समाचारं

चाङ्गन् आटोमोबाइलस्य जर्मनसहायककम्पनी म्यूनिखनगरे आधिकारिकतया पञ्जीकृता आसीत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के चङ्गन् आटोमोबाइल इत्यनेन घोषितं यत् तस्याः जर्मन-सहायककम्पनी विक्रय-विपणन-सेवायोः अतिरिक्तं ग्राहक-अन्तर्दृष्टिः, विपण्य-अनुसन्धानं, तकनीकी-विनियमाः, नियामक-प्रमाणीकरणं च, उत्पाद-स्थानीयीकरणं च इति विषयेषु अपि केन्द्रीभूता भविष्यति , चङ्गन् ऑटोमोबाइलस्य यूरोपीयविपण्ये अधिकं प्रवेशं चिह्नितवान् ।

२०२३ तमस्य वर्षस्य अप्रैलमासे चंगन-आटोमोबाइल-संस्थायाः विदेशीय-रणनीतिः आधिकारिकतया प्रकाशिता - "सर्व-नद्यः समावेशः" इति योजना, यत्र "चतुर्णां" विदेश-विकास-लक्ष्याणि स्पष्टीकृतानि अर्थात् २०३० तमे वर्षे चङ्गन्-आटोमोबाइल-संस्थायाः विदेश-बाजार-निवेशः १० अरब-अमेरिकी-डॉलर्-अधिकः भविष्यति, तथा च विदेशेषु विपण्येषु वार्षिकविक्रयः १२० अरब अमेरिकीडॉलरात् अधिकः भविष्यति तथा च १०,००० तः अधिकाः विदेशीयव्यापारकर्मचारिणः भविष्यन्ति, येन चङ्गन् आटोमोबाइलः विश्वस्तरीयः वाहनब्राण्डः भविष्यति।

अगस्तमासस्य ३१ दिनाङ्के सऊदी अरबस्य राजधानी रियाद्-नगरे आधिकारिकतया चंगन-आटोमोबाइल-संस्थायाः अध्यक्षः वाङ्ग-जुन्-इत्यनेन मध्यपूर्वस्य आफ्रिका-विपण्यस्य च सामरिकयोजनायाः घोषणा कृता

अस्मिन् वर्षे जुलैमासपर्यन्तं चङ्गन् आटोमोबाइलस्य स्वस्य ब्राण्ड्-विक्रयणं २२८,००० यावत् अभवत् इति आँकडानि दर्शयन्ति, यत् वर्षे वर्षे ६७.६% वृद्धिः अभवत् तस्मिन् एव काले चङ्गनस्य थाईलैण्ड्-कारखानम् स्थानीय-उत्पादनस्य साक्षात्कारं कर्तुं प्रवृत्तः अस्ति, डीप् ब्लू-आटोमोबाइल-इत्यनेन अपि लैटिन-अमेरिका-देशे पूर्व-विक्रयणं आरब्धम् अस्ति

कारनिर्माणे ४० वर्षाणाम् अनुभवेन चङ्गन् आटोमोबाइलः "सर्वनदीनां समावेशः" योजनां त्वरयति तथा च "विदेशेषु उत्पादानाम् निर्यातात्" "विदेशेषु ब्राण्ड् निर्यातयितुं" परिवर्तनं साक्षात्करोति