समाचारं

जापानी स्टॉक्स् उद्घाटने क्षीणः, आतङ्कसूचकाङ्कः उच्छ्रितः! अमेरिकी-भण्डारः सर्वत्र क्षीणः भवति, कच्चे तैलस्य क्षयः भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकपूञ्जीविपणयः अशान्तिं प्राप्नुवन्ति।

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के मंगलवासरे अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण बन्दाः अभवन् ।

समापनसमये डाउ १.५१%, नास्डैक् ३.२६%, एस एण्ड पी ५०० च २.१२% न्यूनः अभवत् । भयसूचकाङ्कः vix ४०% अधिकं वर्धितः २१.८५ अभवत् ।

आर्थिकदत्तांशस्य दृष्ट्या अगस्तमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई ४७.२ आसीत्, यत् ४७.५ इति अपेक्षितम् आसीत्, पूर्वं मूल्यं ४६.८ आसीत् ।

एनवीडिया एकस्मिन् दिने ९.५३% पतितः, तस्य विपण्यमूल्यं च २७८.९ अब्ज अमेरिकीडॉलर् (प्रायः १.९९ खरब आरएमबी) वाष्पितम् अभवत् । ब्लूमबर्ग् इत्यस्य मते अमेरिकीन्यायविभागस्य एन्विडियाविषये न्यासविरोधी अन्वेषणं वर्धितम् अस्ति, एनवीडिया इत्यनेन अमेरिकीन्यायविभागात् सबपोना प्राप्तम् अस्ति

एशिया-प्रशान्तसागरः तीव्ररूपेण न्यूनतया उद्घाटितः । निक्केई २२५ सूचकाङ्कः उद्घाटने १.६७% न्यूनः अभवत् तथा च प्रेससमये ३% न्यूनः अभवत्;

अर्धचालकक्षेत्रं पतति, कच्चा तेलं पतति

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के मंगलवासरे अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण बन्दाः अभवन् । समापनसमये डाउ जोन्स औद्योगिकसरासरी ६२६.१५ अंकाः अथवा १.५१% न्यूनीभूता ४०९३६.९३ अंकाः यावत् अभवत्; बिन्दवः ।

एस एण्ड पी ५०० २% अधिकं पतितम् । नास्डैक् १०० तथा रसेल् २००० इत्येतयोः द्वयोः अपि ३% अधिकं न्यूनता अभवत् । फिलाडेल्फिया अर्धचालकसूचकाङ्के ७.७५% न्यूनता अभवत्, यत् मार्च २०२० तः बृहत्तमं एकदिवसीयं न्यूनता अभवत् ।सर्वेषु ३० घटक-स्टॉकेषु सम्पूर्णे बोर्ड्-मध्ये पतनं जातम्, यत्र ४.३% तः १०.६% पर्यन्तं न्यूनता अभवत् एनवीडिया ९.५३% पतितः, तस्य विपण्यमूल्यं २७८.९ अब्ज अमेरिकीडॉलर् वाष्पितम् अभवत् । अमेरिकीन्यायविभागेन एनवीडिया-आदिकम्पनीभ्यः सबपोना-पत्राणि जारीकृतानि, यत् चिप्-निर्माता न्यासविरोधी-कायदानानां उल्लङ्घनं कृतवान् इति प्रमाणं याचितवान् ।

आर्थिकदत्तांशस्य दृष्ट्या अगस्तमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई ४७.२ आसीत्, यत् ४७.५ इति अपेक्षितम् आसीत्, पूर्वं मूल्यं ४६.८ आसीत् । अमेरिकीविनिर्माणसूचकाङ्कः अगस्तमासे जुलैमासस्य निम्नतमस्थानात् किञ्चित् पुनः उत्थापितवान्, रोजगारस्य स्थितिः च सुधरति, परन्तु समग्रप्रवृत्तिः अद्यापि मन्दविनिर्माणक्रियाकलापं दर्शयति महत्त्वपूर्णानां उपवस्तूनाम् दृष्ट्या नूतनादेशसूचकाङ्कः ४४.६ आसीत्, यत् जून २०२३ तः न्यूनतमम् आसीत्, यत् पूर्वमासात् ५.८ बिन्दुभिः तीव्रवृद्धिः अभवत्, उपसूचकाङ्कस्य पतनं जातम् जुलाईमासे ४५.९ तः ४४.८ यावत् रोजगारसूचकाङ्कः ४६ आसीत्, जुलैमासे ४३.४ आसीत् ।

एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यस्य मुख्यव्यापार अर्थशास्त्री क्रिस विलियमसनः अवदत् यत् "पीएमआई-आँकडानां अधिकक्षयः सूचयति यत् तृतीयत्रिमासिकस्य मध्ये अर्थव्यवस्थायां विनिर्माणस्य कर्षणं तीव्रं जातम्। अग्रे-दृष्टि-सूचकाः सूचयन्ति यत् आगामिषु एषः कर्षणः तीव्रः भवितुम् अर्हति मासाः” इति ।

अगस्तमासे अमेरिकी-आईएसएम-निर्माण-उद्योगः अस्मिन् सप्ताहे प्रकाशितः प्रथमः महत्त्वपूर्णः अमेरिकी-आर्थिक-सूचकः अस्ति यत् अमेरिकी-अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अधिकानि संकेतानि प्रकाशितानि वा इति मूल्याङ्कनार्थं मार्केट् तस्य निकटतया ध्यानं ददाति फेडरल् रिजर्वस्य सितम्बरमासस्य संकल्पः। व्यापारिणः अपेक्षां कुर्वन्ति यत् आगामिषु १२ मासेषु फेड् व्याजदरेषु द्वयोः प्रतिशताङ्कयोः अधिकं कटौतीं करिष्यति। बीएमओ कैपिटलस्य इयान् लिङ्गेन् इत्यनेन उक्तं यत् बेरोजगारी-वृद्धेः अनन्तरं चिन्ता शुक्रवासरस्य नौकरी-आँकडानां यावत् व्यापारिणः "धारे" स्थापयिष्यन्ति।

शुक्रवासरे अमेरिकीश्रमविभागः रोजगारस्य स्थितिविषये प्रतिवेदनं प्रकाशयिष्यति। "किं वयं वास्तवमेव मृदु-अवरोहणं प्राप्नुमः? अथवा वयं गैर-कृषि-वेतनसूची-रिपोर्टं प्राप्नुमः यत्र बेरोजगारी-दरः महत्त्वपूर्णतया वर्धयितुं आरभते" इति ज़ैक्स इन्वेस्टमेण्ट् मैनेजमेण्ट्-संस्थायाः ग्राहक-विभाग-प्रबन्धकः ब्रायन-मुल्बेरी अवदत्

ग्लेनमेडस्य जेसन प्राइड् इत्यनेन उक्तं यत्, “अस्मिन् सप्ताहे कार्यप्रतिवेदनं यद्यपि एकमात्रं निर्णायकं कारकं न भवति तथापि अस्मिन् सप्ताहे कार्यप्रतिवेदनं २५ आधारबिन्दुभिः वा ५० आधारबिन्दुभिः वा कटौतीं कर्तव्यमिति फेडस्य निर्णये प्रमुखः कारकः भवितुम् अर्हति इति संभावना वर्तते is dovish, संकेतः फेडस्य कृते अधिकं सावधानं वा आक्रामकं वा मनोवृत्तिं स्वीकुर्वितुं प्रमुखः निर्णय-बिन्दुः अपि भवितुम् अर्हति।”

अन्येषु विपण्येषु अमेरिकी-बाण्ड्-उत्पादनं सम्पूर्णे बोर्ड्-मध्ये पतितम्, यत्र २-वर्षीय-अमेरिकी-बाण्ड्-उत्पादनं ५.८ आधार-बिन्दुभिः न्यूनीकृत्य ३.८७३%, ३-वर्षीय-अमेरिक-बाण्ड्-उत्पादनं ५.८ आधार-बिन्दुभिः न्यूनीकृत्य ३.७३१%, ५-वर्षीय-अमेरिकी-बाण्ड्-उत्पादनं च न्यूनीकृतम् उपजस्य पतनम् ।

अन्तर्राष्ट्रीयमूल्यानां वायदाः सामान्यतया न्यूनतया बन्दः अभवत् ।

अन्तर्राष्ट्रीयकच्चे तैलस्य वायदा द्वयोः अपि क्षयः अभवत्, एकदा ब्रेण्ट्-तैलस्य ५% अधिकं न्यूनता अभवत्, अमेरिकीतैलेन च वर्षस्य सर्वाणि लाभाः मेटिताः । समापनपर्यन्तं डब्ल्यूटीआई अक्टोबर् कच्चे तेलस्य वायदा $3.21, अथवा 4.36%, $70.34/बैरल इत्यत्र बन्दः अभवत्, मुख्यलिङ्कमूल्यं गतवर्षस्य दिसम्बरमासस्य अनन्तरं न्यूनतमस्तरं प्राप्तवान् ७३.७५ अमेरिकीडॉलर्/बैरल् इति मूल्ये मुख्यलिङ्कमूल्यं जनवरीमासे प्रथमवारं ७५ अमेरिकीडॉलर् इत्यस्मात् न्यूनं जातम् ।

अधुना लीबियादेशस्य आन्तरिकतैलस्य उत्पादनं राजनैतिकसङ्घर्षस्य कारणेन स्थगितम् अस्ति, येन देशस्य दैनिकस्य उत्पादनस्य प्रायः ६०% भागः प्रभावितः अस्ति । परन्तु राजनैतिकगुटाः सौदानां समीपं गच्छन्ति इति कारणेन लीबियादेशे शीघ्रमेव तैलस्य उत्पादनं पुनः आरभ्यते इति अपेक्षा अस्ति। तदतिरिक्तं ओपेक+ स्वस्य उत्पादनवृद्धियोजनां विलम्बं कर्तुं विचारयति, यदा तु गोल्डमैन् सैच्स् इत्यस्य प्रतिवेदने सूचितं यत् कृत्रिमबुद्धिप्रौद्योगिकी भविष्ये रसदव्यवस्थायां सुधारं कृत्वा संसाधनानाम् आपूर्तिं वर्धयित्वा तेलस्य मूल्येषु दबावं जनयितुं शक्नोति।

तदतिरिक्तं यूरोपीयस्य प्रमुखाः स्टॉकसूचकाङ्काः अपि सामूहिकरूपेण पतिताः । फ्रान्सदेशस्य cac40 सूचकाङ्कस्य ०.९३%, जर्मनीदेशस्य dax30 सूचकाङ्कस्य ०.९७%, ब्रिटेनस्य ftse 100 सूचकाङ्कस्य च ०.७८% न्यूनता अभवत् ।

ईसीबी गवर्निंग काउन्सिलस्य सदस्यः सिमकुस् इत्यनेन उक्तं यत् अक्टोबर् मासे दरकटनस्य सम्भावना अत्यन्तं अल्पा अस्ति, परन्तु सेप्टेम्बरमासे दरकटनस्य समर्थनस्य बहवः कारणानि सन्ति। ईसीबी गवर्निङ्ग् काउन्सिलस्य सदस्यः नागेल् इत्यनेन उक्तं यत् सः पूर्वमेव प्रतिबद्धः न भविष्यति यत् सः सेप्टेम्बरमासे व्याजदरे कटौतीं कर्तुं मतदानं करिष्यति वा इति।

एनवीडिया इत्यस्य न्यासविरोधी अन्वेषणस्य सामना भवति, यस्य विपण्यमूल्यं प्रायः २८० अरब डॉलरं वाष्पितम् अस्ति

क्षेत्राणां दृष्ट्या एकादश प्रमुखेषु एस एण्ड पी ५०० क्षेत्रेषु ९ क्षतिः अभवत्, २ क्षेत्रेषु च वृद्धिः अभवत् । तेषु सूचनाप्रौद्योगिकीक्षेत्रे ४.४३% न्यूनता अभवत्, औद्योगिक, सामग्री, संचारसेवा, ऊर्जा क्षेत्रेषु सर्वेषु २% अधिकं न्यूनता अभवत्, आवश्यकं उपभोगक्षेत्रं च ०.७६% अधिकं न्यूनीकृतम्

लोकप्रियप्रौद्योगिक्याः स्टॉकाः सामान्यतया न्यूनाः बन्दाः अभवन् । एनवीडिया ९% अधिकं, इन्टेल् ८% अधिकं, माइक्रोन् टेक्नोलॉजी प्रायः ८%, एएमडी सेमीकण्डक्टर् ७% अधिकं, क्वालकॉम, आर्म, टीएसएमसी, एएसएमएल, ब्रॉडकॉम च ६% अधिकं न्यूनीभूता, तथा टेक्सास् इन्स्ट्रुमेण्ट्स् ५% अधिकं न्यूनीकृतः नेटफ्लिक्स् तथा गूगल ए ३% अधिकं न्यूनः, एप्पल् २% अधिकं, माइक्रोसॉफ्ट, मेटा, टेस्ला, अमेजन च १% अधिकं न्यूनः, सिस्को च प्रायः १% न्यूनः अभवत् । , एली लिली इत्यस्य किञ्चित् वृद्धिः अभवत्, सुपर माइक्रो कम्प्यूटर् इत्यस्य वृद्धिः च प्रायः १% अभवत् ।

एनवीडिया ९.५३% न्यूनीकृतः, तस्य विपण्यमूल्यं च २७८.९ अब्ज अमेरिकीडॉलर् वाष्पितम् अभवत् । एनवीडिया उच्चापेक्षां त्यक्त्वा अर्जनं ज्ञापितवान् ततः परं क्रमशः त्रयेषु सत्रेषु १४% पतितः अस्ति । ब्लूमबर्ग् इत्यस्य अनुसारं अमेरिकीन्यायविभागः एनवीडिया विषये न्यासविरोधी अन्वेषणं वर्धयति तथा च एनवीडिया इत्यस्मै सबपोना जारीकृतवान्, यत्र तेभ्यः न्यासविरोधी कानूनानां सम्भाव्य उल्लङ्घनस्य प्रमाणं दातुं अनुरोधः कृतः अस्ति। अन्वेषकाः चिन्तयन्ति यत् एनवीडिया इत्यस्य विपण्यप्रथाः उपभोक्तृभ्यः अन्येभ्यः आपूर्तिकर्ताभ्यः परिवर्तनं कठिनं कर्तुं शक्नुवन्ति तथा च ये क्रेतारः केवलं तस्य कृत्रिमबुद्धिचिप्सस्य उपयोगं न कुर्वन्ति तेषां दण्डं दातुं शक्नुवन्ति।

अन्वेषणस्य भागः एनवीडिया इत्यस्य एप्रिलमासे घोषितः सौदाः अपि अन्तर्भवति यत् एआइ कम्प्यूटिङ्ग् इत्यस्य प्रबन्धनार्थं सॉफ्टवेयरं विकसयति इति कम्पनी runai इत्यस्य अधिग्रहणं कर्तुं शक्नोति । न्यायविभागस्य चिन्ता अस्ति यत् विलयेन ग्राहकाः चिप् आपूर्तिकर्तानां परिवर्तनं कर्तुं निरुत्साहं कर्तुं शक्नुवन्ति। अन्वेषणं इदमपि अन्वेषयति यत् एनवीडिया तेभ्यः ग्राहकेभ्यः प्राधान्यप्रदायं मूल्यनिर्धारणं च प्रदाति वा ये केवलं तस्य प्रौद्योगिक्याः उपयोगं कुर्वन्ति अथवा तस्य सम्पूर्णप्रणालीं क्रियन्ते। अमेरिकीन्यायविभागः एनवीडिया च किमपि वक्तुं अनागतवान् ।

इन्टेल् ८.८०% पतितः । अस्मिन् वर्षे इन्टेल् इत्यस्य शेयरमूल्यं प्रायः ६०% न्यूनीकृतम् अस्ति, येन डाउ जोन्स औद्योगिकसरासरीयां सर्वाधिकं दुर्गतिम् अकुर्वन् कम्पनी अस्ति । विश्लेषकाः सामान्यतया मन्यन्ते यत् इन्टेल् इत्यस्य डाउ जोन्स औद्योगिकसरासरीतः निष्कासनस्य सम्भावना अस्ति। धनसङ्ग्रहार्थं इन्टेल् इत्यनेन गतमासे लाभांशं स्थगितम्, परिच्छेदस्य च घोषणा कृता । कार्सनसमूहस्य मुख्यविपण्यरणनीतिज्ञः रायन् डेट्रिकः अवदत् यत्, "इण्टेल् इत्यस्य सूचकाङ्कात् निष्कासनस्य सम्भावना पूर्वमेव अधिका अस्ति ।

टेस्ला १.६४% पतितः । एलोन् मस्कस्य स्टारलिङ्क् इत्यनेन मंगलवासरे उक्तं यत् ब्राजीलदेशस्य सर्वोच्चन्यायालयस्य न्यायाधीशस्य अलेक्जेण्डर् डी मोरेस् इत्यस्य आदेशस्य अनुपालनं कृत्वा ब्राजील्देशे सामाजिकमाध्यममञ्चस्य x इत्यस्य प्रवेशं अवरुद्ध्य। स्टारलिङ्क् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् न्यायालयेन स्टारलिङ्क् इत्यस्य वित्तं स्थगितम्, ब्राजील्देशे वित्तीयव्यवहारं कर्तुं निवारितं च ततः परं ब्राजीलस्य सर्वोच्चन्यायालये कानूनीशिकायतां दातवती।

एप्पल् २.७२% न्यूनता अभवत् । एप्पल् २०२५ तः आरभ्य सर्वेषु नवीन-आइफोन्-मध्ये ओएलईडी-प्रदर्शनस्य उपयोगं कर्तुं योजनां करोति, द्रव-स्फटिक-प्रदर्शनानि (lcd) पूर्णतया खादित्वा इति निक्केइ-इत्यनेन मंगलवासरे ज्ञापितम्। समाचारानुसारं एतेन कदमेन जापानस्य शार्प् कार्पोरेशन, जापान डिस्प्ले कार्पोरेशन च एप्पल् इत्यस्य मोबाईलफोनव्यापारात् बहिष्कृताः भविष्यन्ति। एकदा शार्प् तथा निप्पोन् डिस्प्ले इत्यनेन प्रायः एकदशकपूर्वं iphone प्रदर्शनविपण्यस्य ७०% भागः आसीत्, परन्तु अन्तिमेषु वर्षेषु ते केवलं iphone se कृते lcd स्क्रीनस्य आपूर्तिं कृतवन्तः, स्मार्टफोनस्य कृते oled स्क्रीनस्य उत्पादनं न कुर्वन्ति

अधिकांशः वित्तीयः स्टॉकः न्यूनतया समाप्तः । गोल्डमैन् सैच्स् तथा मोर्गन स्टैन्ले इत्येतयोः मध्ये ४% अधिकं, यूबीएस ग्रुप् ३% अधिकं, ड्यूचे बैंक् प्रायः ३%, जेपी मोर्गन चेस् २%, सिटीग्रुप्, यू.एस १%, कैपिटल वन फाइनेंशियल, रीजन फाइनेंशियल, मास्टरकार्ड, वेल्स फार्गो, बैंक आफ् अमेरिका, ट्रैवलर इन्शुरन्स इत्येतयोः मध्ये किञ्चित् न्यूनता अभवत्, वीजा इत्यस्य किञ्चित् वृद्धिः अभवत्, मिजुहो फाइनेन्शियल इत्यस्य १% अधिकं वृद्धिः अभवत्

ऊर्जा-भण्डारः व्यापकरूपेण न्यूनतया समाप्तः । अपाचे ऑयल ६% अधिकं, मर्फी ऑयल तथा अमेरिकन एनर्जी ४% अधिकं, श्लुम्बर्गर, कोनोकोफिलिप्स्, मैराथन् ऑयल्, इम्पेरियल् ऑयल्, बीपी तथा शेल् ३% अधिकं, ओक्सिडेण्टल पेट्रोलियम तथा शेवरॉन् , पेट्रोब्रास्, एक्सोन् मोबिल् इत्येतयोः अधिकं न्यूनता अभवत् २%, ड्यूक् एनर्जी च १% अधिकं वृद्धिः अभवत् ।

चीनदेशस्य लोकप्रियानाम् अवधारणा-समूहानां वृद्धिः अपेक्षया अधिकं न्यूनता अभवत्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ०.८६% न्यूनः अभवत् । futu holdings तथा netease इत्येतयोः मध्ये 3% अधिकं न्यूनता अभवत्, iqiyi तथा li auto इत्येतयोः मध्ये 2% अधिकं न्यूनता अभवत्, weibo, new oriental, huya, baidu, alibaba, jd.com, तथा manbang इत्येतयोः मध्ये 1% अधिकं न्यूनता अभवत्, तथा च tencent music and... विप्शॉप् इत्यस्य किञ्चित् पतनं जातम् , बिलिबिली, पिण्डुओडुओ च १% अधिकं, वेइलै, डौयु च २% अधिकं, एक्सपेङ्ग मोटर्स् च प्रायः ४% अधिकं वर्धितौ ।