समाचारं

शाओमी टीवी इत्यस्य महाप्रबन्धकः पान जुन् : मिस्रदेशे निर्मितः शाओमी टीवी शीघ्रमेव आफ्रिकादेशस्य विपण्यां अवतरति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञातं यत् तृतीयस्य बीजिंगसमयस्य सायंकाले xiaomi tv इत्यस्य महाप्रबन्धकः @mitv pan jun इत्यनेन weibo इत्यत्र एकं पोस्ट् स्थापितं यत् मिस्रदेशे निर्मिताः xiaomi tvs शीघ्रमेव आफ्रिकादेशस्य विपण्यां अवतरन्ति इति। पान जूनः अवदत् यत् - "प्रौद्योगिक्याः आनयितस्य सुन्दरस्य जीवनस्य आनन्दं विश्वस्य सर्वेषां कृते अनुमतिं दातुं शाओमी-जनानाम् स्वप्नम् अस्ति।" xiaomi ब्राण्ड् अध्यक्षः प्रबन्धकः lu weibing अपि स्वस्य आशीर्वादं प्रेषितवान्।

सम्प्रति शाओमी इत्यस्य इजिप्ट्-देशे शाओमी-मोबाईल्-फोन्-इत्यादीनां स्मार्ट-उपकरणानाम् उत्पादनार्थं सहकारी-कारखानम् अस्ति । अस्मिन् वर्षे मार्चमासे लु वेइबिङ्ग् इत्यनेन वेइबो इत्यत्र प्रकाशितं यत् इजिप्ट्-देशे (it house note: तस्मिन् समये) xiaomi इत्यस्य मोबाईल-फोन-विपण्य-भागः प्रथमस्थानं अतिक्रमितुं परिश्रमं कुर्वन् अस्ति इति केचन नेटिजनाः टिप्पणीक्षेत्रे "प्रथमस्थानं कः" इति पृष्टवन्तः, तस्य उत्तरं च आसीत् यत् "प्रथमस्थानं अद्यापि सैमसंगः अस्ति, अस्माकं अद्यापि अन्तरं वर्तते, वयं च तत् ग्रहीतुं परिश्रमं कुर्मः" इति

२०१७ तमस्य वर्षस्य मे-मासे शाओमी-संस्थायाः मिस्र-देशस्य मोबाईल-फोन-विपण्ये प्रवेशस्य घोषणा अभवत् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे शाओमी-कम्पनी ग्राण्ड् इजिप्टियन-सङ्ग्रहालये mi 13t इति मोबाईल-फोन-श्रृङ्खलां प्रदर्शितवती ।