समाचारं

apple watch 10 घड़ी लीक् अभवत्: टाइटेनियम धातुः उपयुज्य, अधिकं गोलरूपम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् स्रोतः @majinbuofficial इत्यनेन कालमेव (सितम्बर् ३) x मञ्चे एकं ट्वीट् कृतम्, यत्र एप्पल् वॉच १० (अथवा एक्स) स्मार्टघटिकायाः ​​विषये प्रासंगिकसूचनाः साझाः इति प्रकाशितम्।

आईटी हाउस् इत्यनेन ट्वीट् इत्यस्य अनुवादः निम्नलिखितरूपेण कृतः ।

apple watch 10 निम्नलिखित समायोजनानि आनेतुं शक्नोति

नवीन आकाराः ४२मि.मी., ४६ मि.मी

अद्यापि पटलः वक्रपट्टिकायाः ​​उपयोगं करोति

यथा चित्रात् द्रष्टुं शक्यते, स्पीकरस्य डिजाइनः apple watch ultra इत्यस्य सदृशः अस्ति, परन्तु अद्यापि द्वौ स्पीकरौ स्तः ।

शरीरं “कृशं” भवति ।

कोणाः पट्टिकायाः ​​सङ्गतिं कर्तुं बृहत्तराः भवन्ति तथा च समग्रः आकारः गोलः भवति

स्टेनलेस स्टीलस्य उपयोगस्य स्थाने तस्य स्थाने टाइटेनियमस्य उपयोगं कुर्वन्तु

मिलानीदेशस्य लूप् स्ट्रैपः अन्ततः १० वर्षाणां अनन्तरं अद्यतनः अभवत् । सर्वे विवरणाः परिवर्तिताः अधुना टाइटेनियमेन अपि निर्मितम् अस्ति।

अस्मिन् वर्षे आधिकारिकः सुवर्णवर्णः अतीव लघुः अस्ति । अस्मिन् वर्षे iphone 16 इत्यस्य सुवर्णवर्णः अपि अतीव लघुः भविष्यति इति अनुमानं भवति ।

टाइटेनियमस्य सम्भाव्यवर्णाः : सुवर्णः, कृष्णः, ताराप्रकाशः, प्राथमिकवर्णः

सिरेमिक संस्करणं उपलब्धम्