समाचारं

के वेन्झे इत्यस्य समर्थकः एकस्मात् भवनात् पतितः, तस्य मृत्युकारणं च ऑनलाइन-उत्पीडनं सहितुं असमर्थः इति शङ्का आसीत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान नेट, सितम्बर ४ ताइवान मीडिया "चाइना टाइम्स न्यूज नेटवर्क" इत्यस्य अनुसारं द्वितीयदिने न्यू ताइपेनगरस्य योन्घे मण्डले पतन् प्रकरणः अभवत्। अन्वेषणानन्तरं ज्ञातं यत् हुआङ्ग् उपनामकः मृतः पुरुषः के वेन्झे इत्यस्य समर्थकः आसीत् सः अद्यैव द्वीपस्य अन्तर्जाल-प्रसिद्धेन "चतुर्-पश्चात्कृत-बिडालः" लियू यू इत्यनेन सह संघर्षं कृतवान् आसीत् . तस्य प्रतिक्रियारूपेण ताइवानस्य मीडियाव्यक्तिः हुआङ्ग गुआङ्गकिन् तृतीये क्रोधेन आलोचनां कृतवान् यत् यः कोऽपि नेता जनसमूहं आह्वयितुं साहसं करोति सः जनसमूहं पुनः आनेतुं निश्चितः भवेत्।

द्वीपे अन्तर्जाल-प्रसिद्धः लियू यू "चतुर्शूलः बिडालः" इत्यस्य हुआङ्ग-उपनामस्य पुरुषेण सह विग्रहः अभवत्, विग्रहस्य अनन्तरं सः अश्रुभिः मुखं आच्छादितवान् (फोटोस्रोतः: ताइवानस्य “china times news network”)

ताइवानस्य परिचारिका झाङ्ग किआओयुः सामाजिकमाध्यमेषु पोस्ट् कृतवती यत् सा जानाति यत् "चतुर्पक्षीयबिडालस्य" सह तथाकथितः संघर्षः वस्तुतः अस्ति यत् सः पुरुषः लियू यू इत्यस्य लाइव् प्रसारणसाधनं स्पृशति स्म, तस्य अपहरणस्य कोऽपि अभिप्रायः नासीत्। सा स्पष्टतया अवदत् यत् लियू यू हुआङ्ग् नामकस्य पुरुषस्य छायाचित्रं स्थापयति स्म, तस्य रोगस्य निरन्तरं उपहासं करोति, दुरुपयोगं च करोति स्म, येन केचन ताइवानदेशस्य नेटिजनाः तस्य अनुसरणं कृत्वा तस्य उत्पीडनं कुर्वन्ति स्म

हुआङ्ग गुआङ्गकिन् इत्यनेन सामाजिकमाध्यमेषु अपि अस्मिन् विषये टिप्पणीं स्थापितं यत् सर्वेषां तनावस्य निवारणस्य क्षमता भिन्ना अस्ति, अतः उत्पीडनस्य बटनं सक्रियं न कुर्वन्तु, यतः केचन जनाः तत् सहितुं न शक्नुवन्ति। राजनैतिकार्थे वा अन्यप्रयोजनार्थं वा कोऽपि अन्यस्य उत्पीडनं कर्तुं योग्यः नास्ति, यतः सा एकप्रकारस्य हिंसा अस्ति, सर्वेषां शक्तिं सङ्गृह्य प्रत्यक्षतया क्रूरतया च अन्यजीवनस्य हानिं कर्तुं अन्ततः सः उत्पीडकः लेशं विना पलायितवान्, उत्तरदायित्वं त्यक्त्वा "मया न कृतवान्" "कोऽपि प्रवृत्तः" इत्यादिभिः असत्यैः स्वस्य कुरूपव्यवहारं आच्छादितवान्

हुआङ्ग गुआङ्गकिन् क्रोधेन गलाघोटं कृतवान् यदि कोऽपि नेता जनसमूहं आहूतुं साहसं करोति तर्हि सः तान् पुनः आनेतुं अवश्यमेव।