समाचारं

ताइवानदेशस्य जनमतसङ्गठनानि जनपक्षस्य नीलशिबिरेण सह सहकार्यं निरन्तरं करिष्यन्ति : प्रमाणं विना प्रकरणानाम् निबन्धनं राजनैतिकसङ्घर्षे परिणमति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स् पार्टी अध्यक्षः को वेन्झे इत्यस्य साक्षात्कारः ताइपे-जिल्ला अभियोजककार्यालयेन बीजिंग हुआचेङ्ग-प्रकरणे अस्य विषयस्य कृते द्वीपस्य राजनैतिकवृत्तेषु ध्यानं आकर्षितवान् अस्ति। कुओमिन्टाङ्गस्य अध्यक्षः झू लिलुन् अद्य (४) अवदत् यत् न्यायिकप्रकरणानाम् निवारणात् पूर्वं पर्याप्तं प्रमाणं भवितुमर्हति यदि न भवति तर्हि तत् राजनैतिकं कार्यं भविष्यति। कुओमिन्ताङ्गस्य प्रवक्ता याङ्ग ज़िटान् इत्यनेन अपि एतत् बोधितं यत् प्रत्येकस्य राजनैतिकदलस्य स्वकीयाः आन्तरिकदलकार्याणि सन्ति, यथा जनपक्षस्य लेखाविवादाः, जिंगहुआ-नगरस्य प्रकरणम् इत्यादयः, तथा च आशास्ति यत् ते बहिः जगति स्पष्टं करिष्यन्ति इति ताइवानदेशे विपक्षदलानां, जनमतसङ्गठनानां पर्यवेक्षणं निश्चितरूपेण सहकार्यं निरन्तरं करणीयम्।

अद्य अपराह्णे कुओमिन्ताङ्गस्य केन्द्रीयसमितेः नियमितसभायां झू लिलुन् इत्यनेन प्रत्यक्षतया संदिग्धानां नाम न उक्तम्, परन्तु सः अवदत् यत् प्रकरणानाम् निबन्धनं पर्याप्तसाक्ष्येण करणीयम्, न तु अनुमानस्य, अनुमानस्य च माध्यमेन राजनैतिकसङ्घर्षाः, साधनानि च। सः बोधितवान् यत् यद्यपि अस्मिन् काले डीपीपी भ्रष्टाचारविरोधीध्वजं लहरायितुं उत्तमं दृश्यते तथापि अभियोजकानाम् अपि स्मरणं करणीयम् यत् तेषां कृते कियत् प्रमाणं आवश्यकं, कति प्रकरणाः च निबद्धव्याः इति।

झू लिलुन् असन्तुष्ट्या दर्शितवान् यत् एकः प्रकरणः अस्ति (ताइवान जलडमरूमध्यविनिमयप्रतिष्ठानस्य पूर्वाध्यक्षस्य चेङ्ग वेन्-कान् इत्यस्य उल्लेखं कृत्वा) यस्य पर्याप्तं प्रमाणं अस्ति परन्तु ७ वर्षाणि यावत् तस्य निबन्धनं न कृतम् तथापि एकः प्रकरणः अस्ति यस्मिन्... मुख्यविपक्षदलस्य अध्यक्षः ताइपे-जिल्ला-अभियोजककार्यालये ७० घण्टाः यावत् त्यक्तः आसीत् जनसमूहः तत् न इच्छति स्म आशास्ति यत् न्यायस्य मानकेषु थर्मामीटर् इव परिवर्तनं निरन्तरं भवति |. तदतिरिक्तं सः ताइवानस्य जनमतसंस्थायाः नूतनसत्रं अतीव महत्त्वपूर्णं बजटसत्रम् इति बोधितवान्, तथा च सः निश्चितरूपेण विपक्षस्य दलस्य महत्त्वपूर्णस्य सिद्धान्तस्य पालनं करिष्यति: सशक्तं पर्यवेक्षणं, तथा च जनपक्षेण सह कथं सहकार्यं कर्तव्यमिति चर्चां करिष्यति।

याङ्ग झीदानः सभायाः अनन्तरं साक्षात्कारे अवदत् यत् प्रत्येकस्य राजनैतिकदलस्य स्वकीयाः आन्तरिकदलकार्याणि सन्ति, यथा जनपक्षस्य खाताविवादाः, बीजिंगनगरस्य प्रकरणम् इत्यादयः, ते च बहिः स्पष्टं कर्तुं शक्नुवन्ति इति सः आशास्ति विश्वम्‌। विपक्षदलानां पर्यवेक्षणस्य विषये सा अवदत् यत् अवश्यमेव ताइवानदेशस्य जनमतसङ्गठनानां सहकार्यं निरन्तरं करणीयम्।

तदतिरिक्तं भ्रष्टाचारविरोधी अन्वेषणेन ज्ञातं यत् ते घूसदाने सम्बद्धाः सन्ति, केएमटी ताइपेनगरस्य पार्षदः यिंग जिओवेइ इत्यादयः निरुद्धाः, समागमं प्रतिबन्धिताः च कुओमिन्टाङ्गस्य ताइपे-नगरस्य दलस्य मुख्यालयेन कालमेव उक्तं यत् अनुशासनात्मकसभां आहूय प्रथमपक्षे यदि प्रकरणं दोषी इति ज्ञायते तर्हि कठोरदलानुशासनदण्डः अनुशंसितः इति निर्णयः कृतः। याङ्ग झीडान् इत्यनेन उक्तं यत् सः स्थानीयस्य कुओमिन्ताङ्ग-पक्षस्य मुख्यालयस्य अनुशासनात्मकप्रतिवेदनस्य, कुओमिन्ताङ्ग-केन्द्रीय-अनुशासननिरीक्षण-आयोगस्य च सभायाः निर्णयस्य आदरं करोति।

यांग झीदान इत्यनेन बोधितं यत् कुओमिन्ताङ्गः सर्वदा प्रक्रियात्मकं न्यायं न्यायिकं निष्पक्षतां च निर्वाहयितुम् आग्रहं कृतवान् ताइवान-अधिकारिभिः निरीक्षणेषु न्यायः न्यायः च अवश्यं निर्वाहितव्यः इति सः आशास्ति यत् डीपीपी-सङ्घस्य अग्रिमाः प्रकरणाः, अण्डं, धोखाधड़ी, ऑप्टोइलेक्ट्रॉनिक्स इत्यादयः प्रकरणाः भवेयुः पुनः परीक्षणं समानमानकानां उपयोगेन परीक्षायाः अर्थः न भवति यत् केवलं स्वस्य राजनैतिकविरोधी इति कारणेन प्रकरणानाम् निबन्धनं भिन्नभिन्नरूपेण करणीयम्।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)