समाचारं

अमेरिकीमाध्यमाः : मेड इन इण्डिया इत्यस्य पृष्ठभागात् परं दृष्ट्वा “मध्यमसामग्री” अधिकाधिकं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 3 (सम्पादक शि झेंगचेंग)अन्तिमेषु वर्षेषु यथा यथा अधिकाधिकाः अमेरिकनकम्पनयः तथाकथितं "आपूर्तिशृङ्खलाविविधीकरणं" कर्तुं आरब्धाः, तथैव भारतं लोकप्रियः "निर्माणहेजिंग् आधारः" अभवत्

परन्तु अमेरिकीमाध्यमेन "वाशिंग्टन पोस्ट्" इत्यनेन व्यापारदत्तांशस्य विश्लेषणस्य अनुसारंयथा यथा भारतं विगतवर्षेषु स्मार्टफोन-सौर-पैनल-औषध-उत्पादनस्य विस्तारं करोति तथा तथा चीन-आयातस्य उपरि देशस्य आश्रयः अपि वर्धितः अस्ति ।भारतीयचिन्तनसमूहस्य ग्लोबल ट्रेड रिसर्च इनिशिएटिव् (gtri) इत्यस्य आँकडानुसारंचीनदेशात् भारतस्य आयातानां वृद्धिदरः समग्रआयातस्य द्विगुणं वृद्धिदरं प्राप्तवान्, अधुना भारतस्य आयातानां प्रायः एकतृतीयभागः अस्ति

तेषु उद्योगस्य विकासस्य गतिः यथा शीघ्रं भवति तथा चीनदेशस्य आश्रयः शीघ्रं भवति ।

यथा, भारतीयोद्योगसङ्घः उक्तवान् यत्,भारतस्य इलेक्ट्रॉनिकघटकस्य आयातानां प्रायः द्वितीयतृतीयभागः चीनदेशात् आगच्छति, सर्किट् बोर्ड्, बैटरी इत्यादीन् आच्छादयन् । जीटीआरआइ इत्यनेन अपि उक्तं यत् विगतपञ्चवर्षेषु चीनदेशात् एतादृशः आयातः त्रिगुणः अभवत् ।

जेनेरिक औषधानां प्रमुखनिर्यातकत्वेन,औषधकच्चामालस्य कृते भारतम् अपि चीनदेशे अधिकं निर्भरं वर्तते. सांख्यिकी दर्शयति यत् विगतपञ्चवर्षेषु चीनदेशात् भारतस्य औषधकच्चामालस्य, मध्यवर्तीनां च आयातः ५०% अधिकं वर्धितः अस्ति ।

जीवनस्य सर्वेषु वर्गेषु अपि एतादृशीः परिस्थितयः भवन्ति : १.भारतीयवस्त्र-उद्योगः चीनीयसूत्रस्य, वस्त्रस्य च आयाताय स्वस्य प्रयत्नाः वर्धयति, भारतीयवाहननिर्माण-उद्योगः अपि चीनीय-भागानाम्, घटकानां च आयातं त्वरयति, यतः प्रसिद्धकारणानि सन्ति २०२२ तमे वर्षे चीनदेशाय निर्यातस्य वृद्धिः अपि अभवत् कच्चामालस्य सक्रियमागधा ।

कच्चामालस्य अतिरिक्तं औद्योगिकीकरणपरिवर्तनस्य प्रारम्भिकपदे स्थितः भारतः चीनस्य निर्माणपरिवर्तने बहुमूल्यम् अनुभवं प्राप्तुं अपि विशेषतया उत्सुकः अस्ति भारतसर्वकारेण स्थापितानां विविधप्रतिबन्धानां सम्मुखे भारतीयोद्योगः मोदीसर्वकारे दबावं कर्तुं आरब्धवान् यत् सः चीनीयप्रविधिज्ञानाम् वीजाप्रतिबन्धान् शिथिलं करोतु येन भारतीयश्रमिकाणां चीनीययन्त्राणां उपयोगेन मोबाईलफोन-वस्त्र-जूता-उत्पादने सहायता भवति।

प्रिन्स्टन् विश्वविद्यालयस्य अर्थशास्त्रज्ञः अशोकमोडी इत्ययं टिप्पणीं कृतवान् यत् “वैश्विककौशलसीढ्याः निम्नतमपदे भारतस्य पादस्थानं प्राप्तुं चीनदेशः साहाय्यं कर्तुं शक्नोति।विशेषतः इदानीं यदा एताः सीढयः उपरि गच्छन्ति तदा भारतेन इदानीं कार्यं कर्तव्यम्। जङ्घा-निपातन-विडम्बना अस्ति यत् भारतीय-अधिकारिणः आत्मनिर्भरतां प्रवर्धयन्ति यस्मिन् काले भारतस्य आर्थिक-वृद्धिः विशेषतया चीन-देशस्य विदेशीय-विशेषज्ञानाम् उपरि अधिकाधिकं निर्भरं भवति |. " " .

२०२० तमे वर्षात् चीनदेशात् (अन्येभ्यः समीपस्थेभ्यः देशेभ्यः) निवेशाः दीर्घकालं यावत् मन्दं बोझिलं च “प्रकरण-प्रकरण-समीक्षा”-प्रक्रियायाः अधीनाः सन्ति । परन्तु "सामान्यप्रवृत्तेः" अनुसरणं कृत्वा अस्मिन् वर्षे भारतसर्वकारस्य मनोवृत्तिः महतीं मृदुतां प्राप्तवती अस्ति ।

अनामिकानां भारतसर्वकाराधिकारिणां मते .अस्मिन् वर्षे एप्रिलमासात् आरभ्य चीनदेशसम्बद्धाः न्यूनातिन्यूनं ११ इलेक्ट्रॉनिक्स-उद्योगनिवेशप्रकरणाः अनुमोदिताः सन्ति, तदतिरिक्तं द्रुतफैशन-वाहन-उद्योगेषु कम्पनीनां मध्ये संयुक्त-उद्यमानि सन्ति, ये सर्वे अन्ततः निर्यात-विपण्यं लक्ष्यं कुर्वन्ति

भारतसर्वकारस्य मुख्या आर्थिकसल्लाहकारा वी.भारतस्य विनिर्माण-उद्योगस्य विकासं प्रवर्धयितुं वैश्विक-आपूर्ति-शृङ्खलायां च एकीकृत्य भारतं चीनीय-आपूर्ति-शृङ्खलायां एकीकरणं अनिवार्यतया करिष्यति |. पूर्णतया आयातस्य उपरि निर्भरं वा चीनीयनिवेशद्वारा वा आंशिकरूपेण एषः विकल्पः भारतेन अवश्यमेव कर्तव्यः।