समाचारं

सैमसंग इत्यनेन गैलेक्सी बुक् ५ प्रो ३६० नोटबुकं विमोचितम्: १६ इञ्च्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: सैमसंगः गैलेक्सी बुक् ५ प्रो ३६० नोटबुकं विमोचयति: १६ इञ्च्, इन्टेल् कोर अल्ट्रा २००वी श्रृङ्खलाप्रोसेसरैः सुसज्जितम्

आईटी हाउस् इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् सैमसंग इत्यनेन कालमेव (सितम्बर् ३) घोषितं यत् सः आधिकारिकतया गैलेक्सी बुक ५ प्रो ३६० नोटबुकं विमोचितवान्, यस्मिन् इन्टेल् कोर अल्ट्रा २००वी श्रृङ्खला नोटबुक प्रोसेसरस्य उपयोगः भवति तथा च विभिन्नानि एआइ कार्याणि नियन्त्रयितुं पर्याप्तं कम्प्यूटिंग् शक्तिः अस्ति

विमोचन तिथि

सैमसंग इत्यनेन अस्मिन् मासे गैलेक्सी बुक् ५ प्रो ३६० नोटबुकं विमोचयितुं योजना अस्ति, परन्तु अस्य अधिकारीणः विशिष्टा विमोचनतिथिः न उक्तः यत् अस्य विमोचनं अमेरिका, यूनाइटेड् किङ्ग्डम्, फ्रान्स्, जर्मनी, कनाडा इत्यादिषु विपण्येषु भविष्यति।

विक्रयमूल्यम्

सैमसंग इत्यनेन अस्य उत्पादस्य मूल्यं आधिकारिकतया न घोषितम्, परन्तु गैलेक्सी बुक् ४ प्रो ३६० ($१,९००) इत्यस्य मूल्यस्य आधारेण अनुमानं भवति यत् नूतनस्य उत्पादस्य मूल्यं अस्य मूल्यस्य परितः भविष्यति

पट

सैमसंग इत्यनेन आधिकारिकतया उक्तं यत् नोटबुके २८८०×१८०० रिजोल्यूशनेन सह १६ इञ्च् स्क्रीन्, १२० हर्ट्ज रिफ्रेश रेट् च अस्ति । एतत् न केवलं लघुक्रीडायाः आवश्यकतां पूरयति, अपितु दैनन्दिनप्रयोगाय मनोरञ्जनाय च महत् अस्ति ।

आकृति

गैलेक्सी बुक् ५ प्रो ३६० स्लिमः लघुः च अस्ति, केवलं ३५५.४ x २५२.२ x १२.८ मि.मी., भारः च प्रायः ३.७ पाउण्ड्, यत् खलु लघुः अस्ति ।

संसाधकः

सैमसंग इत्यनेन आधिकारिकतया उक्तं यत् उपयोक्तारः intel core ultra 7 अथवा ultra 5 series processors इत्येतत् चिन्वितुं शक्नुवन्ति।

वर्ण

धूसरवर्णेषु रजतवर्णेषु च उपलभ्यते ।

स्मृतिः भण्डारणं च

अत्र विविधाः स्मृतिः, भण्डारणविकल्पाः च सन्ति, यथा ३२gb यावत् स्मृतिः, १tb पर्यन्तं भण्डारणं च ।

it home अधिकानि भौतिकचित्रं निम्नलिखितरूपेण संलग्नं करोति।