जिंग्हुआ सिटी-प्रकरणे सम्बद्धः आसीत्, ताइपे-जिल्लान्यायालयेन द्वितीयदिनाङ्के जमानतरहितं प्रत्यागन्तुं आदेशः दत्तः । परन्तु अभियोजकः कालमेव विरोधं कृतवान्, ताइवानस्य "उच्चन्यायालयस्य" कॉलेजियलपैनलः अद्य निर्णयं करिष्यति। परन्तु अद्य द्वीपे सूचनाः सन्ति यत् को वेन्झे इत्यस्य तत्कालीनस्य उपमेयरस्य पेङ्ग चेन्-शेङ्गस्य ताइपे-नगरस्य मेयरत्वेन कार्यकाले जिंग्हुआ-नगरस्य प्रकरणं नियन्त्रयितुं निर्देशितं टिप्पणं ताइपे-नगरस्य “महानगरविकासब्यूरो” इत्यस्मात् एकः सहकर्मी अपि जप्तः अस्ति हस्ताक्षरितवान् एकं टिप्पणं यत् “यावत् तत् प्रकटितं न भवति, तत् मुकदमद्वारा निर्धारितं भवितुमर्हति, अन्यथा जिंगहुआ-नगरस्य तलक्षेत्र-अनुपातं शिथिलं कृत्वा लाभप्रदस्य शङ्का भविष्यति।”. को वेन्झे इत्यस्य ताइपे-नगरपालिकायाः ​​पुनः निर्वाचनात् पूर्वं नगरसर्वकारस्य ब्यूरो-निदेशकः तस्मै स्मरणं कृतवान् यत् ताइपे-नगरस्य अनेकाः पार्षदाः वर्षत्रयपूर्वं अस्य प्रकरणस्य जाँचं प्रारब्धवन्तः पूर्वमेव तस्य विषये ज्ञात्वा, भवन्तः मुकदमातः पलायितुं न शक्नुवन्ति।

प्रासंगिकवार्ता अपि दावान् अकरोत् यत् अभियोजकः आविष्कृतवान् यत् के वेन्झे इत्यस्य अज्ञातलेखेषु nt$10 मिलियनतः अधिकं (nt$, अधः समानम्) अस्ति। अद्य विमानात् अवतरन् एव के वेन्झे इत्यनेन एषः प्रश्नः पृष्टः सः प्रत्यक्षतया उत्तरं न दत्तवान्, परन्तु मनसि अवदत् यत्, "अहं भाग्यशाली भविष्यामि यदि मम पार्श्वे अपि कोटि-कोटि-रूप्यकाणि सन्ति एतत् श्रुत्वा हसति स्म।

जिङ्हुआ-नगरस्य प्रकरणस्य विषये के वेन्झे इत्यनेन दावितं यत् अस्मिन् वर्षे मार्च-मासस्य एप्रिल-मासस्य वा यावत् ८४०% तलक्षेत्रस्य अनुपातस्य विषये सः न जानाति । परन्तु ताइपेनगरस्य नगरविकासब्यूरो इत्यस्य पूर्वनिदेशकः लिन् झोमिन् अद्य अवदत् यत् बीजिंगनगरस्य तलक्षेत्रानुपातेन सह व्यवहारं कुर्वन् नगरविकासब्यूरो नियमितरूपेण मेयरं प्रति प्रतिवेदनं ददाति, तदतिरिक्तं लिखितरूपेण ज्ञापनपत्रं ददाति प्रतिवेदनं, महापौरकार्यालये च प्रस्तौति।

कथ्यते यत् लिन् झोउमिन् एकदा के वेन्झे इत्यस्मै स्मरणं कृतवान् यत् यदि कुओमिन्ताङ्ग-पार्षदः यिंग जिओवेइ इत्यनेन "जलविमोचन"-मात्रायाः विषये प्रश्नः कृतः तर्हि ताइपे-नगरसर्वकारेण लाभं प्राप्तुं "कानूनी" उत्तरदायित्वं वहितुं शक्यते, तथा च सम्बन्धितनगरसर्वकारेण अपि तत् स्थापितं अस्ति अभिलेखाः । लिन् झोउमिन् अवदत् यत् के वेन्झे जानाति वा न वा इति सर्वेषां मनसि स्पष्टम् उत्तरं वर्तते इति मम विश्वासः।

ताइपे-जिल्ला अभियोजककार्यालयेन जिंग्हुआ-नगरस्य प्रकरणस्य अन्वेषणं कृत्वा ३० अगस्तदिनाङ्के अन्वेषण-साक्षात्कार-कार्यक्रमः आरब्धः । अभियोजकः पूर्वके वेन्झे, पेङ्ग जेन्शेङ्ग् च "भ्रष्टाचार-अपराध-अध्यादेशस्य" अन्तर्गतं "घूस-स्वीकारं कृत्वा स्वकर्तव्यस्य उल्लङ्घने लाभं याचयितुम्" दोषी इति ज्ञात्वा अनुमतिं विना द्वयोः जनयोः निरुद्धौ ताइपे-जिल्लान्यायालयेन द्वितीयदिनाङ्के निर्णयः कृतः यत् के वेन्झे-इत्येतत् जमानतं विना प्रत्यागन्तुं, पेङ्ग-झेन्शेङ्ग्-इत्येतयोः अनुमतिं विना निरुद्धः ।

जिंगहुआ-नगरस्य क्षेत्रबोनस्-प्राप्तेः प्रक्रियायां वेइकिङ्ग्-समूहस्य प्रश्नः अभवत् यत् सः विशेषाधिकारं प्राप्नोति वा अनुचितलाभान् वा, यतः जिंगहुआ-नगरस्य क्षेत्रानुपातः ३९२% तः ५६०% यावत्, ततः ८४०% यावत् वर्धितः(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)