समाचारं

ब्राजील् x सामाजिकमञ्चे “प्रतिबन्धं” करोति, उल्लङ्घकानां कृते प्रतिदिनं ८,९०० अमेरिकीडॉलर् दण्डः भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी दृष्टि चीन डेटा मानचित्र
मस्कस्य सामाजिकमाध्यममञ्चः x ब्राजीलस्य सर्वोच्चन्यायालयेन “अवरुद्धः” अभवत् ।
ग्लोबल नेटवर्क् इत्यस्य अनुसारं ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन ३० अगस्तदिनाङ्के ब्राजील्देशे सामाजिकमाध्यममञ्चस्य x इत्यस्य व्यवसायं तत्क्षणं स्थगयितुं आदेशः दत्तः ९ मार्चमासस्य २ दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयस्य एकः प्यानलः न्यायालयेन ऑनलाइन मतदानं कृतम्, मतदानस्य भागं गृहीतवन्तः न्यायाधीशाः सर्वसम्मत्या डी मोरैस् इत्यस्य उपर्युक्तनिर्णयस्य समर्थनं कर्तुं सहमताः अभवन् । अस्य अर्थः अस्ति यत् x विरुद्धं प्रतिबन्धः प्रचलितः एव भविष्यति ।
विदेशीयमाध्यमेन समाचारेषु सूचितं यत् ऑनलाइन-समागम-मतदानं कुर्वन् समूहः ब्राजीलस्य सर्वोच्चन्यायालयस्य ११ न्यायाधीशानां मध्ये ५ न्यायाधीशैः निर्मितः अस्ति, येषु डी मोरेस् अपि अस्ति ३० अगस्त दिनाङ्के ब्राजील्देशे x platform इत्यस्य व्यवसायं पूर्णतया स्थगयितुं डी मोरैस् इत्यनेन आदेशः जारीकृतः यतः मञ्चः कानूनानुसारं स्थानीयकानूनीप्रतिनिधिं नियुक्तुं असफलः अभवत्
मस्कः तस्य प्रतिक्रियारूपेण स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के सन्देशं स्थापयित्वा अवदत् यत् डी मोरैस् न्यायाधीशस्य वस्त्रस्य अपमानं कृतवान् इति । अन्तिमेषु दिनेषु सः ब्राजीलसम्बद्धान् लेखान् बहुवारं अग्रे प्रेषितवान्, डी मोरैस् इत्यस्य क्रोधेन आलोचनां च कृतवान् ।
ब्राजीलस्य सर्वोच्चन्यायालयेन स्वस्य आधिकारिकजालस्थले एकं निर्णयदस्तावेजं जारीकृतं यत् ब्राजीलस्य राष्ट्रियदूरसञ्चारप्राधिकरणेन ब्राजीलदेशे सामाजिकमाध्यममञ्चस्य संचालनं २४ घण्टानां अन्तः स्थगयितुं दूरसंचारसञ्चालकानां कृते प्रासंगिकप्रतिबन्धं कार्यान्वितुं सूचितं कर्तव्यम्।
समाचारानुसारं डी मोरैस् इत्यनेन आभासीनिजीजालस्य (vpn) माध्यमेन x-मञ्चं प्राप्यमाणानां व्यक्तिनां वा कम्पनीनां कृते दैनिकं ५०,००० रियल् ($८,९००) दण्डः अपि निर्धारितः परन्तु केचन कानूनीविशेषज्ञाः अस्य निर्णयस्य आधारं, तस्य कार्यान्वयनस्य मार्गं च प्रश्नं कृतवन्तः, यत्र ब्राजीलस्य वकीलसङ्घः अपि अस्ति, यया सर्वोच्चन्यायालयं प्रासंगिकविनियमानाम् समीक्षां कर्तुं वक्ष्यति इति घोषितम्।
x-मञ्चं प्राप्तुं vpn-उपयोगं कुर्वतां जनानां उपरि दण्डस्य आरोपणस्य विषये मतदानस्य भागं गृहीतवन्तः अधिकांशः न्यायाधीशः एव तस्य मतं स्वीकृतवान्, दण्डस्य पूर्वापेक्षा एषा भवितुमर्हति यत् उपयोक्ता सिद्धं कर्तुं शक्यते इति आपराधिकक्रियाकलापं कर्तुं x मञ्चस्य उपयोगं कृतवान् अस्ति।
मस्कः क्रोधेन डी मोरेस् इत्यस्य उपरि आरोपं कृतवान् यत् सः "ब्राजील्देशे लोकतन्त्रस्य नाशं कर्तुं प्रयतते" इति । अरबपतिः लिखितवान्
एप्रिलमासे डेमोरेस्-मस्कयोः विवादः आरब्धः ।
तस्मिन् समये डी मोरैस् इत्यनेन x इत्यस्य दशकशः खातानां बन्दीकरणस्य आदेशः दत्तः येषु मिथ्यासूचनाप्रसारणस्य शङ्का आसीत् । परन्तु एक्स प्लेटफॉर्म इत्यनेन उक्तं यत्, डी मोरेस् इत्यस्य खातेः प्रतिबन्धस्य निर्णयं कार्यान्वितं न करिष्यति इति ।
अगस्तमासस्य १७ दिनाङ्के एक्स प्लेटफॉर्म इत्यनेन उक्तं यत् ब्राजील्देशे एक्स प्लेटफॉर्म इत्यस्य कानूनीप्रतिनिधिं गृहीतुं डी मोरेस् इत्यस्य “धमकी” इत्यस्य कारणेन ब्राजील्देशे स्वकार्यालयं बन्दं कर्तुं निर्णयः कृतः
अगस्तमासस्य २८ दिनाङ्के सायं ब्राजीलस्य सर्वोच्चन्यायालयेन प्लेटफॉर्म एक्स इत्यनेन ब्राजील्देशे २४ घण्टाभिः अन्तः स्वस्य नूतनं कानूनीप्रतिनिधिं नियुक्तं कर्तव्यम् अन्यथा ब्राजील्देशे मञ्चस्य सेवाः स्थगिताः भविष्यन्ति मञ्च x इत्यनेन २९ तमे स्थानीयसमये सायंकाले उक्तं यत् ते अस्य आदेशस्य अनुपालनं न करिष्यन्ति इति।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ब्राजीलस्य राष्ट्रपतिः लूला अगस्तमासस्य ३० दिनाङ्के मीडियासहितस्य साक्षात्कारे अवदत् यत् मस्कः ब्राजीलस्य सर्वोच्चन्यायालयस्य निर्णयस्य आदरं कर्तव्यः, ब्राजीलस्य अधिकारिणः अपि आक्षेपं न कर्तव्यः इति। “विश्वस्य कुत्रापि यः नागरिकः ब्राजील्देशे निवेशं करोति सः ब्राजीलस्य नियमस्य अधीनः अस्ति।”
ब्राजील्-देशः x platform इत्यस्य बृहत्तमेषु विपण्येषु अन्यतमः अस्ति । x-इत्यत्र प्रवेशः अवरुद्धः इति कारणतः बहवः ब्राजीलदेशिनः विकल्परूपेण bluesky-मञ्चस्य उपयोगं कर्तुं आरब्धवन्तः । ब्लूस्की इत्यनेन शनिवासरे घोषितं यत् दक्षिण-अमेरिकादेशे प्रथमदिनद्वये एव ५,००,००० नूतनाः उपयोक्तारः पञ्जीकृताः। सार्वजनिकसूचनाः दर्शयन्ति यत् ब्लूस्की इत्यस्य स्थापना ट्विट्टर् इत्यस्य सहसंस्थापकस्य (एक्स् इत्यस्य पूर्ववर्ती) जैक् डोर्से इत्यस्य वित्तपोषणेन कृता आसीत् ।
ब्लूस्की स्वाभाविकतया एतस्य विषये श्रुत्वा प्रसन्ना अस्ति यत् तस्य मुख्यकार्यकारी जे ग्राबरः पुर्तगालीभाषायां आङ्ग्लभाषायां च पोस्ट्-मध्ये नूतनानां उपयोक्तृणां प्रवाहस्य विषये स्वस्य उत्साहं प्रकटितवान्, “साधु ब्राजील्, भवान् सम्यक् विकल्पं कृतवान् ” इति ।
द पेपर रिपोर्टर वु युली
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया