समाचारं

युक्रेनस्य विदेशमन्त्री राजीनामा प्रस्तौति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये सितम्बर् ४ दिनाङ्के युक्रेनस्य वर्खोव्ना राडा (संसदस्य) अध्यक्षः स्टीफन्चुक् स्वस्य आधिकारिकसामाजिकमाध्यमेन घोषितवान् यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन युक्रेनदेशस्य संसदे स्वस्य राजीनामा प्रदत्तः।

युक्रेनदेशस्य मीडिया-समाचार-पत्रानुसारं कुलेबा-देशस्य स्थाने कः भविष्यति इति सम्प्रति विचारः क्रियते इति सूत्रेषु उक्तम् ।सर्वाधिकं सम्भाव्यते अभ्यर्थी युक्रेनदेशस्य प्रथमः उपविदेशमन्त्री सर्बिगा अस्ति ।सूत्रेषु उक्तं यत् युक्रेनसर्वकारः अन्येषां कर्मचारिणां नियुक्तेः निष्कासनस्य च सज्जतां कुर्वन् अस्ति। "युक्रेनीयप्राव्दा" इत्यनेन उल्लेखितम् यत् युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः कार्ये एव तिष्ठति इति सूचना अस्ति।

युक्रेनदेशस्य अनेके वरिष्ठाः अधिकारिणः स्वस्य त्यागपत्रं प्रदत्तवन्तः

युक्रेन-माध्यमानां समाचारानाम् उद्धृत्य सिन्हुआ न्यूज-एजेन्सी-पत्रिकायाः ​​अनुसारं यूक्रेन-सर्वकारस्य अनेके वरिष्ठ-अधिकारिणः तृतीये दिने स्वस्य राजीनामाम् अयच्छन् ।

प्रतिवेदने उक्तं यत्,तस्मिन् एव दिने येषु राजीनामाः प्रदत्ताः तेषु उज्बेकदेशस्य उपप्रधानमन्त्री ओल्गा स्टेफानिशिना, सामरिक-उद्योगमन्त्री अलेक्जेण्डर् कामिशिन्, न्यायमन्त्री, पर्यावरणमन्त्री च सन्ति

तस्मिन् दिने कामिशिन् सामाजिकमाध्यमेषु अवदत् यत् भविष्ये अपि रक्षाक्षेत्रे कार्यं करिष्यति, परन्तु भिन्ना भूमिकायां।

अस्मिन् वर्षे पूर्वं राजीनामा दत्तवन्तः अधिकारिणः सहितं मीडिया-सञ्चारमाध्यमानां समाचारानुसारं युक्रेन-सर्वकारस्य मन्त्रिमण्डलस्य प्रायः एकतृतीयभागः सम्प्रति रिक्तः अस्ति

युक्रेनदेशस्य सत्ताधारीदलस्य सेवन्ट् आफ् द पीपुल् इत्यस्य संसदीयसमूहस्य अध्यक्षः डेविड् अरहमिया सामाजिकमाध्यमेषु अवदत् यत् अस्मिन् सप्ताहे सर्वकारः "बृहत् समायोजनं" कर्तुं शक्नोति, मन्त्रिमण्डलस्य आर्धाधिकाः कर्मचारिणः परिवर्तनं करिष्यन्ति।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-सर्वकारः "प्रमुखरक्तपरिवर्तनानां" अनेकपरिक्रमान् गतः । गतवर्षस्य सेप्टेम्बरमासे राष्ट्रपतिः जेलेन्स्की इत्यनेन रक्षामन्त्री रेज्निकोव इत्यस्य पदात् निष्कासनं कृतम् ।

स्रोतः : चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया