समाचारं

ताइवान-नौसेनायाः लेफ्टिनेंट् कर्णेलः द्यूते अग्रणीः अभवत्, तत्रैव कुलम् १० सैनिकाः गृहीताः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट प्रशिक्षु संवाददाता मेंग युआन] ताइवानस्य झोङ्गशी न्यूज नेटवर्कस्य 4 सितम्बर् दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं ताइवानदेशस्य कीलुङ्गनगरस्य पुलिसविभागेन 3 सितम्बर् दिनाङ्के कार्यवाही कृता तथा च कीलुङ्गस्य यियर रोड् इत्यत्र अवैधरूपेण महजोङ्ग् कैसिनो इत्यत्र 52 जुआरीः गृहीताः। तेषां परिचयं परीक्ष्य ज्ञातं यत् द्यूतकर्तृषु १० ताइवानदेशस्य सैन्यकर्मचारिणः सन्ति, येषु ९ नौसेनायाः, १ सेनायाः च सन्ति, येषु सर्वोच्चपदवी नौसेनायाः लेफ्टिनेंट कर्णेलः अस्ति एते नव नौसैनिकाः भिन्न-भिन्न-बेडानां सन्ति, ते सर्वे अवकाशे कीलुङ्ग-बन्दरे गोदीयां स्थापिताः आसन्, तदा ते द्यूतं कर्तुं तटं गतवन्तः इति अवगम्यते।

झोङ्गशी न्यूज नेटवर्क् इत्यनेन उक्तं यत् घटनास्थले १० सैनिकेषु ९ "मा गोङ्ग" "सु'आओ" इति बेडानां आसन् यद्यपि ते यदा कदा मिशनार्थं कीलुङ्ग-नगरे गोदीं कृतवन्तः, तथापि ते कीलुङ्ग-कैसिनो-इत्यनेन किमर्थम् एतावन्तः परिचिताः आसन् मित्रत्वेन न निरस्तं भवितव्यम्। प्रकरणस्य विशेषपरिस्थितिकारणात् सैन्यस्य ध्यानं आकर्षितवान् । कैसिनो-प्रभारी व्यक्तिः अवकाशप्राप्तः पुलिसकर्मचारी इति चर्चा अस्ति, सम्प्रति पुलिसाः गहनतया अन्वेषणं कुर्वन्ति ।

समाचारानुसारं एतत् कानूनी प्रतीयमानं महजोङ्ग-पार्लरं गतवर्षे द्यूत-सञ्चालनस्य कारणेन पुलिसैः जप्तम् आसीत् । अद्यैव कीलुङ्ग-नगरस्य पुलिस-संस्थायाः गुप्तचर-सूचना प्राप्ता, अभियोजकेन कार्यदलस्य स्थापनायाः अनुरोधः कृतः, प्रायः एकमासस्य घातपातस्य, प्रासंगिकसाक्ष्यस्य च संग्रहणस्य अनन्तरं ते कीलुङ्ग-जिल्लान्यायालये अन्वेषणटिकटस्य कृते आवेदनं कृतवन्तः (यत् चालान-अधिकारिणः निर्दिशति यदा... न्यायालयः अन्वेषणं करोति)। परिचयं कृत्वा एकस्मिन् झटके शङ्कितं महजोङ्ग-कैसिनो जप्तवान्।

समाचारानुसारं घटनास्थले १३ महजोङ्गयुग्मानि, ५२ ताशशासकाः, १३ चलवायुः, ६ बिन्दुपत्तेः बैचः, ९ ताशस्य क्रीडासमूहः, १११,२०० एनटी डॉलरं नकदं इत्यादीनि प्रमाणानि जप्ताः। अद्यापि प्रासंगिकसाक्ष्याणां अन्वेषणं स्पष्टीकरणं च क्रियते।

पूर्वं ताइवानसेनायाः शिबिरछात्रावासयोः द्यूतं कर्तुं सैनिकानाम् एकत्रीकरणस्य घटनाः अपि अभवन्, ताइवानस्य "डोङ्गसेन् न्यूज नेटवर्क्" इत्यनेन ७ अगस्तदिनाङ्के उक्तं यत् ताइवानसेनायाः चत्वारः सैनिकाः अपि शिबिरछात्रावासेषु द्यूतं कुर्वन्तः स्थाने एव गृहीताः। सः "मात्रं जादू करोति" इति अपि दावान् अकरोत् । न्यायाधीशः चतुर्णां जनानां द्यूतस्य दोषी इति निर्णयं दत्तवान्, प्रत्येकं nt$९,००० दण्डः अपि दत्तः ।