समाचारं

आस्ट्रेलियादेशे द्वितीयः उष्णतमः शिशिरः अभिलेखे अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर ३ (सिन्हुआ) आस्ट्रेलियादेशस्य मौसमविज्ञानस्य ब्यूरो इत्यनेन द्वितीयदिनाङ्के पुष्टिः कृता यत् अस्मिन् शिशिरे आस्ट्रेलियादेशे औसतं तापमानं १६.६८ डिग्री सेल्सियसपर्यन्तं भवति अस्मिन् ओशिनियादेशे शिशिरः अधुना केवलं नाममात्रेण शीतकालः एव।
एतत् अगस्तमासस्य ११ दिनाङ्के प्रातःकाले आस्ट्रेलियादेशस्य सिड्नी-ओपेरा-गृहम् अस्ति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर मा पिंग इत्यस्य चित्रम्ऑस्ट्रेलिया-देशस्य मौसमविज्ञान-ब्यूरो इत्यनेन उक्तं यत् अस्मिन् वर्षे जून-मासतः अगस्त-मासपर्यन्तं आस्ट्रेलिया-देशस्य राष्ट्रिय-सरासरी-तापमानं आधाररेखा-मूल्यात् (१९६१ तः १९९० पर्यन्तं समानकालस्य औसतं) १.४८ डिग्री-सेल्सियस-अधिकं भवति, यत् गत-शीतकालस्य १.५३ डिग्री-सेल्सियस-पर्यन्तं द्वितीयं भवति , येन १९१० तमे वर्षात् अभिलेखे सर्वाधिकं तापमानं भवति ।ततः परं द्वितीयः उष्णतमः शिशिरः ।
अस्मिन् वर्षे अगस्तमासः आस्ट्रेलिया-देशस्य इतिहासे अगस्तमासस्य उष्णतमः मासः आसीत्, यत्र राष्ट्रिय-सरासरी-तापमानं आधाररेखायाः अपेक्षया ३.०३ डिग्री सेल्सियस् अधिकम् आसीत् । मौसमविज्ञानब्यूरो इत्यस्य अनुसारं बहुषु स्थानेषु असामान्यतया उच्चतापमानं जातम्, दिवारात्रौ च आधाररेखायाः १० डिग्री सेल्सियसतः अधिकं तापमानं जातम्
तेषु पश्चिम-ऑस्ट्रेलिया-देशस्य यम्पिसैण्ड्-क्षेत्रे अगस्त-मासस्य २६ दिनाङ्के ४१.६ डिग्री सेल्सियस-पर्यन्तं तापमानं जातम्, येन देशस्य सर्वोच्चशीतकालस्य तापमानस्य अभिलेखः कृतः दिनद्वयानन्तरं पश्चिम-ऑस्ट्रेलिया-देशस्य अपि बिद्यदङ्ग-नगरे रात्रौ न्यूनतमं तापमानं २७.२ डिग्री सेल्सियस् यावत् अभवत्, यत् औसतात् १२.२ डिग्री सेल्सियसम् अधिकम् अस्ति
एषः एकः कोणः अस्ति यत् जुलै-मासस्य ११ दिनाङ्के आस्ट्रेलिया-देशस्य सिड्नी-नगरस्य सर्कुलर्-क्वे-इत्यत्र आयोजितस्य फ्रेंच-खाद्य-महोत्सवस्य एकः कोणः अस्ति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर मा पिंग इत्यस्य चित्रम्आस्ट्रेलियादेशस्य मौसमविज्ञानब्यूरो इत्यनेन उक्तं यत् मृदुशीतकालस्य कारणं अगस्तमासे मध्य-उत्तर-ऑस्ट्रेलिया-देशस्य केषुचित् क्षेत्रेषु उच्चदाबवायुद्रव्यं तिष्ठति स्म, येन सूर्य्यमयः मौसमः, निरन्तरं सूर्यप्रकाशः च आनयति स्म, येन तापसञ्चयः भवति स्म
एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते आस्ट्रेलियादेशस्य समशीतोष्णप्रदेशेषु मूलतः अत्यन्तं तापः दुर्लभः आसीत्, परन्तु अन्तिमेषु वर्षेषु राष्ट्रियसरासरीतापमानं क्रमेण वर्धितम्, जलवायुपरिवर्तनेन च अधिकवारं वनग्निः, जलप्रलयः, अनावृष्टिः, तापतरङ्गाः च भवन्ति
आस्ट्रेलियादेशस्य अतिरिक्तं दक्षिणगोलार्धस्य अन्येषु देशेषु अपि अस्मिन् वर्षे मृदुशीतकालः, अत्यन्तं मौसमस्य घटनाः च अभवन् । दक्षिणपश्चिमब्राजीलदेशस्य पन्तानल्-आर्द्रभूमिः, यः बोलिविया-पराग्वे-देशयोः सीमां धारयति, तत्र अनावृष्ट्या, असामान्यशीतकालस्य च तापमानेन, ७,००,००० हेक्टेर्-अधिकं क्षेत्रं दग्धम् अस्ति
केचन मौसमविदः पूर्वानुमानं कुर्वन्ति यत् अस्मिन् वर्षे पृथिव्याः अभिलेखेषु सर्वाधिकं उष्णं वर्षं भविष्यति । (हु रुओयु) ९.
प्रतिवेदन/प्रतिक्रिया