समाचारं

नीलशिबिरः ज़ी गुओलियाङ्गस्य समर्थनं करोति, झू लिलुन् लाई किङ्ग्डे इत्यस्मै आह्वानं करोति: सः "निष्कासनम् अत्र समाप्तं भवति" इति आह्वानं कर्तुं अग्रे आगन्तुं अर्हति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कीलुङ्गस्य मेयरस्य ज़ी गुओलियाङ्गस्य पुनः आह्वानप्रकरणे अक्टोबर् १३ दिनाङ्के मतदानं कृतम्।कुओमिन्ताङ्गस्य अध्यक्षः झू लिलुन् अद्य (४) अवदत् यत् कीलुङ्गनगरसर्वकारेण क्रमशः चत्वारि न्यायिकप्रशासनिकनिर्णयाः विजयाः प्राप्ताः, येन सिद्धं भवति यत् ज़ी गुओलियाङ्गः सम्यक् कार्यं कृतवान् अधुना तस्य कारणम् अस्ति xie guoliang इत्यस्य स्मरणं कुर्वन्तु तथा च कीलुङ्गस्य नागरिकानां कृते परिश्रमं कुर्वन्ति एकः उत्तमः मेयरः? सः डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अध्यक्षं लाई किङ्ग्डे इत्यस्मै उत्थाय "निष्कासनम् अत्रैव समाप्तम्" इति आह्वानं कर्तुं आह्वयत् ।

अद्य अपराह्णे कुओमिन्ताङ्गस्य नियमितसमागमः अभवत् यत् ताइवानस्य जनमतसङ्गठनस्य कुओमिन्ताङ्गस्य अनेके मेयराः तथा च अद्यैव कीलुङ्गनगरे एकीकृत्य ज़ी गुओलियाङ्गस्य समर्थनं कृतवन्तः। कीलुङ्गस्य सम्पत्तिरक्षणार्थं बहु परिश्रमं कृतवान् एकः उत्तमः मेयरः लोकवादस्य कारणेन पूर्वतटस्य शॉपिङ्ग् मॉल-घटनायाः कारणात् अपि निष्कासितः इति असह्यम्। सः बोधितवान् यत् कीलुङ्ग-नगरसर्वकारस्य न्यायिक-प्रशासनिक-विवेकः क्रमशः ४ वारं विजयी अभवत्, यत् सिद्धयति यत् ज़ी गुओलियाङ्गः सम्यक् कार्यं कृतवान् किं सः इदानीं स्वस्य निष्कासनार्थं धक्कायति एव? कीलुङ्ग-नगरस्य नागरिकानां कृते परिश्रमं कृतवान् महापौरं निष्कासयितुं किमपि कारणं अस्ति वा ?

चू लिलुन् डीपीपी तथा लाई चिंग-ते इत्येतयोः कृते आह्वानं कृतवान् यत् ताइवानस्य कृते गम्भीरस्य कर्मठस्य च मेयरस्य व्यवहारस्य साधनरूपेण निष्कासनस्य उपयोगः पश्चात्तापः भविष्यति। आशासे यत् डीपीपी, लाई किङ्ग्डे च अपि उत्तिष्ठन्ति, "अत्र पुनः आह्वानं समाप्तं भवति" इति आह्वानं करिष्यन्ति, कीलुङ्ग-नगरपालिकासर्वकारे पुनः आगमिष्यन्ति, कीलुङ्ग-नागरिकाणां कृते सुखदं स्थिरं च नगरं दास्यन्ति |.

झू लिलुन् इत्यनेन ताइवानस्य राजनीतिषु एषः महत्त्वपूर्णः क्षणः इति बोधितं यत् "निर्वाचन-स्मरण-कानूनम्" यावत् २५% जनाः निष्कासनार्थं मतदानं कुर्वन्ति तावत् बहुमतेन समर्थितस्य उत्तम-नगरपालिकायाः ​​निष्कासनं सम्भवति अतः अस्माभिः कीलुङ्ग-नगरस्य नागरिकान् पूर्णतया आह्वानं कर्तव्यं यत् ते उत्तिष्ठन्तु, निष्कासनस्य विरुद्धं मतदानं कुर्वन्तु, न्यायस्य शक्तिं च कीलुङ्ग-नगरस्य, परिश्रमं कुर्वतः सत्-नगरपालिकायाः ​​च रक्षणार्थं प्रयोक्तव्याः |.

ताइवानस्य "चीन ब्रॉडकास्टिंग् कार्पोरेशनस्य" पूर्वाध्यक्षः "फाइटिंग ब्लू" इत्यस्य संस्थापकः च झाओ शाओकाङ्गः अपि फेसबुक् मध्ये स्थापितवान् यत् कीलुङ्ग् ईस्ट् बैंक् शॉपिंग मॉल विवादः, यः निष्कासितसमूहेन हंगामाम् अकरोत्, तस्य कुलम् ४ प्रकरणाः सन्ति, whether judicial or administrative litigation, and the keelung city government has a complete victory, confirming that xie guoliang एकः उत्तमः मेयरः अस्ति यः विवेकपूर्वकं keelung city इत्यस्य सम्पत्तिं रक्षति। तथापि डेमोक्रेटिक प्रोग्रेसिव पार्टी पूर्वकीलुङ्ग-नगरपालिकायाः ​​लिन् यूचाङ्गस्य कार्यकालस्य दोषान् निष्क्रियतां च व्याप्तुम् इच्छति, दुर्भावनापूर्वकं च पर्दापृष्ठे तं दूरीकर्तुं इच्छति इति मम विश्वासः अस्ति यत् सर्वे कीलुङ्ग-नागरिकाः तत् न स्वीकुर्वन्ति |.

झाओ शाओकाङ्ग इत्यनेन उक्तं यत् दुर्भावनापूर्वकं लिआङ्ग लिआङ्ग इत्यस्य निष्कासनस्य उद्देश्यं प्राप्तुं डीपीपी इत्यनेन कुओमिन्ताङ्ग-प्रतिनिधिं पुनः आह्वयितुं अपि प्रयत्नः कृतः यत् डीपीपी-पक्षस्य आर्धेभ्यः अधिकानि आसनानि भवेयुः। स्मरणसमूहाः डीपीपी-पक्षिणः च ज़ी गुओलियाङ्ग-नगरसर्वकारस्य प्रशासनस्य बदनामीं कर्तुं विविधाः मिथ्यासूचनाः उपयुज्यन्ते स्म, एतावता मिथ्यासूचनायाः सम्मुखे कुओमिन्टाङ्ग-संस्थायाः "कीलुङ्ग-विरोधी हड़ताल-तथ्य-क्षेत्रम्" इति वेबसाइट्-स्थानम् एकैकशः अफवाः मर्दयितुं, त्यक्तुं च अभवत् कीलुङ्ग-जनाः ज़ी गुओलियाङ्ग-शासन-उपार्जनानां विषये जानन्ति । यदि कीलुङ्ग-नगरस्य जनाः ज़ी गुओलियाङ्ग-नगरस्य समर्थनं कुर्वन्ति तर्हि ते गृहे उपविश्य प्रतीक्षां कर्तुं न शक्नुवन्ति, तेभ्यः बहिः गत्वा "न" इति मतदानं करणीयम्, येन सिद्धं भवति यत् "निर्वाचनं हारितवन्तः चेत् मेजः परिवर्तयितुं" कार्यं न करोति।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)