समाचारं

एकलक्षं रूसीसैनिकाः लालसेनाग्रामे पातितवन्तः, युक्रेनदेशस्य अन्तिमा रक्षापङ्क्तिः च पतिता? नाटो-सङ्घस्य कार्याणि महत्त्वपूर्णानि सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः परस्परं राजधानीषु बम-प्रहारः कृतः, रूसीसेना च स्पष्टतया श्रेष्ठा आसीत्, "लालसेनाग्रामे" इति नाटो-देशाः अस्मिन् प्रमुखे स्थाने उष्णतां प्राप्तुं आरब्धवन्तः द्वंद।

अधुना रूस-युक्रेनयोः मध्ये द्वन्द्वस्य तीव्रता पुनः उच्चस्तरं प्राप्तवती अस्ति यत् रूस-युक्रेन-देशयोः परस्परं राजधानी-प्रदर्शनेषु आक्रमणं कर्तुं चितवन्तौ यद्यपि तया बहु क्षतिः न अभवत् तथापि तत् अपमानैः परिपूर्णम् आसीत्

विशेषतः रूसस्य कृते, यः संघर्षे एकः शक्तिशाली दलः अस्ति, मास्को-नगरस्य निष्क्रिय-बम-प्रहारेन तस्य वायु-रक्षा-क्षमतायां दृढतया प्रश्नः उत्पन्नः अस्ति ।

[रूस-युक्रेन-देशयोः एकस्मिन् समये एव संघर्षः प्रचलति] ।

स्वक्षमतां सिद्धयितुं इव रूसदेशः अग्रपङ्क्तौ आक्रमणं वर्धितवान्, ततः युक्रेनसेनायाः महत्त्वपूर्णः दुर्गः लालसेनाग्रामः युद्धक्षेत्रस्य केन्द्रबिन्दुः अभवत्

युक्रेनदेशस्य महत्त्वपूर्णं परिवहनकेन्द्रम् अस्ति यदि एतत् क्षेत्रं नियन्त्रणं कर्तुं शक्यते तर्हि रूस-युक्रेनयोः संघर्षे महत् परिवर्तनं आनयिष्यति अतः रूसीसेना अत्र घोरप्रतिरोधस्य सामनां कृतवती, केचन पाश्चात्त्यदेशाः अपि निश्चलतया उपविष्टुं न शक्तवन्तः .