समाचारं

नाटो-सङ्घस्य पूर्वपार्श्व-सहयोगिनः रक्षा-बजटं वर्धयन्ति, पोलैण्ड्-देशः च "नेता" अस्ति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन सितम्बर् ४ दिनाङ्के समाचारः प्राप्तःअमेरिकी-साप्ताहिकस्य "defense news" इति जालपुटे सेप्टेम्बर्-मासस्य द्वितीये दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं गत-अक्टोबर्-मासस्य संसद-निर्वाचनेन पोलिश-सर्वकारे परिवर्तनं जातम्, परन्तु तया वार्सा-नगरस्य नूतनशस्त्रेषु रुचिः दुर्बलः न अभवत् यथा रूस-युक्रेन-सङ्घर्षः पोलैण्ड्-देशस्य सैन्य-आधुनिकीकरण-प्रयासान् निरन्तरं चालयति, तथैव वैश्विक-रक्षा-कम्पनयः पोलैण्ड्-देशस्य कील्से-नगरे आगामि-अन्तर्राष्ट्रीय-रक्षा-उद्योग-प्रदर्शने स्व-उत्पादानाम् विपणनं कर्तुं सज्जाः सन्ति
सेप्टेम्बर्-मासस्य ३ तः ६ पर्यन्तं भवितुं शक्नुवन् अयं कार्यक्रमः अन्तिमेषु वर्षेषु अस्मिन् क्षेत्रे प्रमुखः रक्षाव्यापारप्रदर्शनः अभवत् । २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य नाटो-सङ्घस्य पूर्वपार्श्व-सहयोगिभिः तस्य प्रतिक्रियारूपेण रक्षा-बजटं वर्धितम् । पोलैण्ड्देशः अग्रणीः अस्ति, अस्मिन् वर्षे स्वसशस्त्रसेनानां कृते प्रायः १६० अरब ज़्लोटी (४१.५ अब्ज डॉलर) व्ययस्य योजनां कृतवान्, यत् देशस्य सकलघरेलूत्पादस्य प्रायः ४.२% अस्ति
यदि वार्सा अस्मिन् वर्षे निर्धारितधनस्य उपयोगं करोति तर्हि अस्मिन् वर्षे सकलघरेलूत्पादस्य भागरूपेण अन्येभ्यः नाटोसदस्येभ्यः अपेक्षया देशः रक्षायां अधिकं व्ययितुं शक्नोति। २०२५ तमे वर्षे पोलैण्ड्-देशः स्वस्य रक्षाबजटं अधिकं वर्धयितुं शक्नोति ।
वार्सा-नगरस्य काजिमियर्ज् पुलास्की-प्रतिष्ठानस्य कार्यक्रमनिदेशकः थोमस स्मुला इत्ययं कथयति यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे कार्यभारं स्वीकृतवान् टस्क-सर्वकारः पूर्वसर्वकारेण आरब्धानां केषाञ्चन परियोजनानां उन्नतिं निरन्तरं कुर्वन् अस्ति, अमेरिका-देशात्, कोरिया-कम्पनीभ्यः च उपकरणक्रयणं कुर्वन्ति सः अवदत् यत् यूरोपीयकम्पनीभ्यः अपि क्रियाकलापस्य लक्षणीयः वृद्धिः अभवत्, ये आशां कुर्वन्ति यत् सर्वकारस्य परिवर्तनेन तेषां अधिकानि अनुबन्धानि प्राप्तुं मार्गः प्रशस्तः भविष्यति।
स्मुला अवदत् - "सरकारपरिवर्तनात् आरभ्य जर्मनी-फ्रांस्-देशयोः सह पोलैण्डस्य सम्बन्धेषु महती उन्नतिः अभवत्, अतः एतेभ्यः देशेभ्यः रक्षाकम्पनयः पोलिश-रक्षा-उद्योगेन सह सहकार्यं कर्तुं वर्धमानं रुचिं दर्शितवन्तः इति स्वाभाविकम् । वार्सा-देशः "the purchase of" इति योजनां कुर्वन् अस्ति पोलिशसेनायाः कृते नवीनाः पनडुब्बयः, युद्धविमानाः, विविधाः वाहनाः च विदेशीयनिर्मातृणां कृते बहवः अवसराः उद्घाटयन्ति” इति ।
रक्षामन्त्रालयः पोलिशवायुसेनायाः, नौसेनायाः, सेनायाः च कृते क्रयणस्य श्रृङ्खलां प्रारम्भं कर्तुं सज्जः अस्ति । अस्मिन् वर्षे अधिकांशः प्रमुखः अनुबन्धः अमेरिकीनिर्मातृभ्यः प्रदत्तः अस्ति । एतेषु अगस्तमासे ९६ बोइङ्ग् एएच-६४ई "अपाचे" आक्रमणहेलिकॉप्टराणां क्रयणार्थं हस्ताक्षरितः १० अरब डॉलरस्य अनुबन्धः, नॉर्थ्रोप् ग्रुमैन् इत्यस्य एकीकृतयुद्धकमाण्डप्रणालीं क्रेतुं फरवरीमासे २.५ अरब डॉलरस्य अनुबन्धः च अस्ति तथा च क्रयणार्थं मेमासे हस्ताक्षरितः १ अरब डॉलरस्य अनुबन्धः च अमेरिकादेशात् चत्वारि एरोस्टैट्-स्थापितानि पूर्वचेतावनी रडार-प्रणाल्यानि ।
राष्ट्ररक्षामन्त्रालयेन अपि एप्रिलमासे दक्षिणकोरियादेशस्य हन्वा एयरोस्पेस् निगमात् k239 "tianwu" बहु रॉकेटप्रक्षेपकप्रणालीनां 72 सेट् क्रयणार्थं प्रायः १.६ अरब अमेरिकीडॉलर्-मूल्येन सम्झौते हस्ताक्षरं कृतम् एषः सम्झौताः व्यापकरूपेण एतत् संकेतरूपेण दृश्यते यत् टस्क-सर्वकारः पूर्वसर्वकारस्य रूपरेखा-अनुबन्धेन शस्त्राणि क्रेतुं निरन्तरं प्रयतते, यत्र fa-50 लघु-आक्रमण-विमानाः, k9-हौवित्जर-विमानाः, k2 "panther"-टङ्काः, "tianwu"-रॉकेट-प्रक्षेपकाः च सन्ति (संकलित/लि शा) २.
प्रतिवेदन/प्रतिक्रिया