समाचारं

एकः लघुः जलचषकः अविस्मरणीयमैत्रीं साक्षयति सः चीन-आफ्रिका-मैत्रीं निर्मातुं परोपकारी चिकित्साकौशलस्य उपयोगं करोति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भे मलावी-नगरस्य सहायतां कुर्वतां शान्क्सी-प्रान्तस्य चीनीय-चिकित्सादलानां दशम-समूहस्य सदस्यः डॉ. क्यूई ज़ुएहाओ इत्यनेन विदेशीय-सहायता-मिशनं सफलतया सम्पन्नम् एकस्मिन् वर्षे सः तस्य दलस्य सदस्यैः सह स्वस्य उत्तमचिकित्सकौशलस्य परोपकारस्य च उपयोगेन स्थानीयजनानाम् स्वास्थ्यं आशां च आनयत्, चीन-आफ्रिका-देशयोः गहनमैत्री अपि प्रसारितवान्

२०२२ तमस्य वर्षस्य मे-मासे यदा शान्क्सी-प्रान्ते मलावी-देशस्य सहायार्थं चीनीयचिकित्सादलानां दशमः समूहः निर्मितः तदा बालरोगचिकित्सकः क्यूई ज़ुएहाओ इत्यनेन अविचलितरूपेण पञ्जीकरणं कृतम् । आगत्य सः अद्यापि पुरतः दृश्यमानेन स्तब्धः आसीत् ।

चीनदेशात् मलावी-देशस्य सहायतां कुर्वतः चीनीयचिकित्सदलस्य १० तमे समूहस्य सदस्यः क्यूई ज़ुएहाओ (शानक्सी) : वार्ड्-मध्ये गच्छन् केषाञ्चन बालकानां शय्या अपि नास्ति, ते केवलं तलस्य उपरि उपविष्टुं वा निद्रां कर्तुं वा शक्नुवन्ति एतत् सर्वं कल्पितस्य अपेक्षया कठिनतरम् अस्ति।

मलावी-देशस्य चिकित्सासम्पदः अत्यन्तं दुर्लभाः सन्ति, सर्वाणि औषधानि, उपकरणानि च अन्तर्राष्ट्रीयसहायतायाः उपरि अवलम्बन्ते । कदाचित्, अद्य एव प्रयुक्तं औषधं श्वः विरमितुं शक्नोति। एतादृशी दुविधायाः सम्मुखे चिकित्सादलः सक्रियरूपेण विकल्पान् अन्वेष्टुं स्वस्य समृद्धचिकित्सानुभवस्य उपरि अवलम्बितवान् ।

चीनदेशस्य (shaanxi) चीनीयचिकित्सादलस्य १० तमे बैचस्य सदस्यः qi xuehao मलावीदेशस्य सहायतां कुर्वन् अस्ति : अस्माकं प्रायः औषधस्य अभावः भवति। अस्मिन् समये अस्माभिः अन्यैः चिकित्साविकल्पैः प्रतिस्थापनस्य उपायाः अन्वेष्टव्याः । यथा, केषुचित् शिशवेषु तीव्रपीलियारोगः भवति परन्तु पीतविरोधी औषधं नास्ति अहं स्थानीयमातापितरौ चीनीयजडीबुटी औषधेन आर्टिमिसिया वर्मवुड् इत्यनेन जलं उष्ण्य स्वसन्ततिभ्यः दातुं शिक्षयामि, तस्य प्रभावः च बहु उत्तमः अस्ति।

यदा ते प्रथमवारं आफ्रिकादेशम् आगतवन्तः तदा चिकित्सादलस्य सदस्याः स्थानीयवैद्यैः स्वक्षमतायाः विषये संशयस्य सामनां कृतवन्तः आपत्कालीनचिकित्सायाम् एतत् बाधकं भग्नम् । कपाल-अन्तर्गत-अर्बुद-युक्तः बालकः हाइपोनाट्रीमिया-जन्य आक्षेपस्य कारणेन चिकित्सालये निक्षिप्तः, स्थानीयवैद्याः च असहायः अभवन् । चीनीयचिकित्सदलः शीघ्रं निदानं कृत्वा चिकित्सायोजनां प्रस्तावितुं स्वस्य समृद्धचिकित्साअनुभवस्य उपरि अवलम्बितवान् ।

चीनदेशस्य १० तमे चीनीयचिकित्सादलस्य सदस्यः (शानक्सी) मलावी-नगरस्य सहायतां कुर्वन्ती : स्थानीयवैद्यः आश्चर्यचकितः कृतज्ञः च अभवत् बालस्य माता अपि चीनीयवैद्यानां प्रति अतीव कृतज्ञतां ज्ञापयति स्म एतावत् शीघ्रं समाधानं भवतु।

क्यूई ज़ुएहाओ तथा चिकित्सादलस्य सदस्यैः चीनस्य निदानस्य चिकित्सायोजनानां च स्थानीयचिकित्साकर्मचारिभिः सह नैदानिकशिक्षणस्य, व्याख्यानस्य, प्रशिक्षणवर्गस्य च माध्यमेन साझाः कृताः। एकस्मिन् वर्षे ते मलावीदेशे प्रथमानि अनेकानि शल्यक्रियाणि कृत्वा स्थानीयजनानाम् विश्वासं सम्मानं च प्राप्तवन्तः ।

मलावीदेशस्य माजुजु-अस्पताले वैद्यः लोविमोर् बोवाः - अस्माकं साहाय्यार्थं अत्र आगत्य चीनीय-चिकित्सादलस्य धन्यवादः, विशेषतः डॉ. क्यूई, यः अस्मान् बाल्यकालस्य रोगानाम् निदानस्य चिकित्सायाश्च विषये बहु किमपि शिक्षयति स्म विशेषतः, तस्य पहिचानस्य विषये बालानाम् सीटी-रिपोर्ट् अस्मान् बहु मार्गदर्शनं ददाति।

मलावी-रोगी निकोलस् कासिन्गो-माता : बालकः पूर्वं खादितुम् न शक्नोति स्म किन्तु कारणं न प्राप्नोत् ।

क्यूई ज़ुएहाओ इत्यस्य चिकित्सालये जलस्य कपः अस्ति यस्मिन् मलावीदेशस्य नक्शा मुद्रितः अस्ति यदा सः विरक्तः अभवत् तदा सः स्थानीयबालरोगचिकित्सकेन दत्तः उपहारः आसीत् । चीन-आफ्रिका मैत्री।

चीनदेशस्य (shaanxi) चीनीयचिकित्सादलस्य १० तमे बैचस्य सदस्यः मलावी-नगरस्य सहायतां कुर्वन् अस्ति : एषः अनुभवः वास्तवमेव मम जीवने बहुमूल्यः सम्पत्तिः अस्ति अपितु सम्पूर्णस्य देशस्य प्रतिनिधित्वं करोति सन्देशं प्रसारयति।

(मुख्यालयस्य संवाददाता ली बिन्, कोङ्ग् बिङ्गबिङ्ग्, ली झी च)

प्रतिवेदन/प्रतिक्रिया