समाचारं

अन्तरसंयोजनं एकं पदं पुरतः गच्छति! taobao wechat भुगतानेन सह सम्बद्ध्य प्रतिक्रियां ददाति: उपभोक्तृशॉपिङ्ग-अनुभवं सुधारयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा-टेन्सेण्ट्-योः दिग्गजयोः मध्ये भुक्ति-अन्तर्सम्बद्धतायाः कारणात् नूतना प्रगतिः अभवत् ।

४ सितम्बर् दिनाङ्के वार्तानुसारं ताओबाओ तथा त्माल् अद्य एकां घोषणां जारीकृतवन्तौ यत् उपभोक्तृशॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ अस्य मतसङ्ग्रहस्य समाप्तेः अनन्तरं वीचैट् भुगतानक्षमतां योजयितुं मञ्चनियमानां समायोजनं कर्तुं च योजनां करोति। एतत् समायोजनं सर्वान् ताओबाओ-त्माल्-व्यापारिणः आच्छादयिष्यति इति कथ्यते ।

तस्य प्रतिक्रियारूपेण ताओबाओ तथा त्माल् इत्यनेन प्रतिक्रिया दत्ता यत् ताओबाओ तथा त्माल् इत्यनेन सदैव मुक्तसहकार्यस्य अवधारणायाः पालनम् अस्ति तथा च उपभोक्तृणां शॉपिङ्ग् अनुभवं निरन्तरं सुधारयितुम् उपभोक्तृणां शॉपिङ्ग् अधिकं सुलभं, सुखदं, कुशलं च कर्तुं विविधमञ्चैः सह अन्तरक्रियाशीलतायाः सहकार्यस्य च सक्रियरूपेण अन्वेषणं कृतम्।

बहुकालपूर्वं चाओ न्यूज इत्यस्य एकः संवाददाता आविष्कृतवान् यत् ताओबाओ स्पेशल् एडिशन एप् इत्यनेन भुक्तिविधिषु wechat भुगतानस्तम्भः शान्ततया योजितः अस्ति। taote app इत्यस्मिन् शॉपिंग कार्ट् मध्ये आवश्यकानि उत्पादानि योजयित्वा, चेकआउट् समये प्रथमं "alipay payment" इति दृश्यते, परन्तु केवलं "change" इत्यत्र क्लिक् कृत्वा नवीनं wechat भुगतानं द्रष्टुं मित्रं भुक्तिं कर्तुं सहायतां कर्तुं पृच्छन्तु। wechat payment इति चयनं कृत्वा लिङ्कस्य प्रतिलिपिं कर्तुं आवश्यकता नास्ति, भवन्तः तत् क्लिक् कृत्वा payment operation -इत्यत्र कूर्दितुं शक्नुवन्ति ।

अनेके नेटिजनाः द्वयोः पक्षयोः अन्तरक्रियायाः स्वागतं कृतवन्तः, "अधुना शॉपिङ्ग् अधिकं सुलभं भविष्यति" इति, केचन नेटिजनाः आशां कृतवन्तः यत् प्रक्रिया त्वरिता भविष्यति इति

केचन नेटिजनाः स्मर्यन्ते यत् २०२१ तमे वर्षे wechat समूहचर्चायां तथा च सहकर्मी-चैट्-परिदृश्येषु ताओबाओ-डौयिन्-लिङ्क् उद्घाटयितुं शक्यते । प्रथमवारं यदा भवन्तः taobao लिङ्क् क्लिक् कुर्वन्ति तदा भवन्तः स्वस्य खाते प्रवेशं कर्तुं शक्नुवन्ति, ततः भवन्तः प्रत्यक्षतया उत्पादपृष्ठं उद्घाटयितुं शक्नुवन्ति ।

अष्टवर्षेभ्यः परस्परं अवरुद्ध्य wechat-taobao-इत्येतयोः "अन्तर्सम्बद्धता" अपि प्रथमवारं प्राप्ता । अस्य प्रमुखस्य अन्तरसंयोजनघटनायाः विषये तदा केचन नेटिजनाः अवदन् यत् ते "इतिहासस्य साक्षिणः" अभवन् ।

२०२२ तमे वर्षे ऑनलाइन-वार्तानुसारं ताओबाओ लघुपरिमाणे wechat-भुगतान-कार्यस्य आन्तरिकपरीक्षां प्रारभते, तथा च भुगतानविकल्पेषु "wechat pay" इत्यनेन सह सम्बद्धौ भुगतानविधौ योजितवान्, यथा "wechat scan to pay" इति ” तथा “मित्रान् भुक्तिं कर्तुं साहाय्यं कर्तुं wechat -इत्यत्र गच्छन्तु” इति ।

अन्तिमेषु वर्षेषु अलीबाबा-टेन्सेण्ट्-योः मध्ये भुक्तिक्षेत्रे "अन्तरसम्बन्धः" गभीरतया प्रगच्छति । यथा यथा ताओबाओ-वीचैट्-योः बाह्य-सम्बद्धाः क्रमेण शिथिलाः भवन्ति तथा तथा बाह्यजगत् अपि उभयपक्षयोः अग्रे पदानि स्वीकुर्वन्तु इति अपेक्षते ।

स्रोतः- चाओ न्यूज

प्रतिवेदन/प्रतिक्रिया