समाचारं

२३,५०० वर्गमीटर् ! चीनस्य साहाय्येन निर्मितं आफ्रिका-रोगनियन्त्रण-निवारण-केन्द्रस्य मुख्यालयस्य भवनं कियत् आधुनिकम् अस्ति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वे मलेरिया-रोगेण सर्वाधिकं प्रभावितेषु २० देशेषु गिनी-देशः अन्यतमः अस्ति । गतवर्षस्य सेप्टेम्बरमासात् आरभ्य गिनीदेशस्य सहायतां कुर्वन्तः चीनीयचिकित्सदलानां ३०तमः समूहः गिनीदेशस्य राजधानी कोनाक्रीनगरे अस्ति, तत्र चिकित्सास्तरस्य उन्नयनार्थं परिश्रमं कुर्वन् अस्ति।
01:26
गिनीदेशस्य सहायतां कुर्वतां चीनीयचिकित्सदलानां ३० तमे बैचस्य कप्तानः सोङ्ग ज़ियान्टाओ : संक्रामकरोगाणां दृष्ट्या चीनीयचिकित्सदलानि आफ्रिकादेशे स्थानीयचिकित्साकर्मचारिणां निदानं, उपचारं, परिचर्या, निवारकपरिहाराः च इति विषये प्रशिक्षणं ददति, यत्र व्यक्तिगतसुरक्षासाधनं धारयितुं, निबन्धनं च भवति संक्रमितरोगिणः, तथा च पृथक्कृतरोगिणां प्रबन्धनं तथा च संदिग्धप्रकरणानाम् शीघ्रपरिचयः, सूचना च। एतेषु प्रशिक्षणेषु उच्चजोखिमसंक्रामकरोगाणां सम्मुखे स्थानीयचिकित्साकर्मचारिणां आपत्कालीनप्रतिक्रियाक्षमतासु सुधारः अभवत् ।
आफ्रिका रोगनियन्त्रणनिवारणकेन्द्रस्य मुख्यालयभवनस्य निर्माणार्थं सहायता विगतदशकेषु चीन-आफ्रिका-जनस्वास्थ्यसहकार्यस्य प्रतिरूपः अस्ति तथा च चीन-आफ्रिका-सहकार्यस्य आदर्शः अपि अस्ति इथियोपियादेशस्य राजधानी अदीस् अबाबानगरे आफ्रिका-रोगनियन्त्रण-निवारण-केन्द्रस्य मुख्यालयस्य परियोजना २०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने सम्पन्नवती । कुलनिर्माणक्षेत्रं २३,५०० वर्गमीटर् अस्ति निर्माणपरियोजनायां कार्यालयभवनं यत्र ४०० तः अधिकाः जनाः निवासं कर्तुं शक्नुवन्ति, ३ स्तरस्य १० प्रयोगशालाः इत्यादयः प्रयोगशालाभवनं सन्ति, आफ्रिकामहाद्वीपे प्रथमं आधुनिककार्यालयं प्रयोगात्मकं च अस्ति शर्ताः तथा सम्पूर्णसुविधाः।
आफ्रिका रोगनियन्त्रणकेन्द्रस्य अष्टमतलस्य आपत्कालीनकमाण्डहॉलमध्ये एकः विशालः प्रदर्शनपर्दे नूतनकोरोनावायरस, वानरपॉक्स, इबोला, डेंगूज्वर इत्यादीनां संक्रामकरोगाणां विषये आँकडानां प्रदर्शनं करोति एतत् आँकडासंग्रहणव्यवस्थायाः सह सुसज्जितम् अस्ति रोगदत्तांशं प्रथमप्राथमिकता कर्तुं समयः आपत्कालीनकमाण्डहॉलमध्ये अपलोड् भवति यत् आँकडानां वास्तविकसमयस्य अद्यतनीकरणं सुनिश्चितं भवति तथा च रोगनियन्त्रणनिर्णयानां आधारं प्रदातुं शक्यते।
प्रतिवेदन/प्रतिक्रिया