समाचारं

रूस-युक्रेनयोः मध्ये विग्रहः अमेरिका-देशः यथा इच्छति तथा अभवत्, अन्ततः चीनदेशः तस्य शिकारः भवितुम् अर्हति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् वर्षद्वयाधिकं यावत् अस्तिरूसदेशं विशाले दलदले कर्षन्।सत्यं वक्तुं शक्यते यत् यदा रूसदेशेन प्रथमवारं "विशेषसैन्यकार्यक्रमः" आरब्धः तदा सः अवश्यमेव न अपेक्षितवान् यत् एषः संघर्षः एतावत्कालं यावत् स्थास्यति इति । किं च, अधुना, एषा स्थितिः प्रायः अस्तिअस्य विकासः अभवत् यत् अमेरिकादेशः यत् दृष्ट्वा सर्वाधिकं प्रसन्नः अस्ति ।

सर्वप्रथमं स्पष्टं भवितुमर्हति यत् रूसस्य वर्तमानस्थितिः दन्तं संकुचति, अग्रे गच्छति इति वक्तुं शक्यते। सैन्य-राष्ट्रीय-शक्तेः गम्भीरः उपभोगः पूर्वमेव तेषां अपेक्षां अतिक्रान्तवान् ।रूसदेशः मूलतः ब्लिट्ज्क्रीग्-प्रक्षेपणस्य योजनां कृतवान् आसीत् ।विद्युत्वेगेन युक्रेनदेशस्य नियन्त्रणं गृहीतवान्, परन्तु तस्य परिणामः प्रतिकूलः आसीत्, तस्य स्थाने दीर्घकालीनयुद्धस्य दुर्गतिम् अस्थापयत् ।

रूसस्य मुख्या समस्या सामरिकदुर्विचारे एव अस्ति । ते युक्रेनस्य प्रतिरोधं न्यूनीकृतवन्तः, पाश्चात्त्यदेशाः युक्रेनदेशाय एतादृशं प्रबलं समर्थनं दातुं शक्नुवन्ति इति न अपेक्षितवन्तः ।शत्रुस्य अवमूल्यनं सैन्यरणनीतिज्ञानाम् कृते वर्ज्यम् अस्ति ।रूसदेशः पुनः इतिहासस्य त्रुटयः स्पष्टतया पुनरावृत्तिं कुर्वन् अस्ति। यथा कथ्यते यत् भवन्तः असज्जं युद्धं न कुर्वन्ति रूसः अस्मिन् समये पूर्णतया सज्जः नास्ति इति स्पष्टम्।

सैन्यदृष्ट्या रूसीसेनायाः प्रदर्शनं सन्तोषजनकं नासीत् । तथाकथितस्य "विश्वस्य द्वितीयसैन्यशक्तेः" यथार्थमुखेन बाह्यजगत् दृष्टवान् । यदा कदा जनान् भयभीतान् कर्तुं परमाणुशस्त्राणां प्रयोगस्य अतिरिक्तं रूसदेशःपारम्परिकं सैन्यबलं वस्तुतः पर्याप्तं नास्ति।अस्मिन् संघर्षे रूसीसेनायाः महती हानिः, गम्भीरं उपकरणक्षतिः, न्यूनमनोबलं च अभवत् ।