समाचारं

विदेशीयमाध्यमाः : यूएस ओपन-क्रीडायाः सेमीफाइनल्-क्रीडां त्यक्त्वा झेङ्ग-किन्वेन्-इत्यनेन क्रीडायाः अनन्तरं प्रकटितं यत् अन्तिम-क्रीडायाः समाप्तेः अनन्तरं तस्य "सर्वरात्रौ निद्रा नासीत्" इति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] स्थानीयसमये ३ सितम्बर् दिनाङ्के २०२४ अमेरिकी ओपन टेनिस् चॅम्पियनशिपस्य महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां झेङ्ग-किन्वेन् द्वितीय-क्रमाङ्कस्य बीज-क्रीडकेन सह पराजितः, बेलारूसी-तारकः सबालेन्का च १:६, २:६ सेमी-क्रीडां त्यक्तवती अमेरिकी ओपनस्य अन्तिमपक्षे। एजेन्सी फ्रांस्-प्रेस् इत्यनेन चतुर्थे दिनाङ्के ज्ञापितं यत् झेङ्ग किन्वेन् इत्यनेन क्रीडायाः अनन्तरं उक्तं यत् यतः पूर्वपरिक्रमः अतीव विलम्बेन समाप्तः अभवत्, तस्मात् तस्याः रात्रौ निद्रा नासीत्, सोमवासरे (द्वितीये) प्रशिक्षणं कर्तुं असमर्था अभवत्।

wta आधिकारिकजालस्थलात् २ सितम्बर् दिनाङ्के समाचारानुसारं झेङ्ग किन्वेन्-क्रोएशिया-क्रीडकस्य वेकिच्-योः मध्ये द्वितीयदिने स्थानीयसमये प्रातः २:१५ वादने मेलनं समाप्तम्, येन यूएस ओपन-महिला-स्पर्धायां नवीनतम-समाप्तेः अभिलेखः स्थापितः अन्ते विश्वे ७ तमे स्थाने स्थितः झेङ्ग् किन्वेन् स्वस्य पुरातनं प्रतिद्वन्द्विनं २:१ इति क्रमेण पराजितः भूत्वा वर्षद्वयं यावत् क्रमशः यूएस ओपन-क्रीडायाः शीर्ष-८ स्थानं प्राप्तवान्

"प्रातःकाले २:३० वादने क्रीडायाः समाप्तेः अनन्तरं अहं निद्रां कर्तुं न शक्तवान्। अहं कालः (द्वितीयः) प्रशिक्षणं कर्तुं न शक्तवान् यतः एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् तृतीये दिने सबलेन्का इत्यनेन सह पराजितस्य अनन्तरं... २१ वर्षीयः झेङ्ग किन्वेन् अवदत् यत्, "कदाचित् कार्यक्रमः एतादृशः भवति। यदि अहं कालः केचन कन्दुकाः मारयामि तर्हि अद्यतनक्रीडायां साहाय्यं करिष्यति, परन्तु तस्य महत्त्वं नास्ति।

तदतिरिक्तं एएफपी-पत्रिकायाः ​​अनुसारं झेङ्ग् किन्वेन् अक्टोबर्-मासे स्वस्य गृहनगरे भवितुं शक्नुवन्तः वुहान-टेनिस् ओपन-क्रीडायाः अपि प्रतीक्षां कुर्वन् आसीत् । "यदि अहं बीजयुक्तः क्रीडकः अस्मि चेदपि मया बहु क्रीडाः क्रीडितव्याः सन्ति, "मम विश्वासः अस्ति यत् वुहाननगरे मम छायाचित्रं भविष्यति। आम्, यदा अहं एतत् चिन्तयामि तदा अहं पुनः गन्तुं बहु प्रसन्नः अस्मि वुहाननगरं प्रति” इति ।