समाचारं

१२ तमे विश्वकपस्य प्रारम्भिकक्रीडायां राष्ट्रियपदकक्रीडादलस्य प्रदर्शनं कथं कृतम्? १९८२ वर्षं सर्वाधिकं खेदजनकं, २००२ वर्षं सर्वाधिकं अविस्मरणीयं, २०२२ वर्षं च सर्वाधिकं असहायः आसीत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ वारं विश्वकप-क्वालिफायर-क्रीडायां भागं गृहीत्वा राष्ट्रिय-फुटबॉल-दलस्य प्रदर्शनं किं भवति ? १९८२ वर्षं सर्वाधिकं खेदजनकं, २००२ वर्षं सर्वाधिकं अविस्मरणीयं, २०२२ वर्षं च सर्वाधिकं असहायः आसीत् ।

विश्वस्य प्रारम्भिकक्रीडायाः नूतनः दौरः आरभ्यते, चीनीयदलः गृहात् दूरं जापानीयदलस्य सामना करिष्यति। पुनः विस्तारस्य समाप्तेः अनन्तरं विश्वकपस्य कृते एशियायाः ८.५ कोटा राष्ट्रियपदकक्रीडादलस्य योग्यतायाः आशां ददाति इव दृश्यते। परन्तु अतीव दुर्भाग्यं यत् शीर्ष-१८ मध्ये कृते ड्रॉ-क्रीडायां राष्ट्रिय-फुटबॉल-दलः वास्तवतः दुर्भाग्यपूर्णः आसीत् ।तस्मिन् एव समूहे प्रतिद्वन्द्वीषु न केवलं जापान-ऑस्ट्रेलिया-इत्यादीनां शीर्ष-एशिया-दलानां समावेशः आसीत्, अपितु इन्डोनेशिया-देशस्य प्राकृतिक-सेना अपि अन्तर्भवति स्म, यस्य नामकरणं कर्तुं शक्यते | the second team of the netherlands इति वक्तुं शक्यते यत् प्रत्येकं क्रीडा सर्वं अतीव कठिनं पादप्रहारं कर्तुं।

अस्य विश्वस्य प्रारम्भिकानां गणनां कृत्वा चीनीयदलस्य विश्वकपक्रीडायां प्रवेशः १३तमः वारं अस्ति । अतः पूर्वस्मिन् १२ विश्वकप-क्वालिफाइंग्-यात्रासु चीन-दलस्य प्रदर्शनं कथं कृतम्, अन्तिमः परिणामः च किम्? मिलित्वा तस्य समीक्षां कुर्मः!

१९५८ : प्रथमयुद्धम्

प्रथमवारं चीनदलस्य विश्वप्रथममञ्चे उपस्थितिः १९५७ तमे वर्षे अभवत् । तस्य दलस्य प्रतिद्वन्द्वी इन्डोनेशिया आसीत्, द्वयोः दलयोः द्वयोः चक्रयोः स्पर्धा अभवत् । विदेशक्रीडायां ०-२ इति स्कोरेन पृष्ठतः पतित्वा द्वितीयपक्षे राष्ट्रियपदकक्रीडादलेन प्रतिद्वन्द्विनं ४-३ इति स्कोरेन सफलतया पराजितम् । तत्कालीननियमानुसारं राष्ट्रियपदकक्रीडादलेन इन्डोनेशियादेशेन च तटस्थस्थले प्लेअफ् स्पर्धा आरब्धा । अन्ते चीनदेशः गोलान्तरेण प्रथमविश्वयोग्यतायात्रायाः विदां कृतवान् ।

१९८२ : विश्वकपस्य एकं पदं दूरम्

चीनदलस्य द्वितीयवारं विश्वप्रारम्भिकक्रीडायां १९८२ तमे वर्षे दृश्यते स्म । स्पेनदेशे आयोजितस्य विश्वकपस्य प्रमुखविस्तारस्य सङ्गमेन सहभागिनां दलानाम् संख्या २४ इत्येव वर्धिता । एशिया-ओशिनिया-देशयोः दलाः कुलम् २ भागग्रहणस्थानानि प्राप्तवन्तः । तस्मिन् समये चीनीयपुरुषपदकक्रीडादले ज़ुओ शुशेङ्ग्, रोङ्ग झिक्सिङ्ग् इत्यादयः समर्थाः क्रीडकाः आसन्, विश्वकप-क्रीडायां स्पर्धां कर्तुं सर्वेषां महत् विश्वासः आसीत्

तत्कालीनं राष्ट्रियपदकक्रीडादलं चतुर्थसमूहस्य क समूहे स्थापितं अन्ते चीनीयदलं क्रमशः मकाऊ, चीनं, जापानं च पराजितवान्, क्रमशः द्वौ क्रीडासु विजयं प्राप्तवान् । तदनन्तरं नकआउट्-पदे प्रविष्टम् चीनीयदलेन चीनदेशस्य हाङ्गकाङ्ग-नगरं पेनाल्टी-शूटआउट्-क्रीडायां पराजितम्, अन्तिमपक्षे उत्तरकोरिया-दलं च सफलतया पराजितम् ।

स्पर्धायाः अन्तिमपरिक्रमे केवलं चत्वारि दलानि अवशिष्टानि आसन् : चीन, सऊदी अरब, कुवैत, न्यूजीलैण्ड् च । चीनीदलेन ३ विजयाः, १ सममूल्यताः, २ हानिः च इति अभिलेखः प्राप्तः । यतः तस्मिन् समये गोलभेदादिविविधक्रमाङ्कनस्य नियमाः नासन्, चीनीयदलस्य न्यूजीलैण्ड्-देशेन सह प्ले-अफ्-क्रीडा अभवत्, यया अपि ७ अंकाः प्राप्ताः अन्ते राष्ट्रियपदकक्रीडादलं दुर्भाग्येन प्रतिद्वन्द्वीभ्यः १-२ इति स्कोरेन पराजितः अभवत्, विश्वकपस्य कृते केवलं एकं पदं दूरम् आसीत् ।

१९८६ : आश्चर्यजनकहानिः, प्रथमपरिक्रमायाः निर्गमनम्

१९८६ तमे वर्षे मेक्सिकोनगरे विश्वकप-क्रीडायां एशिया-देशः द्वौ आसनौ प्राप्तवान् । क्वालिफाइंग् स्पर्धायाः प्रथमपरिक्रमे चीनीयदलं अतीव दुर्बलसमूहे स्थापितं तथापि तेषां यत् अपेक्षितं तत् आसीत् यत् चीनीयपुरुषपदकक्रीडादलः, यः सहजतया योग्यतां प्राप्तुं शक्नोति इति चिन्तयति स्म, अप्रत्याशितरूपेण चीनदेशस्य हाङ्गकाङ्ग-नगरेण सह पराजितः अभवत् । १-२, तथा च तत् कर्तुं असफलः अभवत् ।

अन्ते पूर्व एशियाक्षेत्रे स्थानानां स्पर्धायां दक्षिणकोरियादेशः द्वयोः दौरयोः ३-१ इति स्कोरेन जापानदेशं पराजितः भूत्वा विश्वकपस्य योग्यतां प्राप्तवान्

१९९० : प्रथमं लाभं ततः दमनं कृत्वा सौभाग्यं नष्टम् ।

१९९० तमे वर्षे इटलीदेशे विश्वकप-क्रीडायां एशिया-प्रदेशः अद्यापि द्वौ स्थानौ प्राप्तवान् । प्रथमे चरणे चीनीयदलं पञ्चमे समूहे स्थापितं तस्मिन् एव समूहे थाईलैण्ड्-बाङ्गलादेशयोः प्रतिद्वन्द्विनः तुल्यकालिकरूपेण दुर्बलाः आसन् अन्ते चीनीयदलः ५ विजयानां १ हानिः च इति अभिलेखं प्राप्तवान् अग्रिमः स्तरः प्रथमस्थानं इति ।

अन्तिम-शीर्षषट्-स्थानेषु आगत्य चीनी-दलेन आरम्भे अतीव उत्तमं प्रदर्शनं कृतम्, सऊदी-अरब-उत्तर-कोरिया-इत्येतयोः प्रतिद्वन्द्वीद्वयं पराजयित्वा योग्यतायां अग्रतां प्राप्तवान् परन्तु अग्रिमे क्रीडने चीनीयदलस्य स्थितिः सहसा न्यूनीभूता इति मया अपेक्षितं नासीत् । संयुक्त अरब अमीरात्-विरुद्धे मेलने तस्मादपि अधिकं ८७ तमे ८८ तमे च मिनिट्-मध्ये क्रीडायाः अन्ते क्रमशः गोलद्वयं स्वीकृत्य, प्रतिद्वन्द्वीभिः त्रयः निमेषाः यावत् विपर्यस्तौ तदनन्तरं चीनदलं पुनः दक्षिणकोरियादेशेन सह पराजितः अभवत् अत्यन्तं महत्त्वपूर्णे क्रीडने चीनदलः कतारदेशेन सह १-२ इति स्कोरेन पराजितः अभवत्, अग्रे गन्तुं च अवसरं चूकितवान् ।

अन्ते तस्मिन् वर्षे विश्वकपकोटां प्राप्तवन्तौ दलद्वयं दक्षिणकोरिया, संयुक्त अरब अमीरात् च आसीत् ।

१९९४ : एकः गोलयात्रा

१९९४ तमे वर्षे अमेरिकादेशे विश्वकप-क्रीडायां एशिया-देशस्य कुलम् २९ दलाः योग्यता-परिक्रमेषु भागं गृहीतवन्तः । चीनदेशस्य दलं क समूहे नियुक्तम् अस्ति । अन्ते चीनीयदलः ६ विजयानां २ हानिनां च अभिलेखं प्राप्तवान्, इराक्-देशेन सह १ अंकेन पराजितः भूत्वा समूहे द्वितीयस्थानं प्राप्तवान्, अग्रिमपरिक्रमे गन्तुं च अवसरं चूकितवान्

अन्ततः विश्वकपस्य टिकटं प्राप्तवन्तौ दलौ सऊदी अरबः दक्षिणकोरिया च आसीत् ।

१९९८ : समूहे तृतीयस्थानं प्राप्य शीर्षदशस्थानं प्राप्तवान्

१९९८ तमे वर्षे फ्रान्स्-देशे विश्वकप-क्रीडायाः पुनः विस्तारस्य आरम्भः अभवत्, यत्र ३२ दलाः भागं गृहीतवन्तः । एशियादेशस्य कोटा अपि ३.५ यावत् वर्धितः अस्ति । क्वालिफाइंगस्य प्रथमपरिक्रमे चीनीयदलं समूहे ८ मध्ये स्थापितं ।तस्यैव समूहस्य समग्रशक्तिः तुल्यकालिकरूपेण दुर्बलः आसीत् चीनदेशः ५ विजयानां १ सममूल्यतायाः च अपराजित-अभिलेखेन शीर्ष-१० स्पर्धायां प्रविष्टवान्

शीर्षदशसु स्थानेषु आगत्य चीनदेशस्य दलं पश्चिम एशियायाः दलैः परितः आसीत् । इरान् इव शक्तिशालिनः शत्रुस्य सम्मुखीभूय राष्ट्रियपदकक्रीडादलस्य उभयपरिक्रमेषु विनाशकारीपराजयः अभवत् । अन्ते राष्ट्रियपदकक्रीडादलेन ३ विजयाः, २ सममूल्यताः, ३ हानिः च इति अभिलेखः प्राप्तः, समूहे तृतीयस्थानं प्राप्तवान्, अग्रे गन्तुं च अवसरं प्राप्तुं असफलः अभवत्

२००२ : अन्ततः स्वप्नः साकारः अभवत्

२००२ तमे वर्षे कोरिया-जापान-विश्वकप-क्रीडायां दक्षिणकोरिया-जापान-योः शक्तिशालिनः प्रतिद्वन्द्वीद्वयं प्रत्यक्षतया टिकटं प्राप्तवन्तौ, येन एशिया-देशे स्पर्धा तुल्यकालिकरूपेण दुर्बलतां प्राप्तवती चीनीयदलम् अस्मिन् समये ९ समूहे स्थापितं ६ विजयस्य अभिलेखेन शीर्षदशस्थानेषु प्रविष्टम् । अस्मिन् समये शीर्षदशसु राष्ट्रियफुटबॉलदलस्य हस्ताक्षराणि बहु उत्तमाः सन्ति, तथा च समूहस्य खस्य समग्रबलं विशेषतया प्रबलं नास्ति।

अस्मिन् समये राष्ट्रियपदकक्रीडादलः अवसरं न स्खलितवान्, अन्ततः समूहे प्रथमं स्थानं प्राप्य विश्वकपस्य अन्तिमपक्षे सफलतया प्रवेशं प्राप्तवान्

२००६ : गोलान्तरस्य हानिः, द्वितीयपरिक्रमं त्यक्तवान्

विश्वकप-क्रीडायां तेषां उत्कृष्टप्रदर्शनस्य कारणात् एशिया-देशस्य कोटा अधुना ४.५ यावत् अभवत् । चीनीदलं चतुर्थे समूहे स्थापितं, तस्मिन् एव समूहे च बलिष्ठतमः प्रतिद्वन्द्वी कुवैतदेशः आसीत् । उभयदलस्य अन्ते ५ विजयः १ हानिः च इति अभिलेखः अभवत्, द्वयोः दलयोः लक्ष्यान्तरं च सम्यक् समानम् आसीत् । परन्तु कुवैतदेशेन राष्ट्रियपदकक्रीडादलात् एकं अधिकं गोलं कृतम् इति कारणतः अन्ततः ते गोललाभेन राष्ट्रियपदकक्रीडादलं निर्मूलयित्वा अन्तिमशीर्ष ८ मध्ये सफलतया प्रविष्टवन्तः

तदनन्तरं २०१०, २०१४ च विश्वकपस्य प्रारम्भिकक्रीडासु चीनीयदलं प्रथमपदे त्वरया समाप्तं कृत्वा शीर्षदशस्पर्धासु प्रवेशं कर्तुं असफलम् अभवत् । २०१८ तमस्य वर्षस्य विश्वकप-प्रारम्भिक-क्रीडायां यद्यपि चीन-दलः योग्यतां प्राप्तुं असफलः अभवत् तथापि दक्षिणकोरिया-सदृशं प्रबलं शत्रुं पराजयितुं समर्थः अभवत्, येन प्रशंसकाः किञ्चित् मनोवैज्ञानिकं आरामं दत्तवन्तः

२०२२ तमस्य वर्षस्य विश्वकप-प्रारम्भिक-क्रीडा निःसंदेहं सर्वेषां कृते सर्वाधिकं क्रुद्धं दुःखं च जनयिष्यति । तस्मिन् समये राष्ट्रियपदकक्रीडादलेन उत्तमक्षमतायुक्ताः अनेकाः प्राकृतिकाः क्रीडकाः सफलतया परिचयः कृतः ।

परन्तु शीर्ष १२ स्पर्धायां प्राप्तस्य अनन्तरं राष्ट्रियपदकक्रीडादलस्य महती आघातः अभवत् । लिप्पी इत्यनेन पत्रकारसम्मेलने क्रोधेन स्वस्य त्यागपत्रस्य घोषणा कृता, ततः ली टाई राष्ट्रियपदकक्रीडादलस्य कार्यभारं ग्रहीतुं आरब्धवान् । सः प्रत्यक्षतया प्राकृतिकक्रीडकानां उपयोगं त्यक्त्वा घूसं स्वीकृतवान् यत् चीनीयसुपरलीग्-क्रीडकाः अनेके अयोग्याः राष्ट्रियदले प्रवेशं कर्तुं शक्नुवन्ति स्म । अन्ते चीनीयदलस्य यथा अपेक्षितं पराजयः अभवत्, सम्पूर्णे शीर्ष १२ स्पर्धायां केवलं एकं विजयं प्राप्तम् ।

इदानीं यदा राष्ट्रियपदकक्रीडादलः यात्रायां प्रवर्तते तदा प्रतीक्षामहे, पश्यामः यत् मृत्युसमूहे भङ्गं प्राप्तुं शक्नोति वा!