समाचारं

निकट-अप丨पर्वतेषु राष्ट्ररक्षाशिक्षावर्गः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■ हैनान दैनिक सर्वमीडिया संवाददाता झांग वानकियन

सितम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले सूर्यः मन्दं पर्वतानाम् उपरि व्याप्तः भूत्वा वुझिशान्-नगरस्य माओक्सिङ्ग्-सैन्य-नागरिक-आशा-प्राथमिक-विद्यालयस्य क्रीडाङ्गणे पतितः

प्रथमवर्षस्य छात्रः वाङ्ग तियान्यः यः अधुना एव विद्यालयं प्रविष्टवान् सः कक्षायां शान्ततया उपविष्टवान् । तस्याः जिज्ञासुः लघुशिरः किञ्चित्कालं यावत् द्वारं प्रति चोदति स्म, किञ्चित्कालं यावत् खिडक्याः बहिः पश्यति स्म । अचिरेण एव तस्याः नेत्राणि मञ्चं प्रति आकृष्टानि - सैन्यवेषधारिणः चत्वारः "शिक्षकाः" कक्षां प्रति आगतवन्तः ।

सितम्बर्-मासस्य ३ दिनाङ्के वुझिशान्-क्रांतिकारी-आधार-स्मारक-उद्याने हैनान्-सशस्त्र-पुलिस-दलस्य डान्झौ-दलस्य अधिकारिणः सैनिकाः च वुझिशान्-नगरस्य माओक्सिङ्ग्-सैन्य-नागरिक-आशा-प्राथमिक-विद्यालयस्य छात्राणां नेतृत्वं कृत्वा नायकानां सूची-भित्तिं द्रष्टुं प्रवृत्ताः संवाददाता हे हुई द्वारा फोटो

"छात्राः, अद्य कः दिवसः इति भवन्तः जानन्ति वा?"

"अति उत्तमम्! अग्रिमः प्रश्नः, भवन्तः वृद्धाः सन्तः किं भवितुम् इच्छन्ति?" "अहं सैनिकः भवितुम् इच्छामि", "अहं अग्निशामकः भवितुम् इच्छामि", "अहं शिक्षकः भवितुम् इच्छामि"... प्रेक्षकाणां मध्ये छात्राः इच्छां प्रकटयितुं त्वरितम् आगतवन्तः।

सितम्बर्-मासस्य ३ दिनाङ्कः चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य, विश्व-फासिस्ट-विरोधी-युद्धस्य च विजयस्य ७९ वर्षाणि पूर्णानि सन्ति । तस्मिन् एव दिने हैनान् सशस्त्रपुलिसदलस्य डान्झौ-दलस्य अधिकारिणः सैनिकाः च माओक्सिङ्ग-सैन्य-नागरिक-आशा-प्राथमिक-विद्यालये आगत्य बालकानां कृते "लालस्य निरन्तरता" इति विषयेण सह सजीवं अविस्मरणीयं च "विद्यालयस्य प्रथमः पाठः" दत्तवन्तः रक्तं तथा शक्तिशालिनः देशस्य कायाकल्पः" इति। छात्राणां कृते विद्यालयस्य पुटं, लेखनसामग्री इत्यादीनि विद्यालयसामग्रीणि अपि प्रदत्तानि सन्ति।

इलेक्ट्रॉनिक-पर्दे यू लाई, झाङ्ग गा, वाङ्ग एर्क्सियाओ इत्यादीनां युवानां जापानीविरोधिनां नायकानां चित्राणि, भिडियो च क्रमेण वाद्यन्ते स्म अधिकारिणः सैनिकाः च जापानीविरोधी वीरकथाः क्रमेण भावेन कथयन्ति स्म बालकाः ध्यानपूर्वकं पश्यन्ति स्म, शृण्वन्ति स्म च।

इतिहासं अधिकं मूर्तं कर्तुं अधिकारिणः सैनिकाः च, शिक्षकाः, छात्राः च एकत्र वुझिशान् क्रान्तिकारी आधारस्मारकनिकुञ्जे आगतवन्तः । पर्वतैः परितः एकः भव्यः स्मारकः उच्छ्रितः अस्ति, यः पार्श्वतः वायुना फडफडितः ध्वजः इव दृश्यते ।

अधिकारिणः सैनिकाः च बालहस्तं गृहीत्वा स्मारकस्य पादे यावत् सोपानं शनैः शनैः गत्वा पुष्पाणि स्थापयित्वा क्रान्तिकारीशहीदानां प्रति उच्चसम्मानं प्रकटयितुं गभीरं प्रणामं कृतवन्तः। "एते सर्वे शहीदाः सन्ति ये राष्ट्रस्वतन्त्रतायै, जनमुक्तिं, जनानां सुखाय च वीररूपेण स्वप्राणान् बलिदानं कृतवन्तः।"

यदा युवानः बलवन्तः भवन्ति तदा देशः बलवान् भवति। "शिक्षायाः बोधात्मकपदे राष्ट्ररक्षाशिक्षां विद्यालयेषु पाठ्यक्रमं कृत्वा सशस्त्रपुलिसपदाधिकारिणां सैनिकानाञ्च लाल इतिहासं नायकानां कथां च कथयितुं आमन्त्रणं कृत्वा बालानाम् हृदयेषु रक्तबीजानि रोपयितुं देशभक्तिभावनाः रोपयितुं च शक्यन्ते ज़िंग् सैन्यं नागरिकं च आशा प्राथमिकविद्यालयः पिंगः अवदत्।

"अहमपि अस्माकं क्रान्तिकारीपूर्वजानां इव नायकः भवितुम् इच्छामि, अस्माकं देशस्य रक्षणं च इच्छामि!"

(हैनान् दैनिक वुझिशान्, ३ सितम्बर)

प्रतिवेदन/प्रतिक्रिया