समाचारं

चीनदेशस्य उद्यमेन निर्मितायाः नामिबियादेशस्य परिवहनधमनीयां उद्घाटनसमारोहः भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, विन्डहोक्, सितम्बर ३ (रिपोर्टर चेन् चेङ्ग) तृतीय दिनाङ्के नामिबियाराजधानी विन्डहोक् तः ४२० किलोमीटर् दूरे दक्षिणीयनगरे सेसे इत्यत्र किटमैनशूपतः मामिबियापर्यन्तं यातायातधमनी बी १ राजमार्गः आयोजितः लिण्टलस्य प्रथमखण्डे ८८ किलोमीटर् व्यासस्य मार्गमरम्मतपरियोजना।
सितम्बर्-मासस्य ३ दिनाङ्के नामिबियादेशस्य उपप्रधानमन्त्री, कार्यपरिवहनमन्त्री च मुटोर्वा (अग्रे वामतः चतुर्थः) अतिथयः च दक्षिणनामिबियादेशस्य एकस्मिन् नगरे सेसे-नगरे उद्घाटनसमारोहे पट्टिकां कटितवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् चेङ्ग
उद्घाटनसमारोहे नामिबियासर्वकारस्य अधिकारिणः, स्थानीयजनाः, निर्माणकम्पनी चाइना हेनान् इन्टरनेशनल् कोऑपरेशन ग्रुप् कम्पनी लिमिटेड् (हेनान् इन्टरनेशनल्) इत्यादयः ४०० तः अधिकाः जनाः भागं गृहीतवन्तः। नामिबियादेशस्य उपप्रधानमन्त्री अभियांत्रिकीपरिवहनमन्त्री च मुटोर्वा उद्घाटनसमारोहे भाषणं कृत्वा अवदत् यत् सः चीनदेशस्य कृतज्ञः अस्ति यत् सः अस्मान् उच्चगुणवत्तायुक्तं मार्गं आनयत् तथा च तत्सहकालं स्थानीयलघुमध्यमयोः समूहस्य प्रशिक्षणं कृतवान् -आकारस्य उद्यमाः कुशलाः श्रमिकाः च अस्माकं कृते।
सितम्बर्-मासस्य ३ दिनाङ्के दक्षिण-नामिबिया-देशस्य एकस्मिन् नगरे सेसे-नगरे नामिबिया-देशस्य उपप्रधानमन्त्री, कार्य-परिवहन-मन्त्री च मुटोर्वा उद्घाटनसमारोहे भाषणं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् चेङ्ग
हेनान् इन्टरनेशनल् नामिबिया इत्यस्य महाप्रबन्धकः कुई युन्के इत्यनेन उक्तं यत् परियोजनायाः निर्माणकाले कम्पनी महामारी, तीव्रजलस्य अभावः, मूल्यवृद्धिः इत्यादीनि कष्टानि अतिक्रान्तवती, प्रायः सहस्रं स्थानीयजनानाम् रोजगारसमस्यायाः समाधानं कृतवती, तान् अपि शिक्षयति स्म निर्माणकौशलं स्थानीयलघुकृषकाणां महिलानां युवासमूहानां च आयं वर्धयितुं स्थानीयसमाजस्य समन्वितविकासं सशक्तं कर्तुं च सहायतां कर्तुं।
सेप्टेम्बर्-मासस्य ३ दिनाङ्के दक्षिण-नामिबिया-देशस्य सेसे-नगरे बी-१-राजमार्गस्य पुनर्स्थापिते खण्डे वाहनानि प्रचलन्ति स्म । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् चेङ्ग
नामिबियादेशस्य बृहत्तमं व्यापारिकसाझेदारं दक्षिणाफ्रिकादेशं संयोजयति b1 राजमार्गः दक्षिण आफ्रिकादेशं प्रति देशस्य एकमात्रः राजमार्गः अस्ति, सः यथार्थतया परिवहनधमनी अस्ति इति कथ्यते मार्गः यातायातस्य कृते उद्घाटितः जातः ततः परं मालवाहनस्य वेगं, द्वयोः देशयोः मध्ये कार्मिकयानस्य सुरक्षां च सुदृढं करिष्यति, नामिबियादेशस्य आर्थिकविकासे च साहाय्यं करिष्यति
सेप्टेम्बर्-मासस्य ३ दिनाङ्के दक्षिण-नामिबियादेशस्य एकस्मिन् नगरे सेसे-नगरे बालकाः पुनर्स्थापिते बी १ राजमार्गखण्डे समूहचित्रं गृहीतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् चेङ्ग
प्रतिवेदन/प्रतिक्रिया