समाचारं

तियान पुजुन् स्वस्य निजीजीवनं साझां करोति तथा च वाङ्ग शी इत्यनेन सह पृथक् शय्यायां सुप्तस्य शङ्का अस्ति! अत्यधिकं नासिकाप्लास्टिकशल्यक्रिया अतीव विचित्रं दृश्यते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के, यः संयोगेन सप्ताहान्तः आसीत्, तियान पुजुन् दिनभरि स्वस्य दैनन्दिनकार्यक्रमं साझां कृतवान् । प्रकाशितस्य सम्पूर्णस्य भिडियोतः द्रष्टुं शक्यते यत् तियान पुजुन् अद्यापि स्वस्य विषये अतीव आत्म-अनुशासितः अस्ति।

प्रातः ७ वादने उत्तिष्ठन्तु शयनाद् उत्थाय शय्यायाः उपरि स्वतन्त्रतया तानयन्तु येन समग्रस्य व्यक्तिस्य मांसपेशीः अस्थिः च मुक्ताः भवन्ति। परन्तु अस्मिन् भिडियायां वाङ्ग शी विशाले शयने न दृश्यते इति ज्ञातुं कठिनं नास्ति, अतः नेटिजनाः शङ्किताः सन्ति यत् तियान पुजुन् लाओ वाङ्ग इत्यनेन सह पृथक् शयने निद्रां कर्तुं शक्यते इति।

किन्तु तयोः मध्ये ३० वर्षाणां वयसः अन्तरः अस्ति यद्यपि तयोः दृष्टिकोणाः समानाः सन्ति तथापि केषुचित् जीवनाभ्यासेषु महत् भेदः अवश्यमेव अस्ति । अतः पृथक् पृथक् शय्यासु निद्रां कर्तुं सार्थकता भवति। एतत् दृष्ट्वा केचन नेटिजनाः हृदयविदारकं सन्देशमपि त्यक्तवन्तः यत् "कोऽपि स्त्रियाः वृद्धः न रोचते, यावत् तौ परस्परं रुचिं न लभते, परस्परं न अरुचिकरौ" इति

तियान पुजुन् इत्यस्याः मायसोफोबिया अस्ति, सः तलस्य किमपि दागं मुक्तुं न शक्नोति यदा सा तत् दृष्ट्वा तत्क्षणमेव कागदस्य तौल्येन तत् मार्जयति। इदं प्रतीयते यत् यदि सः तियान पुजुन् इत्यनेन सह निवासं कर्तुम् इच्छति तर्हि लाओ वाङ्गः स्वस्य प्रियपत्न्याः आवश्यकतानां पालनम् अवश्यं करोतु अन्ततः माइसोफोबिया-रोगयुक्ताः जनाः किमपि आलस्यं न अनुमन्यन्ते।

उल्लेखनीयं यत् तियान पुजुन् आहारस्य विषये अतीव विशेषः अस्ति, यत् बहिःस्थेभ्यः विचित्रं प्रतीयते । मध्याह्नभोजनस्य समयः १२ वादने आसीत् ।

अनेकेषां नेटिजनानाम् आश्चर्यं यत् तियान पुजुन् वस्तुतः सोयादुग्धे जैतुनतैलं एमसीटीतैलं च योजितवान् इति निश्चितम्, धनिनः तत् भिन्नरूपेण खादन्ति।

द्रष्टुं शक्यते यत् तियानपुजुनस्य आकृतिः त्वचा च सुसंरक्षिता अस्ति यद्यपि सा बालस्य माता अस्ति तथापि तस्याः त्वचायाः सुकुमारता नग्ननेत्रेण दृश्यते। परन्तु निकटतया निरीक्षणे तियान पुजुनस्य नासिका सर्वदा विचित्रं भवति सम्पूर्णं नासिका अतीव दीर्घं दृश्यते अतः केचन नेटिजनाः आक्रोशितवन्तः यत् तियान पुजुनस्य अत्यधिकं प्लास्टिकशल्यक्रिया अभवत्।

किमपि न भवतु, यावत् लाओ वाङ्ग इत्यस्मै एतत् रोचते। किन्तु बहिःस्थजनाः कियत् अपि शिकायतुं उपहासं च कुर्वन्ति चेदपि केवलं हास्यरूपेण एव व्यवहारः कर्तुं शक्यते । दशवर्षेभ्यः अधिकं यावत् डेटिङ्ग् कृत्वा वाङ्ग शी-तियन् पुजुन्-योः मध्ये कदापि कलहः न अभवत् इति कथ्यते ।

अधुना, उभयोः पक्षयोः एकत्र ४ वर्षीयः पुत्री अस्ति, तयोः सम्बन्धः निःसंदेहं मधुरतरः, स्थिरतरः च अस्ति ।