समाचारं

सर्वे मंगोलियादेशं गच्छन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः एकमासस्य किञ्चित् अधिके समये अमेरिका-रूस-चीन-देशयोः उच्चस्तरीयाः अधिकारिणः क्रमेण मङ्गोलिया-देशं गतवन्तः ।
पाठ |
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सेप्टेम्बर्-मासस्य ३ दिनाङ्के उलान्बातार-नगरे उपस्थितः, तस्मिन् अपराह्णे मंगोलिया-राष्ट्रपतिः खुरेल्सुखः पुटिन्-महोदयस्य स्वागतसमारोहं कृतवान् ।
खुरेल्सुखः (वामतः द्वितीयः) पुटिन् इत्यस्य भ्रमणस्य स्वागतं करोति
तथाकथितः मङ्गोलिया रोम-विधानस्य हस्ताक्षरकर्ता अस्ति, अतः यदा पुटिन् मङ्गोलिया-देशे उपस्थितः भवति तदा मङ्गोलिया-देशः पुटिन्-नगरं यथा सम्मतं हेग्-नगरस्य अन्तर्राष्ट्रीय-आपराधिक-न्यायालये प्रेषयितव्यम् - तथ्यैः सिद्धं जातम् यत् एतत् असम्भवम् |.
३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य नियमितपत्रकारसम्मेलने विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः घोषितवान् यत्, “रूसीसर्वकारस्य मंगोलियासर्वकारस्य च आमन्त्रणेन चीनस्य उपराष्ट्रपतिः हान झेङ्गः रूसदेशस्य व्लादिमीर् पुटिन्नगरं गमिष्यति सेप्टेम्बर् ४ तः ८ पर्यन्तं वोस्टोक्-नगरं ९ तमे पूर्वीय-आर्थिक-मञ्चे भागं गृहीत्वा मङ्गोलिया-देशस्य भ्रमणं कृतवान् । यदि भवान् अगस्तमासस्य प्रथमदिनाङ्के अमेरिकीविदेशसचिवस्य ब्लिङ्केन् इत्यस्य मङ्गोलिया-देशस्य भ्रमणं पश्चात् पश्यति तर्हि भवान् द्रष्टुं शक्नोति——
प्रायः एकमासस्य किञ्चित् अधिके समये अमेरिका-रूस-चीन-देशयोः उच्चस्तरीयाः अधिकारिणः क्रमेण मङ्गोलिया-देशं गतवन्तः ।
किं एतेन भूराजनीतिषु मंगोलियादेशस्य अद्यतनकाले वर्धितं महत्त्वं प्रकाशितं भवति?
हैमामा मन्यते यत्, किञ्चित्पर्यन्तं चीनदेशः, रूसः, अमेरिकादेशः च खलु मङ्गोलियादेशेन सह सम्बन्धविकासे अधिकाधिकं ध्यानं ददति। मङ्गोलियादेशस्य क्रमशः भ्रमणं संयोगः इति वक्तुं न शक्यते, परन्तु विशिष्टविषयेषु विस्तृतविश्लेषणस्य आवश्यकता भवति एव ।
01
प्रथमं पुटिन् इत्यस्य मङ्गोलिया-देशस्य भ्रमणं पश्यामः । एकं मुख्यविषयं अवश्यमेव अस्ति यत् सः रोम-विधानस्य हस्ताक्षरकर्तारं देशं गच्छति।तथ्यैः सिद्धं यत् मङ्गोलिया-देशेन रोम-विधाने हस्ताक्षरं कृत्वा अपि पुटिन्-महोदयाय आमन्त्रणं कृत्वा मंगोलिया-देशं गन्तुं स्वागतं कृतम् ।
उत्तरदिशि स्थितस्य विशालस्य प्रतिवेशिनः प्रमुखस्य भ्रमणस्य सम्मुखे मङ्गोलियादेशः युक्रेनदेशस्य सल्लाहं न अनुसृतवान् ।
एतेन युक्रेनदेशः अतीव क्रुद्धः भवति, यतः मङ्गोलियादेशस्य एषः उपायः "अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य कृते प्रमुखः आघातः" इति मन्यते । इदमपि सत्यं यत् चीन, बेलारूस, कजाकिस्तान, उत्तरकोरिया, वियतनाम, अजरबैजान, इरान्, संयुक्त अरब अमीरात, सऊदी अरब इत्यादिषु पुटिन्-महोदयस्य यात्रासु रोम-विधानस्य विषयः न आसीत् किन्तु एतेषु देशेषु, एतेषु देशेषु, चीनं सहितं, द्वयोः अपि रोम-विधाने हस्ताक्षरं न कृतम् अस्ति । वस्तुतः यदि श्वः पुटिन् अमेरिका-ब्रिटेन-फ्रांस्-देशयोः भ्रमणं करोति तर्हि एतादृशाः विषयाः न प्रवृत्ताः भविष्यन्ति सर्वथा संयुक्तराष्ट्रसङ्घस्य पञ्चसु स्थायीसदस्येषु कश्चन अपि रोम-विधाने हस्ताक्षरं न कृतवान् |.
यतो हि अन्तर्राष्ट्रीय-आपराधिक-न्यायालयेन अपि अमेरिका-विरुद्धम् इदम् तत् च कृतम् अस्ति, अतः अमेरिका-देशात् प्रतिबन्धानां अपि सम्मुखीभवति ।
गतवर्षे रूसदेशः अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य अध्यक्षं पीटर होफ्मैन्स्की इत्यपि स्वस्य वांछितसूचौ स्थापितवान्——
"रूसीसङ्घस्य आपराधिकसंहितायां प्रावधानानाम् अनुसारं पोलिशदेशीयः प्योट्र जोसेफ् होफ्मैन्स्की वांछितः अस्ति।"
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २०२३ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्के हेग्-नगरे अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य अध्यक्षेन पीटर-होवमान्स्की-इत्यनेन सह (वामभागे) मिलितवान्
अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य मंगोलिया-देशस्य च समन्वयं त्यक्त्वा, केवलं पुटिन्-महोदयस्य मङ्गोलिया-देशस्य भ्रमणं पश्यन्तु, तस्य अतिरिक्तं उद्योगः, कृषिः, ऊर्जा, परिवहनं च समाविष्टानि क्षेत्राणि च आशाजनकाः सन्ति | , ते खालसिङ्गोलनद्याः युद्धस्य ८५ वर्षस्य स्मरणकार्य्ये अपि भागं गृहीतवन्तः । तथाकथितं खाल्सिङ्गोरनद्याः युद्धं, नोमेन्हानयुद्धम् इति अपि ज्ञायते । तस्मिन् वर्षे ज़ुकोवः सोवियत-मङ्गोलिया-सङ्घस्य सैनिकानाम् आज्ञां दत्त्वा अभिमानी जापानी-क्वान्तुङ्ग-सेनायाः पराजयम् अकरोत् । वस्तुतः तया जापानस्य मंगोलिया-पठारात् पश्चिमदिशि गन्तुं इच्छायां बाधा अभवत्, येन एतादृशी स्थितिः निर्मितवती यत् नाजीजर्मनी, नाजीजर्मनी च सोवियतसङ्घस्य उपरि उभयतः आक्रमणं कृतवन्तौ
अस्मिन् युद्धे बहुधा द्वितीयविश्वयुद्धस्य स्थितिः अपि परिवर्तिता ।
अधुना पुटिन् उच्चस्तरीयरूपेण तस्य स्मरणार्थं गतः, यस्य स्पष्टतया किमपि अर्थः आसीत्!
पुटिन् सेप्टेम्बर्-मासस्य द्वितीये दिने मङ्गोलिया-देशम् आगतः, ततः मङ्गोलिया-देशस्य विदेशमन्त्री बाबत-त्सेत्सेग्-इत्यनेन विमानस्थानके तस्य अभिवादनं कृतम् ।
02
सन्दर्भवार्ता रूसीस्पुतनिकसमाचारसंस्थायाः उद्धृत्य उक्तवती यत् पुटिन् इत्यस्य मङ्गोलिया-देशस्य भ्रमणानन्तरं सः सुदूरपूर्वस्य यात्रां निरन्तरं करिष्यति, पूर्वीय-आर्थिक-मञ्चे भागं ग्रहीतुं व्लादिवोस्तोक्-नगरं गमिष्यति च।
चीनदेशेन घोषितस्य समयसूचनानुसारं हान झेङ्गः रूसदेशस्य व्लादिवोस्तोक्नगरं गत्वा सितम्बर् ४ तः ८ पर्यन्तं ९ तमे पूर्वीय आर्थिकमञ्चे भागं गृह्णीयात्, मंगोलियादेशस्य भ्रमणं च करिष्यति।
यदा माओ निङ्गः विदेशमन्त्रालयस्य पत्रकारसम्मेलने पीपुल्स डेलीपत्रिकायाः ​​संवाददातुः प्रश्नस्य उत्तरं दत्तवान् तदा सः अवदत् यत् -
चीनदेशः अस्याः भ्रमणस्य माध्यमेन रूसेन सह कार्यं कर्तुं उत्सुकः अस्ति यत् राष्ट्रप्रमुखद्वयेन प्राप्तं सहमतिः कार्यान्वितुं, चीन-रूसी- "ईशानपूर्व-सुदूरपूर्व"-सहकार्यं गभीरं कर्तुं, अस्य क्षेत्रस्य विकासं संयुक्तरूपेण प्रवर्धयितुं च।
माओ निङ्गः विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलनस्य अध्यक्षतां कृतवान् सितम्बरमासस्य ३ दिनाङ्के
हान झेङ्गस्य मङ्गोलिया-देशस्य भ्रमणस्य सम्भावनायाः विषये माओ निङ्गः अवदत् यत् -
चीनदेशः, मंगोलियादेशः च पर्वतैः, नद्यैः च सम्बद्धौ मित्रवतः प्रतिवेशिनः स्तः । अस्मिन् वर्षे चीन-मङ्गोलिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि, मैत्रीसहकारसन्धिस्य हस्ताक्षरस्य ३० वर्षाणि, व्यापकरणनीतिकसाझेदारीस्थापनस्य १० वर्षाणि च सन्ति उपाध्यक्षः हान झेङ्गः अस्मिन् समये मंगोलिया-भ्रमणार्थं आमन्त्रितः अस्ति, सः चीन-मङ्गोलिया-सम्बन्धेषु, साधारणचिन्तानां विषयेषु च मंगोलिया-नेतृभिः सह गहन-सञ्चारं करिष्यति |. चीनदेशः राष्ट्रप्रमुखद्वयेन प्राप्तेन महत्त्वपूर्णेन सहमतिना मार्गदर्शितः मङ्गोलिया-देशेन सह मैत्रीं परस्परविश्वासं च वर्धयितुं, परस्परं लाभप्रदं सहकार्यं गभीरं कर्तुं, चीन-मङ्गोलिया-सम्बन्धानां निरन्तरं, स्थिरं, स्वस्थं च विकासं प्रवर्धयितुं च कार्यं कर्तुं इच्छति |.
मङ्गोलिया-रूस-देशौ चीनस्य उत्तरदिशि स्थितौ इति वक्तव्यम् । चीन-रूस-मङ्गोलिया-देशयोः मैत्री-सामान्य-विकासः क्षेत्रीय-सहकार्यस्य प्रवर्धनाय, क्षेत्रीय-विकासस्य संयुक्तरूपेण प्रवर्धनाय च अनुकूलः अस्ति । अस्मिन् सन्दर्भे रूस-मङ्गोलिया-देशयोः मनोवृत्तयः द्रष्टव्याः ।
मङ्गोलियादेशम् आगमनात् पूर्वं पुटिन् काइजिल्-नगरस्य २० क्रमाङ्कस्य मध्यविद्यालये "महत्त्वपूर्णवस्तूनाम् विषये वार्तालापं कुर्वन्तु" इति मुक्तवर्गे अवदत् यत् रूसीजनाः चीनीभाषाशिक्षणे अतीव रुचिं लभन्ते, तस्य स्वस्य परिवारस्य केचन सदस्याः च मण्डारिनचीनीभाषायां प्रवीणाः सन्ति
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् काइजिल् २० क्रमाङ्कस्य मध्यविद्यालये मुक्तवर्गस्य कार्यक्रमे भागं गृहीतवान्
एतेन अवश्यमेव ज्ञायते यत् पुटिन् चीनदेशस्य महत् महत्त्वं ददाति। वस्तुतः एतत् अपि दर्शयति यत् रूसदेशः पूर्वीयदेशैः सह आर्थिकव्यापारसहकार्यस्य महत्त्वं ददाति, तस्य सम्भावनाः च आकांक्षति ।
03
अस्मिन् क्षणे अहं मासपूर्वं ब्लिङ्केन् इत्यस्य मङ्गोलिया-भ्रमणस्य विषये चिन्तयामि मुख्यं ध्यानं आसीत् यत् नूतनं मंगोलिया-सर्वकारं अधुना एव निर्मितम् आसीत् । मङ्गोलियादेशस्य "तृतीयः प्रतिवेशिनः" भवितुम् इच्छन्त्याः अमेरिकादेशस्य मानसिकतायाः अनुरूपं विदेशसचिवः अष्टवर्षेभ्यः प्रथमवारं उलान्बातारनगरं गतः
संयोगवशं ब्लिन्केन् मङ्गोलिया-अमेरिका-देशयोः ऊर्जासहकार्यस्य, आर्थिकव्यापारसम्बन्धस्य च उल्लेखं कृतवान् । सः मङ्गोलियादेशे आङ्ग्लशिक्षणस्य, द्विपक्षीयसम्बन्धस्य सुदृढीकरणस्य च उल्लेखं कृतवान् ।
हाइ-मातुलस्य मतेन मङ्गोलिया-देशेन सह सम्बन्धं विकसितुं अमेरिका-देशस्य अधिकारः स्वाभाविकतया एव । परन्तु यदा रूस-युक्रेन-देशयोः युद्धं भवति तदा अमेरिका-देशः केवलं "u.s.-mongolia excellent english plan" इत्यस्य प्रचारं न करोति यदा सः रूसस्य प्रतिवेशिनः मङ्गोलियादेशं गच्छति।
मंगोलियादेशस्य प्रधानमन्त्री ओयुन् एर्डेन् अमेरिकीविदेशसचिवं ब्लिङ्केन् इत्यस्मै अश्वं प्रदत्तवान्, सेल्फी च गृहीतवान्
तस्मिन् समये एकः विशेषज्ञः उल्लेखितवान् यत् "मङ्गोलियादेशस्य प्रमुखशक्तिरूपेण सन्तुलितकूटनीतिस्य कार्यान्वयनम् अपि अधिकजटिल आन्तरिकबाह्यवातावरणे प्रविष्टम् अस्ति" इति विशेषज्ञाः अपि उल्लेखितवन्तः यत् "भविष्यत्काले समीपस्थदेशानां पश्चिमस्य च सम्बन्धस्य सन्तुलनं कथं करणीयम्, प्रमुखशक्तयः मध्ये भूराजनैतिकक्रीडायाः दबावः प्रभावः च कथं परिहर्तव्यः इति नूतनमङ्गोलियासर्वकारस्य राजनैतिकबुद्धेः परीक्षणं भविष्यति" इति
सम्प्रति नूतनस्य मंगोलिया-सर्वकारस्य बुद्धिः प्रकाशितस्य लक्षणं दृश्यते इति भाति । अपि प्रतीक्षमाणः भवतु, पश्यतु च।
प्रतिवेदन/प्रतिक्रिया