समाचारं

अस्मिन् वर्षे सेप्टेम्बरमासे बीजिंगनगरे यातायातस्य दबावः अधिकः अस्ति अद्य श्वः च हरितयात्रायाः चयनं कर्तुं प्रयतध्वम्।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर पेई जियानफेई) अद्य प्रातः (सितम्बर् ४) बीजिंगनगरपालनआयोगात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे सितम्बरमासे बीजिंगस्य यातायातस्य दबावः अधिकः भविष्यति तेषु १४ सितम्बर् (शनिवासरे) मध्यशरदमहोत्सवः अस्ति। यातायातप्रतिबन्धरहितकार्यदिनेषु विभिन्नयात्रामागधानां उपरि आरोपितप्रभावस्य कारणात् नगरीययातायातस्य दाबः सर्वाधिकं प्रमुखः भवति " " .
प्रत्येकं सेप्टेम्बरमासे मार्गेषु यातायातस्य दबावः तुल्यकालिकरूपेण अधिकः भविष्यति, अतः परिवहनविभागेन सेप्टेम्बरमासः हरितयात्राप्रवर्धनमासः इति निर्दिष्टः अस्ति। बीजिंगनगरपालनआयोगस्य प्रचारविभागस्य निदेशकः फेङ्गताओ इत्यनेन उक्तं यत् भविष्यवाण्यानुसारम् अस्मिन् वर्षे सितम्बरमासे बीजिंगस्य नगरीयमार्गजालस्य समग्रयानदबावः बकाया भविष्यति, प्रमुखदिनेषु चरमसूचकाङ्कः तस्मात् अधिकं प्राप्तुं शक्नोति ८.६.
२ सितम्बर् (सोमवासरः) विद्यालयस्य आरम्भस्य अनन्तरं प्रथमः कार्यदिवसः अस्ति यातायातप्रतिबन्धाः ४ तथा ९ सङ्ख्यासु समाप्ताः भवन्ति।आवागमनस्य विद्यालययात्रायाः च आवश्यकतानां, तथैव केषाञ्चन मार्गयातायातनियन्त्रणपरिपाटानां च कारणात् प्रातःकाले चरमदबावः तुल्यकालिकरूपेण उच्चः अस्ति, यत्र यातायातसूचकाङ्कः ८.१४ इति शिखरं प्राप्तवान्, तथा च गतवर्षस्य समानकालः मूलतः अपरिवर्तितः (८.२०) आसीत् । फेङ्ग ताओ इत्यनेन उक्तं यत् बीजिंग-नागरिकाणां सचेतन-चर्च-समयानां, हरित-यात्रायाः च चयनं अद्यापि जाम-नियन्त्रणे महत्त्वपूर्णां भूमिकां निर्वहति।
परिवहनविभागः पुनः नागरिकान् स्मारयति यत् अद्य श्वः च अधिकानि विदेशकार्याणि भविष्यन्ति (सितम्बर् चतुर्थः पञ्चमः च अस्थायी यातायातनियन्त्रणपरिपाटाः बहुधा कार्यान्विताः भविष्यन्ति विमानस्थानकस्य दिशि यातायातनियन्त्रणमपि अधिकतया भविष्यति stringent on september 6th बहवः जनाः पूर्वमेव यातायातसूचनासु ध्यानं दातुं, यात्रायोजनानां व्यवस्थां कर्तुं, हरितयात्रायाः, मेट्रोयात्रायाः च चयनं कर्तुं प्रयतन्ते इति स्मरणं कुर्वन्ति।
१४ सितम्बर (शनिवासरः) मध्यशरदमहोत्सवात् पूर्वं अप्रतिबन्धितः कार्यदिवसः अस्ति the peak traffic index is expected to be reaching 8.6 or above, भविष्यवाणीनुसारं सः दिवसः "वर्षस्य सर्वाधिकं जामयुक्तः दिवसः" भवितुम् अर्हति । अपेक्षा अस्ति यत् तस्मिन् एव दिने १४:०० वादनात् यातायातस्य दबावः महतीं वृद्धिं प्राप्स्यति, सायंकाले भीडसमयः १६:०० वादनपर्यन्तं वर्धते इति अपेक्षा अस्ति। मुख्य-रङ्गमार्गेषु, संयोजकरेखासु, धमनीमार्गेषु, हब-स्थानकेषु, नगरात् बहिः गच्छन्तेषु द्रुतमार्गेषु च यातायातस्य महती दबावः अस्ति
३० सितम्बर (सोमवासर) दिनाङ्कः अवकाशदिवसस्य यातायातस्य च अतिव्याप्तेः पूर्वं अन्तिमः कार्यदिवसः अस्ति यत् तस्मिन् दिने १३:०० वादनात् यातायातस्य दबावः महतीं वृद्धिं प्राप्स्यति , तथा च मार्गजालं १७:०० तः १९:०० पर्यन्तं दबावेन भविष्यति यत् अत्यन्तं प्रमुखं यत् तीव्रः जामः ३ घण्टाभ्यः अधिकं यावत् स्थातुं शक्नोति। १६:०० वादनात् आरभ्य नगरात् बहिः गच्छन्त्याः द्रुतमार्गस्य केषुचित् खण्डेषु तथा च प्रमुखेषु द्रुतमार्गेषु शुल्कस्थानकेषु यातायातस्य दबावः केन्द्रितः भवति तथा च सायंकाले भोजनालयेषु, मनोरञ्जनस्थानेषु च usher in peak times out of beijing स्टेशनानाम् परितः मार्गेषु वाहनानां पङ्क्तिः भविष्यति।
सम्पादक लियू मेंगजी
प्रूफरीडर यांग ली
प्रतिवेदन/प्रतिक्रिया