समाचारं

युक्रेन-सर्वकारस्य प्रमुखं पुनर्गठनं : बहवः वरिष्ठाः अधिकारिणः राजीनामा दत्तवन्तः, विदेशमन्त्री कुलेबा पदं त्यक्तुम् अर्हति इति च चर्चा आसीत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के सदनस्य अध्यक्षः स्टीफन्चुक् इत्यनेन उक्तं यत्, मन्त्रिमण्डलस्य अनेके अधिकारिणः स्वस्य त्यागपत्रं प्रदत्तवन्तः। तस्मिन् एव काले युक्रेनदेशस्य विदेशमन्त्री कुलेबा अपि पदं त्यक्तुं शक्नोति इति वार्ता भग्नाः।

युक्रेनस्य विदेशमन्त्री कुलेबा

समाचारानुसारं युक्रेनस्य सामरिक-उद्योगमन्त्री ओलेक्साण्ड्र कामिशिन्, उपप्रधानमन्त्री ओल्हा स्टीफानिशिना, न्यायमन्त्री डेनिस् मालिउस्का, पारिस्थितिकी-प्राकृतिकसंसाधनमन्त्री रुस्लान् स्ट्रिलेट्स्, राज्यसम्पत्कोषस्य प्रमुखः विटाली कोवालः च दिनाङ्के युक्रेनस्य वर्खोव्ना राडा इत्यस्मै स्वस्य त्यागपत्रस्य आवेदनपत्रं प्रदत्तवन्तः तृतीयः, परन्तु त्यागपत्रस्य कारणं न उक्तवान् ।

युक्रेनस्य वर्खोव्ना राडा इत्यस्य अध्यक्षः रुस्लान् स्टीफन्चुक् इत्यनेन उक्तं यत् नवीनतमपूर्णसत्रे आवेदनपत्रेषु विचारः भविष्यति। कामिशिन् सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् सः रक्षाक्षेत्रे एव तिष्ठति, परन्तु भिन्नानि पदस्थानानि धारयिष्यति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत् सः रक्षामन्त्रीपदं स्वीकुर्यात् इति अपेक्षा अस्ति।

"यूक्रेनी प्रवदा" इत्यस्य अनुसारं युक्रेनराष्ट्रपतिकार्यालयस्य अन्तः स्रोतांसि उद्धृत्य युक्रेनसर्वकारेण "विदेशमन्त्री दिमित्री कुलेबा इत्यस्य निष्कासनार्थं पूर्वतयारीकार्याणि" सन्ति, सम्प्रति कुलेबा इत्यस्य उत्तराधिकारिणः विषये विचारं कुर्वन् अस्ति सर्वाधिकं सम्भाव्यते उम्मीदवारः युक्रेनस्य प्रथमः उपविदेशमन्त्री आन्द्री सिबिहा अस्ति ।