समाचारं

एरिक् त्साङ्गस्य उपहासः बहुसंख्येन नेटिजनैः कृतः! सः अन्तर्जालस्य प्रसिद्धस्य मुखभ्रातुः कृते मद्यं पातुं उपक्रमं कृत्वा तं उत्तिष्ठति इति निवारयितुं अधः धारितवान् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ दिनाङ्के मध्याह्ने एकः नेटिजनः एरिक् त्साङ्ग्, थ्री मेषस्य अन्तर्जालप्रसिद्धैः सह रात्रिभोजस्य चित्रं साझां कृतवान् अप्रत्याशितरूपेण एतादृशस्य हृदयस्पर्शी क्षणस्य उपहासं बहुसंख्येन नेटिजनैः क्रियते, ये चिन्तयन्ति स्म यत् एरिक त्साङ्गः, महाप्रबन्धकः इति of tvb, वास्तवतः मुखं नास्ति।

यथा पुरातनं वचनं भवति: आयुः बलस्य मापः नास्ति, परन्तु अर्जनक्षमता अस्ति, विशेषतः अद्यतनसमाजस्य, यत्र अन्तर्जाल-प्रसिद्धाः मुख्यधारायां अभवन्, केचन प्रसिद्धाः तृतीय-स्तरीय-अन्तर्जाल-प्रसिद्धानां इव अपि उत्तमाः न सन्ति, किं पुनः ते बृहत्-जनाः सुप्रसिद्धाः अन्तर्जाल-प्रसिद्धाः तेषां ऊर्जा, मालम् आनेतुं क्षमता च साधारण-प्रसिद्धानां कलाकारानां तुलनीया नास्ति ।

एरिक् त्साङ्गं विहाय अन्ये हाङ्गकाङ्ग-तारकाः दृश्यन्ते स्म इति उजागरितचित्रेभ्यः द्रष्टुं न कठिनम् । यदा सः जेङ्ग झीवेइ इत्यस्य बीयरस्य शीशीं धारयन्तं दृष्टवान् तदा सः जनसमूहस्य मध्ये भ्रमणं कृतवान्, ततः अन्तर्जालस्य प्रसिद्धस्य लाओ के, ज़ुई गे इत्येतयोः भोजनमेजस्य समीपम् आगत्य, व्यक्तिगतरूपेण तान् बीयरेन पूरितवान्

अस्मिन् क्रमे ज़ेङ्ग झीवेई विशेषतया ज़ुई गे इत्यस्य स्कन्धान् दबावति स्म यत् सः न उत्तिष्ठति, परन्तु तस्य पार्श्वे स्थितः व्यक्तिः एतत् सूक्ष्मं चालनं न कृतवान् फलतः ज़ेङ्ग झीवेइ इत्यस्य आलोचना अभवत्, यतः सः चिन्तितवान् यत् ज़ेङ्ग झीवेइ इत्यस्य... हाङ्गकाङ्ग-मनोरञ्जन-उद्योगः बन्धु, भवन्तः एतावत् विनयशीलाः न भवेयुः, भवेत् तत् वरिष्ठतायाः आधारेण वा अन्यपक्षेषु वा, एतादृशः दृश्यः न भवितुमर्हति।

वस्तुतः अनेके नेटिजनाः एकं महत्त्वपूर्णं बिन्दुं उपेक्षितवन्तः, यत् ज़ेङ्ग झीवेई इत्यस्य वर्तमानपरिचयः यदि सः थ्री मेषस्य हाङ्गकाङ्गशाखायाः अध्यक्षः अस्ति तथा च आतिथ्यस्य व्यवसाये अस्ति तर्हि ज़ुई भ्रातुः टोस्ट् करणं युक्तम्।

तथाकथितस्य अस्थायित्वस्य विषये अन्तर्जालस्य प्रसिद्धः ज़ुई गे अपि सन्देशपेटिकायां व्याख्यातवान् यत् यदा एरिक् त्साङ्गः आगतः तदा सः तं एकेन हस्तेन अधः धारयति स्म, सः सर्वथा उत्तिष्ठितुं न शक्नोति स्म।