समाचारं

जनपक्षस्य कार्यवाहकदलस्य अध्यक्षस्य निर्वाचनस्य योजना नास्ति : मालिकः अवकाशं गृह्णाति चेदपि प्रमुखं न परिवर्तयिष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनपक्षस्य अध्यक्षः के वेन्झे इत्यनेन घोषितं यत् सः मासत्रयस्य अवकाशं गृह्णीयात्, ततः बहिः जगत् अपि अनुमानं कृतवान् यत् जनपक्षस्य अध्यक्षत्वेन कोऽपि कार्यं करिष्यति इति जनदलस्य केन्द्रीयसमितेः अध्यक्षः ली वेइहुआ कालः (तृतीयः) अवदत् यत् "अवकाशं गृह्णाति चेदपि मालिकः परिवर्तनं न करिष्यति" इति सः बोधयति यत् अवकाशग्रहणं सामान्यघटना अस्ति, अभिनयस्य कोऽपि विषयः नास्ति दलस्य अध्यक्षः, तथा च तावत्पर्यन्तं कार्यवाहकपक्षाध्यक्षस्य चयनस्य योजना नास्ति।

को वेन्झे राजनैतिकदानलेखानां शङ्कायां ताइपेनगरे बीजिंगहुआचेङ्गप्रकरणे च सम्बद्धः आसीत् सः गतगुरुवासरे (२९ अगस्त) पत्रकारसम्मेलने प्रणामं कृत्वा क्षमायाचनां कृतवान् तथा च सः मासत्रयं यावत् अवकाशं गृह्णीयात् इति अवदत्। जनपक्षस्य महासचिवः झोउ युक्सिउ इत्यनेन अगस्तमासस्य ३० दिनाङ्के उक्तं यत् जनपक्षस्य संविधानानुसारं केवलं ये दलस्य अध्यक्षाः केनचित् कारणेन स्वशक्तिं प्रयोक्तुं असमर्थाः सन्ति ते एव कार्यवाहकदलस्य अध्यक्षान् नामाङ्कयिष्यन्ति, परन्तु अवकाशं याचयितुम् अस्य गणना न भवति "किमपि कारणेन स्वशक्तिं प्रयोक्तुं असमर्थाः सन्ति।"

जनपक्षस्य दलसंविधानानुसारं यदा दलस्य अध्यक्षः केनचित् कारणेन राजीनामा ददाति अथवा स्वकर्तव्यं कर्तुं असमर्थः भवति तदा जनपक्षस्य केन्द्रीयसमित्याः सदस्याः परस्परं एकं व्यक्तिं तस्य प्रतिस्थापनरूपेण कार्यं कर्तुं नामाङ्कयन्ति। यदि अवशिष्टं कार्यकालं एकवर्षात् अधिकं भवति तर्हि रिक्तस्थानस्य षड्मासाभ्यन्तरे उपनिर्वाचनं सम्पन्नं भविष्यति, तथा च कार्यकालः लोकप्रियपक्षस्य मूलाध्यक्षस्य कार्यकालस्य समाप्तिपर्यन्तं भविष्यति

जनपक्षस्य केन्द्रीयमूल्यांकनसमितेः अध्यक्षः ली वेइहुआ कालमेव साक्षात्कारे अवदत् यत् केन्द्रीयमूल्यांकनसमितिः दलस्य संविधानस्य विषये चर्चां कर्तुं न मिलति अधुना के वेन्झे केवलं अवकाशं याचते, दलस्य अध्यक्षत्वेन कार्यं कर्तुं कोऽपि प्रश्नः नास्ति .

सः अवदत् यत् वर्तमानस्थितिः किञ्चित् के वेन्झे निरीक्षणार्थं बहिः गच्छति इव अस्ति, प्रशासनिकविषयाणि च झोउ युक्सिउ इत्यनेन नियन्त्रितानि सन्ति यदा प्रमुखाः घटनाः भवन्ति, तदा एव। अतः कार्यवाहकदलाध्यक्षस्य निर्वाचनस्य योजना नास्ति।

जनपक्षस्य प्रवक्ता वु यिक्सुआन् कालः अवदत् यत् के वेन्झे इत्यनेन मासत्रयस्य अवकाशः गृहीतः, ततः परं अनुवर्तनविवरणानां विषये चर्चां कर्तुं पूर्वं मुकदमस्य निराकरणं यावत् प्रतीक्षितुम् अर्हति इति। सा अवदत् यत् जनपक्षेण आपत्कालीनप्रतिक्रियादलस्य आयोजनं कृतम् यत् सम्पूर्णं दलं एकीकृत्य साक्षात्कारस्य माध्यमेन के वेनझे सह गन्तुं शक्नोति। एकेन व्यक्तिना वक्तुं न शक्यते।" गणयतु।"

पूर्वं बहिः जगति ताइवान जनमतसङ्गठनस्य दलसमूहस्य अध्यक्षं हुआङ्ग गुओचाङ्गं, जनपक्षस्य पूर्वलोकतान्त्रिकप्रतिनिधिं ताइचुङ्गनगरस्य राजनैतिकसल्लाहकारं च कै बिरुं जनपक्षस्य कार्यवाहकाध्यक्षत्वेन नामाङ्कितवती यदा सम्बन्धितस्य सामना भवति स्म मुद्देषु, तौ द्वौ अपि निम्नरूपं धारयन्तौ, बहु वक्तुं न इच्छन्ति स्म । इदं केवलं यत् यदा अद्यैव जनदलेन पत्रकारसम्मेलनं कृतम् तदा हुआङ्ग गुओचाङ्गः मध्ये सर्वाधिकं स्पष्टस्थाने उपविष्टवान्। पूर्वं "लघुतृणं" (जनपक्षस्य युवासमर्थकाः) ताइपे न्यायालयस्य बहिः को वेन्झे इत्यस्य समर्थने उपविष्टाः आसन्, ते च हुआङ्ग गुओचाङ्ग इत्यस्य विषये अपि केन्द्रीकृताः आसन् इति भासते यत् हुआङ्ग गुओचाङ्गः अदृश्यरूपेण जनदलस्य नेतृत्वस्य मूलं जातः अस्ति .

ताइवानस्य ऑनलाइन-मञ्च-निर्वाचनानां अनुसारं जनपक्षस्य अध्यक्षत्वेन कार्यं कर्तुं कोऽपि सर्वाधिकं उपयुक्तः इति पृष्टः, कै बिरुः २७% समर्थनेन प्रथमस्थानं प्राप्तवान्, तस्य निकटतया पश्चात् हुआङ्ग गुओचाङ्गः २२.५% समर्थनं प्राप्तवान्, अन्येषां समर्थनं ५ तः न्यूनम् आसीत् % ।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)