समाचारं

के वेन्झे इत्यस्य अतिरिक्तं केचन प्रमुखाः प्रकरणाः सन्ति वा ? xie longjie quipped: किं हॉकी-क्रीडां रोचमानाः पुरुषाः भ्रष्टाचारं न परिहरन्ति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला-अभियोजक-कार्यालयेन (अतः परं ताइपे-जिल्ला-अभियोजक-कार्यालयः इति उच्यते) भ्रष्टाचारस्य, लाभार्थस्य च शङ्कायाः ​​कारणेन जनपक्षस्य अध्यक्षस्य को वेन्झे-इत्यस्य प्रकरणस्य अन्वेषणं कृतम्, येन द्वीपस्य राजनैतिकवृत्तेषु हलचलः उत्पन्नः न्यायपालिकायाः ​​हरितसमर्थक-द्विगुण-मानकयोः विषये अपि जनाः प्रश्नं कृतवन्तः । कुओमिन्टाङ्गस्य नागरिकः ज़ी लॉन्गजी इत्यनेन अन्यं प्रमुखं प्रकरणं न विस्मरन्तु इति स्मरणं कृतम् यतः ताइवानस्य "जाँचब्यूरो" इत्यनेन लिन् बिङ्ग्शु इत्यस्य धनप्रवाहस्य अन्वेषणं कृतम्, तथा च क्रमेण डेमोक्रेटिकप्रोग्रेसिवस्य "नवीनप्रवृत्तिः" भारीः प्राप्ताः पार्टी तृतीयपक्षस्य भुगतानमञ्चाः एटीएम च २९ मिलियन युआन् (ntd, अधः समानम्) प्रेषितवन्तः । ज़ी लोङ्गजी इत्यनेन उक्तं यत् एटीएम-सञ्चालनस्य एव माध्यमेन बीजिंग-अभियोजककार्यालयेन उक्तं यत् एषः भारीभारः प्रतिवादी नास्ति तथा च निपटनं "कानूनस्य" अनुरूपं भवति, अन्यस्य कोऽपि प्रकरणस्य अन्वेषणं न कृतम् इति। सः व्यङ्ग्यपूर्वकं पृष्टवान् यत् "किमर्थं त्वं तत् न परीक्षसे?" हॉकी-क्रीडां रोचमानः पुरुषः भ्रष्टः न स्यात् वा ? डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य पूर्वप्रतिनिधिस्य डुआन् यिकाङ्ग इत्यस्य संकेतं कृत्वा ।

ज़ी लोङ्गजी इत्यनेन तृतीयदिनाङ्के एकः लेखः प्रकाशितः, यत्र तस्य सिद्धान्तः अतीव सरलः इति बोधयति यत्, "भ्रष्टाचारस्य मृत्युपर्यन्तं दण्डः भविष्यति, दलं वा पदं वा न कृत्वा" इति अतः यदा सः दृष्टवान् यत् बीजिंग-अभियोजककार्यालयः के वेन्झे-महोदयस्य भ्रष्टाचारस्य लाभप्रदस्य च प्रकरणस्य अन्वेषणं कुर्वन् अस्ति तदा के परिवारस्य १७ लक्षं युआन्-रूप्यकाणां शङ्किता अज्ञाता सम्पत्तिः जप्तवती इति सूचना अभवत्, तथा च के इत्यस्य पत्नी चेन् पेई एटीएम इत्यादिकं चालयति इति, “अहं बीजिंग-अभियोजककार्यालयं प्रोत्साहयितुम् इच्छति स्म यत् अन्यं बृहत् प्रकरणं न विस्मरतु” इति ।

ज़ी लोङ्गजी इत्यनेन उल्लेखितम् यत् २०२१ तमस्य वर्षस्य अन्ते लिन् बिङ्गशु इत्यस्य गाओ जियायु इत्यस्य प्रहारस्य प्रकरणस्य प्रकोपस्य अनन्तरं ताइवानस्य "जाँच ब्यूरो" इत्यनेन लिन् बिङ्ग्शु इत्यस्य वित्तीयप्रवाहस्य अन्वेषणं कृत्वा डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य "नवीनप्रवृत्तिः" इत्यस्य एकः भारी नेता प्राप्तः यः एकदा लोकतान्त्रिकप्रगतिशीलपक्षस्य रूपेण कार्यं कृतवान् । २०२० जनवरीतः २०२१ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं अयं बॉसः तृतीयपक्षस्य भुगतानमञ्चानां एटीएम-इत्यस्य च माध्यमेन क्रमशः २९ मिलियन युआन् प्रेषितवान्, यत्र प्रतिमासं औसतेन १२ लक्षं युआन् प्रेषणं कृतम्

ज़ी लोङ्गजी इत्यस्य मतं आसीत् यत् यदि के वेन्झे इत्यस्य १७ लक्षं युआन् भवति तर्हि सम्पत्तिस्रोतः सशक्ततया अन्वेषणं भविष्यति, तथा च सः वॉल्यूम बोनससमयस्य तुलनां जिंगहुआ-नगरस्य समयेन सह सावधानीपूर्वकं कृतवान् एतत् प्रकरणं बीजिंग-निरीक्षण-ब्यूरो-द्वारा अपि नियन्त्रितम् आसीत्, एटीएम-माध्यमेन अपि तस्य संचालनं कृतम् आसीत्, अयं "नव-प्रवृत्तिः"-प्रमुखः स्वस्य २९ मिलियन-युआन्-रूप्यकाणि कुतः प्राप्तवान्? पुनः कुत्र गतः ? किं न दारिद्र्यं गत्वा नरकं गमिष्यति वा इति अन्वेषणं करणीयम् । फलतः वृत्तपत्रे वार्ता प्रकाशितस्य अनन्तरं बीजिंग-अभियोजककार्यालयेन उक्तं यत् एषः भारीभारः प्रतिवादी नास्ति, तथा च प्रकरणस्य निराकरणं "कानूनानुसारं" कृतम्, अन्यस्य कोऽपि प्रकरणस्य अन्वेषणं न कृतम्

ज़ी लोङ्गजी इत्यनेन के वेन्झे इत्यनेन सह सम्बद्धाः प्रकरणाः स्वयमेव न्यायस्य सामना कर्तुं अर्हन्ति इति बोधयति स्म । परन्तु नागरिकप्रतिनिधित्वेन न्यायपालिकायाः ​​द्विगुणाः एव लक्ष्याः सन्ति येषां निरीक्षणं सः कर्तुम् इच्छति । सः विनोदं कृतवान्, "किमर्थं भवन्तः "नवीनप्रवृत्तेः" २९ मिलियन युआन् न परीक्षन्ते? हॉकी-क्रीडां रोचमानः पुरुषः भ्रष्टाचारं न परिहरति वा ? तथाकथितस्य हेवीवेट्-बॉस् इत्यस्य संकेतं कृत्वा सः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य प्रतिनिधिः डुआन् यिकाङ्गः अस्ति ।

२०२१ तमे वर्षे अस्य प्रकरणस्य आरम्भः अभवत् ।ग्रीन कैम्प इत्यनेन सह निकटसम्बन्धं विद्यमानः लिन् बिङ्ग्शुः घरेलुगुण्डः इति उजागरितः, पूर्वलोकतान्त्रिकप्रतिनिधिः गाओ जियायुः च दलस्य सदस्यः अभवत् घटनायाः उदघाटनानन्तरं ज्ञातं यत् ताइवानस्य पूर्वनेतृणां त्साई इङ्ग्-वेन् इत्यादीनां कार्यालयस्य नीतिसल्लाहकारः पीसीहोम् समूहस्य अध्यक्षः झान् होङ्ग्झी इत्यनेन डुआन् यिकाङ्ग् इत्यनेन लिन् बिङ्ग्शु इत्यस्य विषये मीडियाभ्यः "चिन्तानां" सूचना दत्ता . यदा प्रथमवारं एषा घटना उजागरिता तदा केचन अन्तर्जालयोद्धाः लिन् बिङ्गशु इत्यस्य नाम स्वच्छं कर्तुं साहाय्यं कृतवन्तः इति शङ्का आसीत् यत् सः ग्रीन कैम्प साइबर सेनायाः नेता ली बैझाङ्गः अस्ति, येन ग्रीन कैम्प साइबर इत्यनेन सह तस्य जटिलसम्बन्धः अपि उजागरः अभवत् सेना । यदा ताइवानस्य "जागृतिब्यूरो" लिन् बिङ्ग्शु इत्यस्य साइबर-सैन्यप्रकरणस्य नकदप्रवाहस्य अनुसन्धानं कुर्वन् आसीत् तदा तया आकस्मिकतया ज्ञातं यत् एकः निश्चितः "नवीनप्रवृत्तिः" प्रमुखः तृतीयपक्षस्य नकदप्रवाहद्वारा वर्षद्वये २९ मिलियनं स्थानान्तरितवान्

हॉकी-क्रीडायाः सह डुआन् यिकाङ्गस्य सम्बन्धस्य उत्पत्तिः २०१४ तमे वर्षे अभवत् ।दुआन् यिकाङ्ग् इत्यनेन तत्कालीनस्य कुओमिन्टाङ्ग-प्रतिनिधिः लिन् काङ्गमिन् ताइवान-हॉकी-सङ्घस्य धोखाधड़ी-प्रकरणे सम्बद्धः इति आरोपः कृतः दुष्कृतं कृत्वा सः सार्वजनिकरूपेण त्रीणि हॉकीकन्दुकाः निगलति स्म । २०१५ तमस्य वर्षस्य नवम्बरमासस्य १७ दिनाङ्के ताइवानदेशस्य कानूनीकार्यविभागेन भ्रष्टाचारविरुद्धस्वतन्त्रायोगेन लिन् काङ्गमिन् इत्यस्य आह्वानं विना प्रकरणं बन्दं करिष्यामि इति घोषितम्, परन्तु दुआन् यिकाङ्गः हॉकीकन्दुकं निगलितुं न अस्वीकृतवान्

ज़ी लॉन्गजी इत्यस्य पोस्ट् इत्यस्य तलरेखा अपि अनेके नेटिजनाः सन्देशं त्यक्तुं आकर्षितवन्तः, यस्य तात्पर्यं यत् लेखे उल्लिखितस्य व्यक्तिस्य नाम दुआन् इति अन्ये जनाः अवदन् यत् "ये जनाः 'कटितवन्तः'" इति । तेषां जीवितुं पुच्छानि पूर्वमेव पृष्ठतः निगूढानि सन्ति।" . तदतिरिक्तं केचन नेटिजनाः अवदन् यत् "यदि भवान् अन्वेषणं कर्तुम् इच्छति तर्हि तान् सर्वान् अन्वेष्टुम् इच्छति! केवलं शो स्थापयित्वा अन्येषां राजनैतिकदलानां उपरि आक्रमणं मा कुरुत "तस्य अन्वेषणं कुर्वन्तु! कथं द्विगुणाः भवितुम् अर्हन्ति?" चन्द्रः, चन्द्रमासस्य प्रथमे पञ्चदशदिने च भिन्नः भवति।" न्यायपालिका अपि प्रकरणानाम् चयनात्मकरूपेण वर्णाधारितरूपेण च कथं निबन्धयिष्यति इति सामान्यजनाः कथं चिन्तयिष्यन्ति?”(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)