समाचारं

चीनस्य आफ्रिकादेशस्य च आधुनिकीकरणमार्गे ध्यानं दत्तव्यम्! मुख्यस्थानकस्य बृहत्परिमाणस्य "वी आर नेबर्स्" इति वृत्तचित्रस्य प्रसारणं आरभ्यते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं कियत् अपि दूरं भवामः तथापि परस्परं जानीमः, परन्तु अद्यापि वयं सहस्रशः माइलदूरे प्रतिवेशिनः स्मः । यथा २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं बीजिंग-नगरे भवितुं प्रवृत्तम् अस्ति, तथैव चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकेन सावधानीपूर्वकं निर्मितं "वयं प्रतिवेशिनः" इति वृत्तचित्रं चीन-आफ्रिका-सहकार-स्थानकस्य बहुषु मञ्चेषु प्रसारितम् अस्ति, प्रस्तुत्य चीनस्य आफ्रिकादेशस्य च प्रौद्योगिकी-आर्थिक-सांस्कृतिक-आदान-प्रदानस्य विहङ्गम-दृष्टिकोणः आदान-प्रदानेषु सहकार्यस्य परिणामेषु चीन-आफ्रिका-योः मध्ये सभ्यतानां मध्ये परस्परं लाभः, विजय-विजय-परिणामः, जन-जन-सम्बन्धः, परस्परं शिक्षणं च इति कथाः सजीवरूपेण अभिलेखिताः सन्ति
"वयं प्रतिवेशिनः" इति त्रयः प्रकरणाः सन्ति, प्रत्येकं प्रकरणं ३० निमेषात्मकं भवति । प्रथमः प्रकरणः "पर्वत-समुद्रयोः पारम्" चीन-आफ्रिका-देशयोः कथां कथयति, ये सहस्राणि माइल-दूरे सन्ति, कालस्य दीर्घनद्याः पारं, पर्वत-समुद्रयोः बाधाः पारं, तथा च हस्तेन हस्तेन कार्यस्य गौरवपूर्णयात्रायाः... नूतनयुगे साझाभविष्ययुक्तस्य चीन-आफ्रिका-समुदायस्य निर्माणस्य मार्गः, मध्य-आफ्रिका-देशस्य विशाल-भूमि-पर्वतयोः मध्ये चीन-आफ्रिका-मैत्री-स्वरं प्रतिध्वनितुं शक्नोति। द्वितीयः प्रकरणः "हृदयपर्यन्तं गच्छतु" इति चीनीय-आफ्रिका-जनानाम् आरोग्यस्य, सुखस्य, स्वप्नस्य च सामान्य-आकांक्षायाः कथां कथयति, येन चीन-आफ्रिका-मैत्री-वृक्षः मैत्रीयाः अधिक-रङ्गिणः पुष्पेषु प्रफुल्लितुं शक्नोति तृतीयः प्रकरणः "भविष्यस्य कृते एकत्र" इति दर्शयति यत् चीन-आफ्रिका-देशयोः कथं चीन-आफ्रिका-देशयोः जनानां कृते उत्तमं भविष्यं निर्मायते, विश्वस्य श्वः कृते नूतना आशां जनयति, सर्वेषां मानवजातेः साझीकृत-भविष्यस्य दीप्तिमत् उदाहरणं च स्थापयति |.
"we are neighbors" इति वृत्तचित्रं cctv chinese international channel (cctv-4) इत्यत्र सितम्बर् २ तः ४ पर्यन्तं १८:३० वादने प्रसारितं भविष्यति, तथा च cgtn इत्यत्र आङ्ग्लभाषायां, स्पेन्भाषायां, फ्रेंचभाषायां, अरबीभाषायां च सितम्बर् ३, २०१८ तः प्रसारितं भविष्यति । रूसीचैनलेषु क्रमेण प्रसारणं भवति । १५ अगस्ततः आरभ्य कार्यक्रमस्य प्रचारस्य भिडियो १,२९७ बहिः पटलेषु, १९ देशेषु राष्ट्रियटीवीस्थानकेषु, आफ्रिकादेशस्य १३ नूतनमाध्यमजालस्थलेषु च प्रसारितः अस्ति, यत्र ५४ आफ्रिकादेशाः कवराः सन्ति, यत्र कुलप्रसारणं १.४ अर्बाधिकजनानाम् अस्ति तदनन्तरं "वी आर नेबर्स्" इति वृत्तचित्रं आफ्रिकादेशस्य अनेकेषु देशेषु प्रसारितं भविष्यति ।
(मुख्यालयस्य संवाददाता ली ये)
स्रोतः - सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया