समाचारं

जिन्हुआ, झेजिआङ्ग-नगरस्य एकः पुरुषः एकस्मिन् दिने चिकित्सालये २३ दन्ताः निष्कास्य मृतः? स्वास्थ्य ब्यूरो : अन्वेषणाधीन

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिन्हुआ-नगरस्य नेटिजनः झेजिआङ्ग् इत्यनेन अद्यैव ज्ञापितं यत् तस्य पितुः १४ अगस्तदिनाङ्के एकस्मिन् दिने दन्तचिकित्सालये २३ दन्ताः निष्कासिताः, १२ नूतनाः दन्ताः च प्रत्यारोपिताः, तदनन्तरं सः नित्यं वेदनाम् अनुभवन् मृतः सितम्बर्-मासस्य ३ दिनाङ्के जिमु-न्यूज्-पत्रिकायाः ​​संवाददातृभिः ज्ञातं यत् योङ्गकाङ्ग-नगरपालिका-स्वास्थ्य-ब्यूरो-संस्था अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति ।

तत्र सम्बद्धं दन्तचिकित्सालयं (चित्रस्रोतः सम्बद्धस्य व्यक्तिस्य सामाजिकलेखः अस्ति)

अन्तिमेषु दिनेषु नेटिजनः पोस्ट् कृतवान् यत् जिन्हुआ-नगरस्य योङ्गकाङ्ग-नगरस्य एकस्मिन् चिकित्सालये तस्य पिता मृतः इति । २ सेप्टेम्बर् दिनाङ्के सायंकाले अस्मिन् नेटिजनेन प्रकाशितेन वक्तव्ये ज्ञातं यत् अगस्तमासस्य १४ दिनाङ्के योङ्गकाङ्ग-नगरस्य दन्तचिकित्सालये २३ दन्तं निष्कास्य १२ दन्तं प्रत्यारोप्य तस्य परिवारस्य सदस्यः नित्यं वेदनाम् अनुभवति स्म ।पश्चात् तस्य हृदयस्य रोधः अभवत् तथा च... died. तृतीये दिनाङ्के जिमु न्यूज इत्यस्य एकः संवाददाता अस्य नेटिजनस्य कृते निजीसन्देशं प्रेषितवान्, परन्तु अद्यापि तस्य उत्तरं न प्राप्तम्।

योङ्गकाङ्गनगरस्वास्थ्यब्यूरोद्वारा प्रकाशितसूचनायां ज्ञायते यत् अत्र सम्मिलितं दन्तचिकित्सालयं गैरसरकारीलाभार्थं चिकित्सासंस्था अस्ति, तस्य निदानस्य चिकित्सायाश्च व्याप्तेः दन्तदन्तचिकित्सा, मौखिकप्रत्यारोपणम् अन्यविशेषताः च सन्ति ३ सितम्बर् दिनाङ्के संवाददाता चिकित्सालयस्य कानूनीप्रतिनिधिना शेन् महोदयेन सह सम्पर्कं कृतवान् सः अवदत् यत् तस्य वकीलः रिपोर्टरेण सह सम्पर्कं कृत्वा विषयस्य उत्तरं दास्यति। प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान् आसीत् ।