समाचारं

किं taobao wechat भुगतानस्य पूर्णतया समर्थनं करिष्यति? taobao, tmall तथा wechat pay इत्येतयोः नवीनतमाः प्रतिक्रियाः!

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य अनुसारं सितम्बर् ४ दिनाङ्के ताओबाओ-मञ्चः वीचैट्-भुगतानार्थं पूर्णतया उद्घाटितः भविष्यति इति सूचना अभवत् । अस्मिन् विषये wechat pay इत्यनेन पत्रकारैः उक्तं यत् -ताओबाओ मञ्चे व्यापारिणां कृते कार्यात्मकं अनुकूलनं सम्प्रति प्रक्षेपणं क्रियते कृपया विशिष्टप्रक्षेपणसमयस्य कृते ताओबाओ मञ्चघोषणायां ध्यानं दत्तव्यम्।wechat pay सदैव मुक्तसहकार्यस्य अवधारणायाः पालनम् करोति तथा च विभिन्नक्षेत्रैः सह अन्तरक्रियाशीलतां सहकार्यं च सक्रियरूपेण अन्वेषयति।

ताओबाओ, त्माल् च चतुर्थे दिनाङ्के चीन-सिङ्गापुर-जिंग्वेइ-इत्यस्य प्रतिक्रियां दत्तवन्तौ यत्,ताओबाओ तथा tmall इत्येतयोः सदैव मुक्तसहकार्यस्य अवधारणायाः पालनम् अभवत् तथा च उपभोक्तृणां शॉपिङ्ग-अनुभवं निरन्तरं सुधारयितुम् उपभोक्तृणां शॉपिङ्ग् अधिकं सुविधाजनकं, सुखदं, कुशलं च कर्तुं विविध-मञ्चैः सह अन्तर-सञ्चालनस्य सहकार्यस्य च सक्रियरूपेण अन्वेषणं कृतम् अस्ति

चित्र स्रोतः दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

४ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अस्य विषये परिचितानाम् जनानां कृते अनन्यसूचनाः सत्यापनञ्च प्राप्तवान् ।taobao app शीघ्रमेव wechat भुगतानस्य पूर्णतया समर्थनं करिष्यति।

सितम्बर् ४ दिनाङ्के १३:०० वादनपर्यन्तं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् wechat भुगतानम् अद्यापि taobao app इत्यत्र न दृश्यते अस्मिन् विषये taobao इत्यस्य आधिकारिकग्राहकसेवा अपि अवदत् यत्,wechat pay अद्यापि परीक्षणरूपेण अस्ति, अद्यापि पूर्णतया न प्रारब्धम्। कृपया भुगतानपृष्ठं पश्यन्तु यत् उपयोक्तृआदेशानां उपयोगः कर्तुं शक्यते वा इति।

वस्तुतः अलीबाबा-टेन्सेण्ट्-योः मध्ये भुक्ति-अन्तर-सम्बन्धस्य निरन्तरं प्रचारः कृतः अस्ति । बहुकालपूर्वं अगस्तमासस्य १९ दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता आविष्कृतवान् यत् ताओटे, वीचैट् पे च परस्परं सम्बद्धौ स्तः।

उद्योगस्य दृष्ट्या यदि ताओबाओ वीचैट्-भुगतानं पूर्णतया एकीकृत्य स्थापयति तर्हि तस्य अर्थः अपि भविष्यति यत् दिग्गजानां मध्ये पूर्वं बन्दीकृता प्रणाली क्रमेण उद्घाट्य सर्वेषां पक्षानां कृते विजय-विजय-स्थितिं प्राप्स्यति।

अस्मिन् वर्षे फरवरीमासे "ताओबाओतः केचन आदेशाः वीचैट्-भुगतानं प्रति पुनर्निर्देशिताः भवितुम् अर्हन्ति" इति उष्णसन्धानविषयः अभवत् तस्मिन् समये सिंघुआ-विश्वविद्यालयस्य चीनीय-आर्थिक-विचार-अभ्यास-संस्थायाः डीनः ली डाओकुई-इत्यनेन वेइबो-इत्यत्र उक्तम् of wechat payment into taobao was एकीकृतराष्ट्रीयविपणनस्य निर्माणे एकः महत्त्वपूर्णः कार्यक्रमः, "प्रमुखमञ्चानां परस्परसंयोजनेन न केवलं उपभोक्तृणां लाभः भविष्यति, अपितु चीनीय-अर्थव्यवस्थायाः अपि लाभः भविष्यति।

चित्र स्रोत: दृश्य चीन-vcg41n1293759258

ज्ञातव्यं यत् अस्मिन् वर्षे मे-मासस्य २० दिनाङ्के जेडी पे तथा वीचैट् पे इत्यनेन आधिकारिकतया घोषितं यत् निकटभविष्यत्काले तेषां परस्परं सम्बद्धता जेडी पे च वीचैट् व्यक्तिगतसङ्केतान् व्यापारिणं च संयोजयितुं उद्योगे प्रथमा तृतीयपक्षीयभुगतानसंस्था अभवत् एकस्मिन् समये कोडाः ।

"दैनिक आर्थिकसमाचारः" इति संवाददातारः जेडी डॉट कॉम इत्यस्मात् ज्ञातवन्तः यत् ताओबाओ तथा वीचैट पे इत्येतयोः पूर्वस्य लघु-परिमाणस्य परीक्षणस्य तुलने जेडी पे तथा वीचैट पे इत्येतयोः मध्ये परस्परसंयोजनस्य लाभार्थिनः लघु, मध्यमाः, सूक्ष्माः च उद्यमव्यापारिणः उपभोक्तारः च सन्ति मोबाईल-भुगतान-उपयोक्तृणां बहुमतम् । उपयोक्तृपरिमाणस्य दृष्ट्या विपण्यसूचना दर्शयति यत् जेडी पे उपयोक्तृणां संख्या ५० कोटिभ्यः अधिका अस्ति, तथा च wechat pay उपयोक्तृणां संख्या १ अर्बं अधिका अस्ति

अन्तर्जालसङ्केतभुगतानपरिदृश्यानि लघुभुगतानेषु अधिकं केन्द्रीभवन्ति, येषु अधिकांशः सुविधाजनकस्थानेषु भवति यत्र निवासी निवसन्ति उपभोगं च कुर्वन्ति, यथा आर्द्रविपण्येषु, प्रातःभोजनदुकानेषु, सुपरमार्केट्, सुविधाभण्डारेषु, फलदुकानेषु, समुदायस्य परितः विविधाः सेवाः च नगरीयग्रामीणक्षेत्रेषु व्यापकरूपेण वितरितेषु विभिन्नेषु शॉपिंग मॉलेषु, कृषकबाजारेषु, व्यापारबाजारेषु च wechat भुगतानसङ्केतं स्कैन कर्तुं jd finance app।

अतिरिक्तसङ्केतप्लेट् न योजयित्वा वा मञ्चस्य भुक्तिकार्यं परिवर्तयित्वा वा बहुविधं भुक्तिविकल्पं प्रदातुं परस्परसम्बन्धः प्राप्तः इति अपि संवाददाता ज्ञातवान् द्वयोः भुक्तिकम्पनयोः सहकार्यं, ययोः द्वयोः अपि बृहत् सक्रियप्रयोक्तृआधाराः सन्ति, येन परस्परसम्बन्धस्य साकारीकरणं अधिकं त्वरितम् अभवत् ।

उभयोः पक्षयोः समीपस्थाः उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् एषः न केवलं उद्योगे बृहत्तमैः उपयोक्तृभिः सह अन्तरसम्बन्धः, अपितु उद्योगस्य प्रथमः बृहत्-परिमाणेन वाणिज्यिक-प्रचारः, सहकार्य-अन्तर-सम्बन्धः च अस्ति

दैनिक आर्थिकसमाचारः २१ शताब्द्याः आर्थिकप्रतिवेदनं, बीजिंगव्यापारदैनिकं, चीन-सिंगापुरजिंग्वेई, दैनिक आर्थिकसमाचारं च संयोजयति (रिपोर्टरः: १.वांग युबियाओ), सार्वजनिक सूचना

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया