समाचारं

झेङ्ग किन्वेन् इत्यनेन ४३० अंकाः ३७५ लक्षं युआन् च बोनसाः प्राप्ताः ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अमेरिकी-टेनिस्-ओपन-क्रीडायाः महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां बीजिंग-समये ४ सितम्बर्-दिनाङ्के चीन-देशस्य खिलाडी झेङ्ग-किन्वेन्-इत्यस्याः कृते विश्वप्रसिद्धेन खिलाडिना, द्वितीय-क्रमाङ्क-सीड्-सबालेन्का-इत्यनेन च कुल-अङ्केन ०-२ इति स्कोरेन पराजितः, दुर्भाग्येन च सः स्थगितवान् क्वार्टर्फाइनल्-क्रीडायां । २१ वर्षीयस्य झेङ्ग किन्वेन् इत्यस्य कृते, यः शीर्ष ८ मध्ये प्राप्तवान्, ५३०,००० अमेरिकी डॉलरस्य बोनस् प्राप्तवान्, ४३० अंकं च प्राप्तवान्, चीन गोल्डन् फ्लावरस्य उपलब्धयः अद्यापि गर्वस्य विषयः अस्ति

यूएस ओपन इत्यनेन पूर्वं घोषितस्य टूर्नामेण्ट् बोनस् योजनायाः अनुसारं ये खिलाडयः एकल-क्वार्टर्-फाइनल्-पर्यन्तं गच्छन्ति तेषां कृते ५३०,००० अमेरिकी-डॉलर् (प्रायः ३.७५ मिलियन युआन्) प्राप्यते फलतः अस्मिन् वर्षे चतुर्णां ग्राण्डस्लैम्-प्रतियोगितानां झेङ्ग-किन्वेन्-महोदयस्य कुलपुरस्कारधनं १३.९१ मिलियन-युआन्-रूप्यकाणि प्राप्तवती अस्ति । एतत् आकङ्कणं गतवर्षे तस्याः सम्पूर्णं टूर्नामेण्ट्-आयं १७ लक्षं अमेरिकी-डॉलर् (प्रायः १२.१ मिलियन-युआन्) अतिक्रान्तम् अस्ति ।

अस्मिन् वर्षे अन्तिमः ग्राण्डस्लैम्-क्रीडायाः यूएस ओपन-क्रीडायाः कुलपुरस्कारधनं ७५ मिलियन-अमेरिकन-डॉलर्-पर्यन्तं भवति इति कथ्यते, यत् चतुर्णां ग्राण्ड्-स्लैम्-क्रीडासु प्रथमस्थानं प्राप्नोति अतः एतादृशाः उच्चाः बोनसाः कुतः आगच्छन्ति, यूएस ओपन-क्रीडा किमर्थम् एतावत् लाभप्रदः ?

चतुर्णां प्रमुखानां पुरस्कारधनरूपेण १३.९१ मिलियन युआन् प्राप्ताः सन्ति

पूर्वसूचनानुसारं फोर्ब्स्-संस्थायाः २०२३ तमे वर्षे क्रीडायां सर्वाधिकं वेतनं प्राप्यमाणानां महिला-क्रीडकानां सूचीमध्ये झेङ्ग-किन्वेन्-इत्यस्य कुल-आयः ७.२ मिलियन-अमेरिकीय-डॉलर् (५१.२८ मिलियन-युआन्) इति १५ तमे स्थाने अभवत् तेषु स्पर्धायाः आयः १७ लक्षं अमेरिकी-डॉलर् (१२.१ मिलियन-युआन्) आसीत्, तथा च स्थलात् बहिः समर्थन-आयः ५.५ मिलियन-अमेरिकी-डॉलर् (३९.१७ मिलियन-युआन्) आसीत्

२०२४ तमे वर्षे झेङ्ग किन्वेन् इत्यनेन स्वस्य करियरस्य मुख्यक्षणस्य आरम्भः कृतः ।

जनवरीमासे आस्ट्रेलिया-ओपन-क्रीडायां झेङ्ग-किन्वेन् प्रथमवारं ग्राण्ड्-स्लैम्-अन्तिम-क्रीडायां प्राप्तवान् यद्यपि सः सबालेन्का-इत्यनेन सह पराजितः, तथापि सः १७.२५ मिलियन-ऑस्ट्रेलिया-डॉलर् (प्रायः ८.३३ मिलियन-युआन्) इत्यस्य उच्चं बोनस् प्राप्तवान् ।

जूनमासस्य आरम्भे फ्रेंच ओपनक्रीडायां झेङ्ग किन्वेन् तृतीयपरिक्रमे शीर्ष ३२ मध्ये स्थगितवान्, १५८,००० यूरो (प्रायः १.२५ मिलियन युआन्) बोनस् प्राप्तवान्

जुलैमासे विम्बल्डन्-क्रीडायां झेङ्ग-किन्वेन् प्रथम-परिक्रमे दुःखितः अभवत्, तस्मात् ६०,००० पाउण्ड् (प्रायः ५६०,००० युआन्) बोनस् प्राप्तवान् ।

सितम्बरमासे यूएस ओपन इत्यस्मिन् झेङ्ग् किन्वेन् इत्यनेन वेकिच् इत्यस्य उपरि विजयं प्राप्य शीर्ष ८ मध्ये प्रविष्टस्य ५३०,००० अमेरिकीडॉलर् (लगभग ३.७५ मिलियन युआन्) इत्यस्य बोनसः प्राप्तः ।

अस्मिन् वर्षे अन्तिमः ग्राण्डस्लैम्-क्रीडायाः यूएस ओपन-क्रीडायाः कुलपुरस्कारधनं ७५ मिलियन-अमेरिकन-डॉलर्-पर्यन्तं भवति इति कथ्यते । तेषु एकलविजेता ३६ लक्षं अमेरिकीडॉलर्, उपविजेतुः १८ लक्षं अमेरिकीडॉलर्, सेमीफाइनलिस्ट् १० लक्षं अमेरिकीडॉलर् च प्राप्स्यति अस्य अर्थः अस्ति यत् यदि झेङ्ग किन्वेन् चॅम्पियनशिपं जित्वा तस्याः ग्राण्डस्लैम्-आयः आश्चर्यजनकं ३५.७८ मिलियन युआन् यावत् भविष्यति । अस्मिन् आकङ्के अन्यप्रतियोगितायाः आयः, वाणिज्यिकविज्ञापनस्य आयः च न समाविष्टः ।

शीर्ष १० सर्वाधिकं वेतनं प्राप्यमाणानां महिलाक्रीडकानां ९ टेनिसक्रीडकाः सन्ति

समाचारानुसारं पेरिस-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तवान् झेङ्ग-किन्वेन्-इत्यस्य सम्प्रति न्यूनातिन्यूनं १० ब्राण्ड्-प्रायोजकत्वं वर्तते, येषु सन्ति: नाइक, अलिपे, रोलेक्स्, विल्सन, स्विश, मैक्डोनाल्ड्स्, यिली, गैटोरेड्, बावाङ्ग टी जी, लैन्कोम् वेट् इति

चीन बिजनेस न्यूज इत्यस्य व्यापकप्रतिवेदनानुसारं उद्योगस्य अन्तःस्थजनानाम् मतं यत् झेङ्ग किन्वेन् इत्यस्य धनं आकर्षयितुं क्षमता कथमपि एतस्मिन् एव सीमितं नास्ति, अस्मिन् स्तरे सः सर्वाधिकं व्यावसायिकमूल्यं धारयन् चीनीयः क्रीडकः भवितुम् अतीव सम्भाव्यते। केचन माध्यमाः भविष्यवाणीं कुर्वन्ति यत् २०२४ तमे वर्षे झेङ्ग किन्वेन् इत्यस्याः आयः गु ऐलिंग् इत्यस्य अतिक्रमणं कर्तुं शक्नोति, अपि च तस्याः चरमसमये ली ना इत्यस्याः अपि अतिक्रमणं कर्तुं शक्नोति ।

महिलानां कृते टेनिस् प्रथमाङ्कस्य व्यावसायिकक्रीडा अस्ति । फोर्ब्स् पत्रिकायाः ​​प्रकाशितस्य २०२३ तमे वर्षे क्रीडाक्षेत्रे सर्वाधिकं वेतनं प्राप्यमाणानां महिलाक्रीडकानां शीर्षदशसूचौ ९ क्रीडकाः टेनिसक्रीडकाः सन्ति । तेषु डब्ल्यूटीए विश्वस्य प्रथमक्रमाङ्कस्य स्वियाटेकः कुल-आयः २३.९ मिलियन अमेरिकी-डॉलर्, न्यायालये आयः ९.९ मिलियन अमेरिकी-डॉलर्, न्यायालयात् बहिः आयः १४ मिलियन अमेरिकी-डॉलर् च इति सूचीयां शीर्षस्थाने अस्ति

सम्प्रति चत्वारि ग्राण्डस्लैम्-प्रतियोगितानि (ऑस्ट्रेलिया-ओपन, विम्बल्डन्, फ्रेंच-ओपन, यूएस ओपन च) व्यावसायिक-टेनिस्-क्रीडायां उच्चस्तरीयाः स्पर्धाः सन्ति ।

"२०२२ टेनिस् ग्राण्ड् स्लैम् बिजनेस रिपोर्ट्" इत्यस्य अनुसारं यूएस ओपन इति सर्वाधिकं लाभप्रदः ग्राण्ड् स्लैम् इवेण्ट् अस्ति, यत्र प्रतिवर्षं प्रायोजकानाम् आर्जनं प्रायः ९८.६५ मिलियन अमेरिकी डॉलरं भवति २०१९ तमस्य वर्षस्य प्रतिवेदनानुसारं चतुर्णां प्रमुखानां ग्राण्डस्लैम्-प्रतियोगितानां कुलप्रायोजकशुल्कस्य प्रायः २९%, फ्रेंच ओपन-क्रीडायाः २८%, आस्ट्रेलिया-ओपन-क्रीडायाः २७%, विम्बल्डन्-क्रीडायाः १६% भागः च आसीत् । .

तदतिरिक्तं चतुर्णां प्रमुखानां टेनिस-ओपन-क्रीडाणां आसनेषु प्रायः विभिन्नक्षेत्रेषु प्रसिद्धानां ग्रहणं कर्तुं शक्नोति टेनिस-क्रीडकाः फैशन-पत्रिकाणां विलासिता-वस्तूनाम् अपि प्रियाः प्रवक्तारः सन्ति तथा व्यावसायिकरूपेण बहुमूल्यं भवति।

यूएस ओपन इति सर्वाधिकं लाभप्रदं ग्राण्डस्लैम् स्पर्धा अस्ति

अतः टेनिस् किमर्थम् एतावत् लाभप्रदः ? केचन मीडियाविश्लेषकाः मन्यन्ते यत् टेनिस्-क्रीडायाः देशे विदेशे च विशालः प्रेक्षकवर्गः भवति, प्रतिवर्षं च अन्तर्राष्ट्रीय-कार्यक्रमानाम् अत्यधिकसंख्या भवति, एतेषां आयोजनानां प्रायोजकशुल्कं च अत्यन्तं उदारं भवति तदतिरिक्तं शीर्षस्थाः टेनिसक्रीडकाः अपि अनेकेषां प्रसिद्धानां ब्राण्ड्-सहितं अनुबन्धं कर्तुं शक्नुवन्ति, उच्चं समर्थनशुल्कं च प्राप्नुवन्ति ।

अन्तर्राष्ट्रीयटेनिससङ्घेन प्रकाशितस्य "ग्लोबलटेनिस् रिपोर्ट् २०२१" इत्यस्य अनुसारं २०२१ तमे वर्षे विश्वे ८७.१८ मिलियनं जनाः टेनिस्-क्रीडायां भागं गृह्णन्ति ।चीन-देशः १९.९२ इति टेनिस्-प्रतिभागिनां संख्यायाः दृष्ट्या विश्वस्य द्वितीयः बृहत्तमः देशः भविष्यति कोटिजनाः, संयुक्तराज्यसंस्थायाः पश्चात् द्वितीयः, विश्वस्य कुलटेनिसजनसंख्यायाः २२.९% जनाः । तस्मिन् एव काले चीनदेशः अपि टेनिस्-क्रीडाङ्गणानां संख्यायाः दृष्ट्या विश्वे द्वितीयस्थाने अस्ति, ४९,७६७ यावत् । टेनिस्-प्रशिक्षकाः ११,३५० जनानां सह विश्वे पञ्चमस्थाने सन्ति ।

एतादृशः विशालः प्रेक्षकवर्गः अनेकेषां वाणिज्यिकप्रायोजकानाम् अपि आकर्षणं करोति । टेनिसजगति आयोजनानां आयः मुख्यतया चतुर्भिः भागैः निर्मितः भवति : प्रसारणशुल्कं, टिकटराजस्वं, प्रायोजकाः, परिधीयउत्पादविक्रयणं च

डाटा एजेन्सी डाटा स्नैपशॉट् इत्यस्य आँकडानुसारं केवलं वाणिज्यिकप्रायोजकत्वेन व्यावसायिकटेनिस-क्रीडायाः वार्षिकराजस्वं प्रायः २.५ अरब युआन् यावत् भवति अस्य यूएस ओपन इवेण्ट् इत्यस्य कुलपुरस्कारधनम् अपि ७५ मिलियन अमेरिकीडॉलर् यावत् अधिकम् अस्ति, येन नूतनः ऐतिहासिकः अभिलेखः स्थापितः । "२०२२ टेनिस् ग्राण्ड् स्लैम् बिजनेस रिपोर्ट्" इत्यस्य अनुसारं यूएस ओपन इति सर्वाधिकं लाभप्रदः ग्राण्ड् स्लैम् इवेण्ट् अस्ति, यत्र प्रतिवर्षं प्रायोजकानाम् आर्जनं प्रायः ९८.६५ मिलियन अमेरिकी डॉलरं भवति उदारप्रायोजक-आयः अपि यू.एस.ओपन-प्रतियोगितायाः पुरस्कारधनं चतुर्णां ग्राण्डस्लैम्-क्रीडाभ्यः श्रेष्ठं करोति । २०१९ तमे वर्षे यूएस ओपन-क्रीडायाः कुलपुरस्कारधनं ५७ मिलियन अमेरिकी-डॉलर् इति अभिलेख-उच्चं प्राप्तवान्, यत् तस्मिन् वर्षे फ्रेंच-ओपन-क्रीडायाः अपेक्षया १५ मिलियन-अमेरिकीय-डॉलर्-अधिकम् आसीत् । अस्मिन् वर्षे यूएस ओपन-क्रीडायाः समग्रं राजस्वं प्रायः ३५० मिलियन अमेरिकी-डॉलर् आसीत्, चतुर्णां ग्राण्ड्-स्लैम्-क्रीडासु प्रथमस्थानं प्राप्तवान् ।

अवश्यं क्रीडकानां कृते तेषां स्पर्धायाः आयः तेषां आयस्य भागः भवति, विज्ञापनशुल्कं, समर्थनशुल्कं च पर्याप्तं भागं भवति । यथा, टेनिस-नटः सेरेना विलियम्सः २०१९ तमे वर्षे केवलं ४० लक्षं अमेरिकी-डॉलर् पुरस्कारधनं अर्जितवती, प्रायोजकत्वस्य आयः २५ मिलियन अमेरिकी-डॉलर् यावत् अधिकः आसीत् ।

अन्ते टेनिस्-क्रीडा "अभिजात-क्रीडा" इति अपि प्रसिद्धा अस्ति, उच्चस्तरीय-ब्राण्ड्-इत्यनेन सदैव अनुकूलतां प्राप्तवती, विशालं धनिकं च प्रेक्षकवर्गं आकर्षितवान् अन्तर्राष्ट्रीयटेनिस्-क्रीडाः प्रायः प्रसिद्धाः राजपरिवारस्य सदस्याः च लाइव्-दर्शनार्थं आकर्षयन्ति यथा, राजकुमारी केट् प्रायः विम्बल्डन्-क्रीडासु दृश्यते । सा व्यक्तिगतरूपेण क्रीडां द्रष्टुं गमिष्यति, विशेषतः महत्त्वपूर्णं अन्तिमपक्षं द्रष्टुं गमिष्यति। आल् इङ्ग्लैण्ड् क्लबस्य संरक्षिका इति नाम्ना राजकुमारी केट् प्रायः पुरुष-महिला-एकल-विजेतृभ्यः ट्राफी-पुरस्कारं करोति ।

क्रीडां द्रष्टुं पुरस्कारं दातुं च अतिरिक्तं राजकुमारी केट् विम्बल्डन्-सम्बद्धेषु केषुचित् कार्येषु अपि भागं गृह्णीयात्, यथा युवाभिः टेनिस्-क्रीडकैः सह संवादं कर्तुं, दानभोजनेषु भागं ग्रहीतुं च

(यांग्चेंग इवनिंग न्यूज·यांग्चेंग स्कूल व्यापक स्व-रिपोर्टेड न्यूज, चीन न्यूज नेटवर्क, सिन्हुआ न्यूज एजेन्सी, ब्लू व्हेल वित्त, दैनिक आर्थिक समाचार, उपभोक्ता समाचार, बेइकिंग न्यूज, बीजिंग बिजनेस डेली, चीन बिजनेस न्यूज, इत्यादि)

सम्पादकः वी लियुआन्

स्रोत: यांगचेंग सायं समाचार·यांग्चेंग विद्यालय व्यापक