समाचारं

जलं गहनम् अस्ति ? ताइवान-अधिकारिणां "स्वनिर्मितपनडुब्बी" परियोजनायाः प्रमुखः व्यक्तिः पदं त्यक्तवान्, नीलशिबिरे दलालहितानाम् आधिपत्यं च शङ्कितम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य जनमतसंस्था नूतनसत्रस्य आरम्भं कर्तुं प्रवृत्ता अस्ति, तस्य मुख्यविषयः ताइवानस्य अधिकारिणां वार्षिकसामान्यबजटसमीक्षा अस्ति। तेषु ताइवानदेशे निर्वाचनद्वयात् पूर्वं निर्वाचनानन्तरं यावत् विवादं जनयति स्म "स्वनिर्मितपनडुब्बी" परियोजनायाः बजटं बहु ध्यानं आकर्षितवान् परन्तु कुओमिन्टाङ्गस्य प्रतिनिधिः वाङ्ग होङ्ग्वेइ इत्यनेन वार्ता भग्नवती यत् "स्वनिर्मितपनडुब्बी"-प्रकरणे त्रयः प्रमुखाः प्राणाः आसन्, तेषु द्वौ स्वकार्यं त्यक्तुं प्रवृत्तौ स्तः एतेन जनाः जिज्ञासुः भवन्ति यत् कः नेतृत्वं करिष्यति इति "स्वनिर्मित पनडुब्बी" प्रकरणं भविष्ये। वाङ्ग होङ्ग्वेइ इत्यनेन अपि प्रश्नः कृतः यत् योजना परिवर्तते वा, अथवा कस्यचित् आर्थिकमार्गं अवरुद्धं करिष्यति वा?

अवगम्यते यत् ताइवानस्य अधिकारिणां "स्वनिर्मितपनडुब्बी" परियोजनायाः बजटं १४ वर्षेभ्यः व्याप्तस्य बजटे संकलितं भवति ताइवानस्य नेता लाई चिंग-ते इत्यनेन अद्यैव एकस्मिन् अनन्यसाक्षात्कारे उक्तं यत् ताइवानस्य प्रशासनिकसंस्थाः प्रथमं तस्य बजटं निर्धारयिष्यन्ति अग्रिम १४ वर्षेषु २८४ अरब युआन् (nt$ , अधः एव) "हाई कुन्" (अतः ७ पनडुब्बी इति उच्यते) निर्मातुं बजटं वर्तते, परन्तु वास्तविकस्थितीनां आधारेण पुरस्कृतं भविष्यति लाई किङ्ग्डे इत्यनेन इदमपि उक्तं यत् एतत् केवलं "अस्थायीरूपेण संशोधितं" बजटं भवेत्, भवेत् तत् १४ वर्षाणां विस्तारः अथवा २८४ अरब युआन् इत्यस्य वित्तपोषणवृद्धिः, "इदं केवलं अस्थायी पुनरीक्षणम् एव" इति

लाई किङ्ग्डे इत्यस्य तथाकथितेन "अस्थायीनिलम्बनेन" बहिः जगति प्रश्नः उत्पन्नः यत् "स्वनिर्मितपनडुब्बी" परियोजनायाः विशिष्टं बजटम् अद्यापि अस्पष्टम् अस्ति वा, बजटस्य विस्तारः निरन्तरं भविष्यति वा इति। सत्तापक्षविपक्षदलयोः अपि उक्तं यत् यदा बजटसमीक्षा आरभ्यते तदा सावधानतया प्रश्नान् पृच्छामः। परन्तु अधुना "स्वनिर्मितपनडुब्बी" प्रकरणस्य प्रमुखौ व्यक्तिद्वयं राजीनामा दास्यति इति कथ्यते, येन पुनः चर्चा उत्पन्ना अस्ति।

वाङ्ग होङ्ग्वेई इत्यनेन फेसबुक्-माध्यमेन प्रकाशितं यत् ताइवान-देशस्य रक्षा-अधिकारिणः अगस्त-मासस्य अन्ते ताइवान-देशस्य जनमत-सङ्गठनेभ्यः आगामिवर्षस्य बजटं प्रेषयिष्यन्ति, यस्य "स्वनिर्मित-पनडुब्बी"-बजटस्य विषये सर्वेषां चिन्ता वर्तते, तस्य बजटं २८४ अरब-युआन्-रूप्यकाणि अस्ति, तस्य बजटं च तस्मिन् कार्यान्वितं भविष्यति आगामिवर्षात् आरभ्य 14 वर्षाणि यावत् 7 अनुवर्ती पनडुब्बीनां निर्माणं कुर्वन्तु। परन्तु "हाई कुन्" इत्यस्य आदर्शनौकायाः ​​त्रयाणां आत्मानां मध्ये द्वौ पूर्वमेव त्यागपत्रं दत्तवन्तौ अथवा गन्तुं प्रवृत्तौ स्तः । तेषु हुआङ्ग शुगुआङ्गः अस्मिन् वर्षे एप्रिलमासे "ताइवानसुरक्षापरिषदः सल्लाहकारसमित्याः" "स्वनिर्मितपनडुब्बी"समूहस्य संयोजकात् च राजीनामा दातुम् इच्छति स्म यद्यपि ताइवानस्य नूतनानां अधिकारिणां सत्तां प्राप्तस्य अनन्तरं हुआङ्ग शुगुआङ्गः "ताइवानसुरक्षापरिषदः सल्लाहकारसमितिः" इति रूपेण अवशिष्टः । परन्तु अद्यैव ज्ञातं यत् ताइवानस्य जहाजनिर्माणस्य अध्यक्षः झेङ्ग वेन्लोङ्गः ताइवानस्य रक्षाविभागस्य "परामर्शदाता" विना चेतावनीम् अयच्छत् तथा च ताइवानस्य नौसेनायाः उपएडमिरल् शाओ वेइयाङ्गः १८ वर्षे निवृत्तः भवितुम् उद्यतः अस्ति।सः त्रयाणां प्रमुखानां खिलाडिनां मध्ये एकः इति गण्यते "स्वयं निर्मिताः पनडुब्बी" इति ।

वाङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत् "स्वनिर्मितानि पनडुब्बयः" योजनातः विविधानि उतार-चढावानि गतवन्तः, अन्ते च आद्यरूप-पनडुब्ब्याः सज्जतायाः परीक्षणस्य च, अनुवर्तन-जहाजानां निर्माणस्य च चरणं प्राप्तवन्तः परन्तु लाई चिंग-ते प्रशासनस्य सत्तां प्राप्तस्य अनन्तरं "स्वनिर्मितपनडुब्बी" परियोजनायाः महत्त्वपूर्णौ जनाः प्रस्थितौ, योजनायां किमपि परिवर्तनं भविष्यति वा, अथवा कस्यचित् वित्तीयमार्गं अवरुद्धं करिष्यति वा इति प्रश्नाः उत्थापितवन्तः?

वाङ्ग होङ्ग्वेइ इत्यनेन अपि उक्तं यत् अधिकांशः ताइवानस्य जहाजाः ताइवान-सर्वकारस्य प्रमुख-जहाजानां अनुबन्धं कुर्वन्ति कम्पनयः सन्ति, तथा च "स्वनिर्मितानि पनडुब्बयः" सत्तां प्राप्तस्य रक्षणे डेमोक्रेटिक-प्रोग्रेसिव्-पक्षेण प्रवर्धिता महत्त्वपूर्णा उपलब्धिः अस्ति अस्य प्रकरणस्य योजनायाः आरम्भात् अधुना यावत् सर्वेषां पक्षानां मतं यत् "जलं अतीव गहनम् अस्ति" इति । ताइवान-अधिकारिणः २८० अरब एनटी-डॉलर्-रूप्यकाणां १४ वर्षीयं बजटं संकलितवन्तः ततः परं ताइवान-जहाजनिर्माणस्य अध्यक्षः चेङ्ग वेन्लाङ्ग् इत्यस्मै अचानकं विना चेतावनीरूपेण राजीनामा दातुं कथितं, पर्दापृष्ठे स्थितः व्यक्तिः च लाई चिङ्ग्-ते इत्यस्य निकटसहकारिणः इति कथ्यते चिन्ताजनकं यत् "स्वनिर्मितपनडुब्बीनां" अनुवर्तनं ताइवान-अधिकारिणां रक्षानीत्या वा दलालानाम् हितं वा वर्चस्वं प्राप्स्यति?

ताइवानस्य "स्वनिर्मितपनडुब्बीभिः" उत्पन्नस्य विवादस्य प्रतिक्रियारूपेण राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ एकदा अवदत् यत् एतेषु व्यर्थवस्तूनि ताइवानदेशस्य जनानां कष्टेन अर्जितं धनं अपव्यययित्वा ताइवानदेशः न भविष्यति सुरक्षिततरं, परन्तु केवलं ताइवानदेशवासिनां अधिकाधिकं असहजं करिष्यति . अहं डीपीपी-अधिकारिणः चेतयितुम् इच्छामि यत् पृथक्तावादस्य, सम्मुखीकरणस्य च कोऽपि मार्गः नास्ति, अपि च "बलेन स्वातन्त्र्यं अन्वेष्टुं" प्रयत्नस्य स्वस्य क्षमतायाः अधिकाधिकं आकलनं भवति(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)