समाचारं

भव्य कूटनीतिः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनं उद्घाट्यते, तथा च चत्वारः प्रमुखाः विषयाः चीन-आफ्रिका-देशयोः सामान्यचिन्ताः अपेक्षाः च प्रकाशयिष्यन्ति |

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा चीन-आफ्रिका-सहकार्यं समीपं गच्छति तथा तथा २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्य-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति । चीन-आफ्रिका-देशयोः नेतारः मैत्रीविषये चर्चां करिष्यन्ति, सहकार्यस्य चर्चां करिष्यन्ति, भविष्यस्य विषये च एकत्र "आधुनिकीकरणस्य उन्नतिं कर्तुं हस्तं मिलित्वा साझाभविष्यस्य सह उच्चस्तरीयं चीन-आफ्रिका-समुदायस्य निर्माणं" इति विषयस्य परितः चर्चां करिष्यन्ति। अयं शिखरसम्मेलनः चीनदेशेन अन्तिमेषु वर्षेषु आयोजितः बृहत्तमः गृहकूटनीतिः अपि अस्ति, यत्र सर्वाधिकविदेशीयनेतारः उपस्थिताः सन्ति ।
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्के २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं भविष्यति, तत्र बीजिंग-नगरस्य वीथिषु बहुविध-तत्त्व-दृश्यानां व्यवस्था अस्ति दृश्य चीन मानचित्र
२ सेप्टेम्बर् दिनाङ्के “चीन-आफ्रिका-क्षणम्” आधिकारिकतया आरब्धम् । तस्मिन् एव दिने राष्ट्रपतिः शी जिनपिङ्गः आफ्रिकादेशानां आगन्तुकनेतृणां च द्विपक्षीयसमागमाः गहनाः अभवन् ।
२०१८ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य अनन्तरं चीन-आफ्रिका-देशयोः नेतारः पुनः चीनदेशे मिलितवन्तः । अस्मिन् शिखरसम्मेलने समानान्तरेण चत्वारि उच्चस्तरीयसभाः भविष्यन्ति, येषु विषयाः सन्ति "शासनं", "औद्योगिकीकरणं कृषिमधुनिकीकरणं च", "शान्तिः सुरक्षा च" तथा च "बेल्ट-मार्गस्य उच्चगुणवत्तायुक्तं संयुक्तनिर्माणम्" इति एते चत्वारः प्रमुखाः विषयाः आधुनिकीकरणस्य विकासस्य च चीन-आफ्रिका-देशयोः सामान्यचिन्ताः अपेक्षाः च प्रतिबिम्बयन्ति, तथा च नूतनयुगे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य निर्माणस्य प्रमुखाः दिशाः अपि सन्ति
२४ वर्षपूर्वस्य स्थापनायाः अनन्तरं चीन-आफ्रिका-सहकार्यस्य मञ्चः चीन-आफ्रिका-जनानाम् साधारण-समृद्धिः, स्थायि-विकासः च केन्द्रीकृत्य, आफ्रिका-दक्षिण-दक्षिण-सहकारेण सह अन्तर्राष्ट्रीय-सहकार्यस्य बैनरः अभवत्, परिपक्वः, सुधारः च निरन्तरं कुर्वन् अस्ति . ५२ आफ्रिकादेशाः आफ्रिकासङ्घस्य आयोगेन च चीनदेशेन सह "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणविषये सहकार्यदस्तावेजेषु हस्ताक्षरं कृतम्, चीनस्य च उपक्रमः आफ्रिकादेशस्य विकासरणनीत्या सह गहनतया सङ्गतः अस्ति
चीन-आफ्रिका-व्यापारः लचीला अस्ति, तस्य “जालानि” नास्ति ।
सन्दर्भवार्तानुसारं आफ्रिका न्यूज नेटवर्क् इत्यनेन सितम्बर्-मासस्य प्रथमे दिने ज्ञापितं यत् चीन-आफ्रिका-वार्तायां जलवायुः ऊर्जा च महत्त्वपूर्णाः विषयाः भविष्यन्ति, आफ्रिका-देशस्य सम्मुखे डिजिटल-विभाजनं संकुचितं कर्तुं डिजिटल-प्रौद्योगिकी-सहकार्यं अपि केन्द्रीक्रियते |.
२९ अगस्तदिनाङ्के प्रकाशितस्य "चीन-आफ्रिकादेशयोः मध्ये बेल्ट् एण्ड् रोड् इनिशिएटिव् डेवलपमेण्ट् रिपोर्ट्" इत्यस्य २०२४ तमस्य वर्षस्य ब्लूबुक् इत्यस्य अनुसारं चीनदेशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति गतवर्षस्य अन्ते चीनस्य आफ्रिकादेशे प्रत्यक्षनिवेशस्य स्टॉकः ४० अरब अमेरिकीडॉलर् अतिक्रान्तवान् । अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशस्य आफ्रिकादेशे आयातनिर्यासः १.१९ खरब युआन् अभवत्, यत् वर्षे वर्षे ५.५% वृद्धिः अभवत् । २०२३ तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं २८२.१ अब्ज अमेरिकी-डॉलर्-इत्यस्य ऐतिहासिकं शिखरं प्राप्तवान्, यत् वर्षे वर्षे १.५% वृद्धिः अभवत्, येन चीन-आफ्रिका-व्यापारस्य दृढं लचीलतां प्रदर्शितवती
अनेकस्थानीय-आफ्रिका-माध्यम-समाचार-अनुसारं आफ्रिका-देशस्य सर्वेषां वर्गानां जनाः अवदन् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य आगामि-शिखरसम्मेलनं सहकार्यं गहनं कर्तुं महत्त्वपूर्णः अवसरः भविष्यति, तथा च ते अपेक्षन्ते यत् उभयपक्षः नूतनक्षेत्राणां विस्तारं निरन्तरं करिष्यति | सहकार्यं कृत्वा आफ्रिकादेशे अधिकान् विकासावकाशान् आनयन्ति।
२०२२ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के शाण्डोङ्ग-नगरस्य यन्ताई-बन्दरे घाटपार्श्वे क्रेनेन चीन-आफ्रिका-देशस्य जहाजे आफ्रिकादेशं निर्यातितैः अभियांत्रिकीवाहनैः भारितम् । दृश्य चीन डेटा मानचित्र
नाइजीरियादेशस्य "द नेशन" इति पत्रिकायाः ​​समाचारः अस्ति यत् नाइजीरियादेशस्य अन्तर्राष्ट्रीयव्यापारसङ्घस्य अध्यक्षः वरिष्ठः मीडियाव्यक्तित्वं च चार्ल्स उदेओगारन्या इत्यनेन उक्तं यत् आफ्रिका-नेतृभिः चीन-सहकारेण सह सशक्तं आर्थिकसम्बन्धं निर्मातुं आगामि-२०२४-मञ्चस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य उपयोगः करणीयः इति। एजेन्स फ्रान्स्-प्रेस् इत्यनेन नीतिविश्लेषकस्य उद्धृत्य उक्तं यत्, "आफ्रिकादेशाः स्वदेशेषु आर्थिकवृद्ध्यर्थं चीनदेशस्य भ्रमणस्य अवसरस्य उपयोगं कर्तुं आशां कुर्वन्ति" इति।
परन्तु किञ्चित्कालात् केचन पाश्चात्यदेशाः पाश्चात्यमाध्यमाः च चीन-आफ्रिका-सहकार्यस्य आरोपं बदनाम च कर्तुं प्रायः "ऋणजालसिद्धान्तः" "अतिक्षमतासिद्धान्तः" च उपयुज्यन्ते तस्य प्रतिक्रियारूपेण घाना-आफ्रिका-चीन-नीतिपरामर्शकेन्द्रस्य कार्यकारीनिदेशकः पौल-फ्रिम्पोङ्गः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत्, "चीनकारणात् कोऽपि आफ्रिकादेशः ऋणसंकटे न पतितः। अस्माभिः एतस्य कथनस्य विरोधः करणीयः।
अन्तिमेषु वर्षेषु चीनदेशस्य बहूनां कम्पनयः जलविद्युत्, पवनशक्तिः, प्रकाशविद्युत्, अन्येषां नवीकरणीय ऊर्जास्रोतानां च सशक्तविकासाय स्थानीयाफ्रिकासर्वकारैः उद्यमैः च सहकार्यं कृतवन्तः, येन आफ्रिकादेशे हरितऊर्जायाः विकासे मुख्यसाझेदारेषु अन्यतमः अभवत् अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशस्य नूतनानां ऊर्जावाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्पदार्थानाम् च निर्यातः आफ्रिकादेशं प्रति वर्षे वर्षे २९१%, १०९%, ५७% च महतीं वृद्धिं प्राप्तवान्
दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​अनुसारं चीनदेशस्य विद्युत्वाहनकम्पनीनां कृते आफ्रिकादेशः अन्यत् उदयमानं विपण्यं भवति । अस्मिन् वर्षे जूनमासे नेझा मोटर्स् इत्यनेन केन्यादेशे ब्राण्डस्य प्रथमः आफ्रिकादेशस्य भण्डारः उद्घाटितः, तस्मिन् एव मासे एक्सपेङ्ग् मोटर्स् इत्यनेन घोषितं यत् तस्य पी७, जी९ काराः जूनमासस्य अन्ते मिस्रदेशं प्रविशन्ति। अतः पूर्वं चीनदेशस्य कारकम्पनयः byd, geely, dongfeng, great wall इत्यादयः मोरक्को, दक्षिणाफ्रिका इत्यादिषु आफ्रिकादेशेषु अग्रणीः भवितुं प्रविष्टाः आसन् ।
चीनस्य नूतन ऊर्जा-उद्योगशृङ्खलायां यूरोप-अमेरिका-देशयोः अनेकानि बाधानि स्थापितानि इति पृष्ठभूमितः उत्तर-आफ्रिका-देशे स्थितं मोरक्को-देशं चीनीय-नवीन-ऊर्जा-कम्पनीनां कृते विदेशेषु निवेशस्य प्रमुखं द्वारं भवति |. अस्मिन् वर्षे जुलैमासे प्रथमं चीन-मोरक्को-नवीनऊर्जासम्मेलनं मोरक्कोदेशस्य कासाब्लान्का-नगरे आयोजितम् । २९ जुलै दिनाङ्के वर्ल्ड वाइड् वेब इत्यस्य प्रतिवेदनानुसारं मोरक्कोदेशे चीनदेशस्य राजदूतः ली चाङ्गलिन् इत्यनेन पूर्वं उक्तं यत् “चीनवित्तपोषिताः उद्यमाः मोरक्कोदेशस्य नवीकरणीय ऊर्जा, नवीन ऊर्जावाहनबैटरी इत्यादिषु क्षेत्रेषु बहुधा निवेशं कृतवन्तः, प्रचारार्थं च सक्रियभूमिकां निर्वहन्ति मोरक्कोदेशस्य ऊर्जारूपान्तरणं तथा च वाहन-उद्योगस्य विकासः।"
२ सितम्बर् दिनाङ्के पारिस्थितिकीपर्यावरणमन्त्रालयस्य विदेशसहकारविनिमयकेन्द्रस्य उपनिदेशकः ली योङ्गहोङ्गः अपि अस्मिन् वर्षे चीन-आफ्रिका-सहकार-शिखर-सम्मेलनस्य प्रथम-ब्रीफिंग्-समारोहे अवदत् यत् चीनदेशः संचारं निरन्तरं सुदृढं कर्तुं इच्छति तथा च... मोरक्कोदेशेन सह समन्वयं कृत्वा मोरक्कोदेशेन सह कार्यं कर्तुं उत्सुकः अस्ति यत् " पेरिससम्झौता पूर्णतया प्रभावीरूपेण च कार्यान्वितः अस्ति तथा च वैश्विक आर्थिकजलवायुपरिवर्तने सकारात्मकं योगदानं ददाति।
"ग्लोबल साउथ्" अग्रे गन्तुं हस्तं मिलित्वा भवति
"चीन-आफ्रिका-देशः सर्वदा साझा-भविष्य-युक्तः समुदायः अस्ति । अराजक-विश्व-स्थितेः सम्मुखे चीन-आफ्रिका-देशयोः एकतां सहकार्यं च पूर्वस्मात् अपि अधिकं सुदृढं कर्तव्यम् , उच्चस्तरीयस्य चीनीयस्य निर्माणे योगदानं निरन्तरं कर्तुं प्रोत्साहयन् साझाभविष्ययुक्तस्य समुदायस्य निर्माणार्थं बौद्धिकसमर्थनं प्रदाति तथा च "वैश्विकदक्षिणस्य" साधारणहितस्य रक्षणं करोति।
बहुपक्षीयता आफ्रिकादेशानां कृते महत्त्वपूर्णा अस्ति, सर्वेषां पक्षानां समर्थनं सहभागिता च आवश्यकी अस्ति । चीन-आफ्रिका-सहकार-मञ्चेन आफ्रिका-देशस्य अन्तर्राष्ट्रीय-स्थितिं वर्धयितुं प्रमुखा भूमिका अस्ति । एतेन न केवलं चीन-आफ्रिका-सम्बन्धानां गहनीकरणं प्रवर्धितम्, अपितु अन्येषु देशेषु आफ्रिका-देशेन सह सर्वकारीय-संवाद-तन्त्राणि स्थापयितुं उत्थानम् अपि प्रेरितम्
वैश्विकशासनव्यवस्थायां अन्तर्राष्ट्रीयव्यवस्थायां च परिवर्तनं प्रवर्तयितुं चीनदेशः आफ्रिका च सर्वदा महत्त्वपूर्णौ भागिनौ स्तः । "पीपुल्स डेली" इति पत्रिकायां एकः लेखः प्रकाशितः यत् एतत् सूचयति यत् ब्रिक्स्-आफ्रिका-नेतृणां मध्ये "ब्रिक्स+"-संवाद-समागमस्य आतिथ्यं कर्तुं दक्षिण-आफ्रिका-देशस्य पूर्णतया समर्थनं कृत्वा, आफ्रिका-सङ्घस्य जी-२०-सङ्घस्य औपचारिकसदस्यत्वेन भवितुं प्रथमं स्पष्टं समर्थनं प्रकटितवान् , to china and africa in संयुक्तराष्ट्रसुरक्षापरिषद् संयुक्तरूपेण "आफ्रिकाविकासस्य समर्थनार्थं साझेदारीपरिकल्पना" इति प्रारब्धवती।
इथियोपिया-समाचार-संस्थायाः प्रथम-सप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इथियोपिया-विशेषज्ञाः एतत् बोधयन्ति यत् विकासशील-देशाः समान-अवकाशानां, चुनौतीनां च सामनां कुर्वन्ति इति कारणतः चीन-आफ्रिका-देशयोः दक्षिण-दक्षिण-सहकार्यस्य माध्यमेन सहकार्यस्य, परस्पर-सहायतायाः च भावनां संवर्धितवन्तः |.
जाम्बियादेशस्य राष्ट्रपतिः हिचिलेमा अपि अवदत् यत् चीनस्य विकासेन "वैश्विकदक्षिणस्य" देशानाम् प्रगतिः कृता, अन्तर्राष्ट्रीयकार्येषु "वैश्विकदक्षिणस्य" देशानाम् प्रतिनिधित्वं स्वरं च वर्धितम्, अन्तर्राष्ट्रीयव्यवस्थायाः विकासं च क अधिकं न्याय्यं युक्तियुक्तं च दिशा।
द पेपर रिपोर्टर यांग वेन्किन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया