समाचारं

माइक्रोसॉफ्ट इत्यस्य विण्डोज ११ एआइ पीसी सङ्गणके एप्पल् इत्यस्य मैक् इत्यस्य समानं मॉडल् इत्यनेन समस्याः सम्मुखीभवन्ति : परीक्षितानां १३०० क्रीडाणां मध्ये केवलं अर्धं सुचारुरूपेण प्रचलति स्म

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् वालस्ट्रीट् जर्नल् इत्यनेन कालमेव ज्ञापितं यत् यद्यपि माइक्रोसॉफ्ट विण्डोज ११ एआइ+ पीसी सङ्गणकेषु विविधानि एआइ कार्याणि सम्पादयितुं पर्याप्तं कम्प्यूटिंग् शक्तिः अस्ति तथा च उत्तमं बैटरी जीवनं भवति तथापि ते क्रीडासु उत्तमं प्रदर्शनं न कुर्वन्ति।

it house इत्यनेन मीडिया-रिपोर्ट् उद्धृतं यत् वर्तमानकाले विपण्यां विद्यमानाः microsoft इत्यस्य windows 11 ai+ pc उत्पादाः मुख्यतया qualcomm snapdragon x plus तथा x elite चिप्स् इत्यनेन सुसज्जिताः सन्ति एतेषु उपकरणेषु apple mac इत्यस्य समानानि समस्यानि सन्ति।भवेत् तत् समर्थितक्रीडाणां संख्या अथवा क्रीडा चालनस्य अनुभवः, अस्मिन् स्तरे x86 मञ्च इव उत्तमः नास्ति ।

एतस्याः समस्यायाः समाधानार्थं माइक्रोसॉफ्ट् इत्यनेन प्रिज्म इत्यस्य डिजाइनं कृतम्, यत् मूलतः एप्पल् इत्यस्य मैक् इत्यस्मिन् रोसेट्टा २ इत्यस्य समकक्षम् अस्ति । एतेन x86 अनुप्रयोगाः arm-आधारित-विण्डोज-यन्त्रेषु चालयितुं समर्थाः अभवन्, परन्तु एतत् अतीव प्रभावी न अभवत् ।

शोधसंस्थायाः ओम्डिया इत्यस्य विश्लेषकः जेम्स् मेक्विर्टर् इत्यनेन उक्तं यत्, प्रायः १३०० पीसी-क्रीडाः स्वतन्त्रतया परीक्षिताः यत् ते आर्म-प्रोसेसर-युक्तेषु माइक्रोसॉफ्ट-संस्थायाः नूतन-पीसी-मध्ये चालयितुं शक्नुवन्ति वा इतिफलतः प्रायः अर्धं एव क्रीडाः सुचारुरूपेण प्रचलन्ति स्म ।

केषुचित् सन्दर्भेषु fortnite, league of legends इत्यादिषु क्रीडासु धोखाविरोधी सॉफ्टवेयरं arm इत्यत्र चालयितुं संकलितुं न शक्यते, येषु क्रीडासु चित्रात्मकरूपेण आग्रहः न भवति तदपि सम्प्रति अस्याः समस्यायाः शीघ्रं निवारणं नास्ति ।

माइक्रोसॉफ्ट् इत्यनेन वालस्ट्रीट् जर्नल् इत्यस्मै उक्तं यत् चित्रात्मकरूपेण आग्रही क्रीडाः copilot+ pcs इत्यत्र न चालिताः भवेयुः, तथा च यदा microsoft इत्यस्य उद्देश्यं नूतने उपकरणे "उच्चगुणवत्तायुक्तं गेमिंग् अनुभवं" प्रदातुं वर्तते तथापि ये खिलाडयः उच्चप्रदर्शनस्य अनुभवं इच्छन्ति तेषां other pcs इत्यस्य विकल्पः करणीयः