समाचारं

आरएमबी १०० बिन्दुभ्यः अधिकं वर्धितः, "वृषभविपण्यमानकवाहकः" लाभं आकर्षितवान्, चिनेक्स्ट् सूचकाङ्कः शेन्झेन् घटकसूचकाङ्कः च न्यूनतया उद्घाटितः उच्चतरं च गतः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ यूरोपीय-अमेरिकन-शेयर-बजारेषु तथा अद्य प्रातः जापान-कोरिया-शेयर-बजारेषु तीव्र-क्षयेन प्रभाविताः ४ सितम्बर्-दिनाङ्के प्रारम्भिकव्यापारे त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः सामूहिकरूपेण न्यूनतया उद्घाटिताः।

तदनन्तरं शेयरबजारे समग्ररूपेण क्षयः संकुचितः, तथा च चिनेक्स्ट् सूचकाङ्कः निरन्तरं वर्धमानः अभवत्, सत्रस्य आरम्भे १% अधिकं पतितः, तदनन्तरं शेन्झेन् स्टॉक एक्सचेंज घटकसूचकाङ्कः अपि रक्तवर्णः अभवत्

अपतटीय आरएमबी अल्पकालीनरूपेण अमेरिकी-डॉलरस्य विरुद्धं वर्धितः, अन्तर्दिवसस्य लाभः १३० बिन्दुभ्यः अधिकं यावत् विस्तारितः, ७.१०७४ युआन् इति ।

अन्तर्बैङ्क-स्पॉट्-बाण्ड् सामान्यतया सुदृढं जातम्, मध्य-परिधिषु उत्कृष्टं प्रदर्शनं कृत्वा ५ वर्षीयं "२४ व्याज-धारकं ट्रेजरी-बॉण्ड् ०८" १.७५bp न्यूनीकृत्य १.७५%, ७ वर्षीयं "२४ व्याज-धारकं ट्रेजरी-बॉण्ड् १३" च पतितम् १बीपी तः २.००५% पर्यन्तम् ।

वाणिज्यिकशृङ्खलाक्षेत्रं सुदृढं भवति

व्यक्तिगत-भण्डारस्य दृष्ट्या : १.

ठोस-अवस्था-बैटरी-संकल्पना प्रारम्भिक-व्यापारे तीव्ररूपेण वर्धिता, नारदा-पावर-इत्यस्य शेयर्-मध्ये २०%-सीमायाः वृद्धिः अभवत्, ततः परं द्वौ दिवसौ यावत् क्रमशः २०%-सीमाम् अवाप्तवान् %, तथा फेङ्गयुआन् शेयर्स्, कोर्सोन् टेक्नोलॉजी, हुअफेङ्ग् शेयर्स् इत्यादयः .

अचलसम्पत्क्षेत्रं सुदृढं जातम्, हुआली परिवारः दैनिकसीमां मारितवान्, शेन्झेन् झेन्ये ए ४% अधिकं, गेमडेल् समूहः ३% अधिकं वर्धितः, एयरपोर्ट् शेयर्स्, सिन्हु झोङ्गबाओ, वन्के ए इत्यादयः शीर्षलाभकारिषु अन्यतमाः आसन् .

बीमाक्षेत्रे वृद्धिः अभवत्, तियानमाओ समूहः दैनिकसीमायां वर्धितः, विगतचतुर्णां व्यापारदिनेषु त्रिवारं चीनजीवनं, चीनप्रशांतबीमा, सिन्हुआबीमा इत्यादीनां १% अधिकं वृद्धिः अभवत् वार्तायां ३० अगस्तदिनाङ्के आयोजिता राज्यपरिषदः कार्यकारीसभा बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये अनेकमतानाम् अध्ययनं करिष्यति।

वाणिज्यिकशृङ्खलाक्षेत्रं सुदृढं जातम्, श्रृङ्खला औषधालयाः लाभस्य अग्रणीः अभवन् । शुयु पिंगमिन् इत्यस्य २०% दैनिकसीमा, रेन्मिन् टोङ्गटाई, लाओबैक्सिङ्ग्, जियान्झिजिया, शेन्झेन् एसईजी इत्यादयः सर्वे सीमायाः उपरि वर्धिताः, कैकाई औद्योगिकः, चीनीस्वास्थ्यः, यिक्सिन्टाङ्ग इत्यादयः सर्वे तीव्ररूपेण वर्धिताः।

सितम्बर् ४ दिनाङ्के प्रकाशितस्य कैक्सिन् चीन सामान्यसेवाव्यापारक्रियाकलापसूचकाङ्कस्य (सेवा पीएमआई) अगस्तमासे ५१.६ इति अभिलेखः अभवत्, यत् जुलैमासात् ०.५ प्रतिशताङ्कं न्यूनीकृत्य वर्षस्य द्वितीयं न्यूनतमं च अभवत्, यत् सूचयति यत् सेवाउद्योगस्य विस्तारः निरन्तरं भवति परन्तु मन्दगत्या। जुलैमासे किञ्चित् सुधारस्य अनन्तरं अगस्तमासे पुनः सेवाउद्योगस्य उल्लासः पतितः सेवाउद्योगे आपूर्तिः, माङ्गलिका च विस्तारं धारयति स्म, परन्तु मन्दगत्या, पुनः रोजगारः संकुचितः

दलाली-समूहाः आघातेन पुनः उच्छ्रिताः अभवन् । गुओलियन सिक्योरिटीज इत्यस्य ७% अधिकं वृद्धिः अभवत्, तदनन्तरं चाइना गैलेक्सी, हुआलिन् सिक्योरिटीज, फाउंडर सिक्योरिटीज, कैपिटल सिक्योरिटीज, चाइना इन्टरनेशनल् वित्त सिक्योरिटीज, वेस्टर्न् सिक्योरिटीज, बैंक आफ् चाइना सिक्योरिटीज च अभवत्

समाचारे गुओलियन सिक्योरिटीज इत्यनेन मिन्शेङ्ग सिक्योरिटीज इत्यस्य पुनर्गठने अधिका प्रगतिः कृता अस्ति यत् एतत् प्रमुखं सम्पत्तिपुनर्गठनप्रकरणं जियांग्सू प्रान्तीयराज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन अनुमोदितम् अस्ति। भविष्यस्य अद्यापि भागधारकसभायाः समीक्षा, अनुमोदनं च करणीयम्, तथा च सक्षमनियामकसंस्थायाः पञ्जीकरणार्थं अनुमोदनं, अनुमोदनं वा अनुमोदनं वा करणीयम्।

किं जापानदेशः पुनः व्याजदराणि वर्धयिष्यति ?

बुधवासरे प्रारम्भिकव्यापारे जापान-दक्षिणकोरिया-देशयोः स्टॉक्स्-मध्ये तीव्रः न्यूनता अभवत् । प्रेससमयपर्यन्तं निक्केई २२५ सूचकाङ्कः ३.३१% न्यूनः अभवत् ।

जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन जापानसर्वकाराय एकं दस्तावेजं प्रदत्तं यत् यदि जापानस्य आर्थिकं मूल्यप्रदर्शनं च केन्द्रीयबैङ्कस्य अपेक्षायाः अनुरूपं भवति तर्हि जापानस्य बैंकः व्याजदराणि निरन्तरं वर्धयिष्यति इति।

वस्तुतः उएडा काजुओ इत्यस्य वचनं गतमासे तस्य वचनेन बहु भिन्नं नास्ति । परन्तु इदानीं यदा अमेरिकी-डॉलर-विरुद्धं येन-विनिमय-दरः क्रमेण ऐतिहासिक-निम्न-स्तरात् दूरं गतः, तदापि उएडा-काजुओ-महोदयः एतादृशानां कठिन-वक्तव्यानां आग्रहं करोति, येन मार्केट-विश्लेषकान् चिन्तां न कर्तुं शक्नोति यत् जापान-बैङ्कः उत्थापने अत्यन्तं त्वरितम् अस्ति इति व्याजदराणि, येन येन विनिमयदरः अत्यधिकः वर्धितः, येन गतमासस्य आरम्भे "ब्लैक सोमवासरस्य" पुनरावृत्तिः अभवत् ।