समाचारं

"धावतु, एल्क" एल्क इव स्वतन्त्रः शूरः च भवतु, आशां प्रेम च प्रति धावतु

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अहं वृद्धः भवति तथा तथा अधिकाधिकं उष्णं चिकित्सां च चलच्चित्रं द्रष्टुं रोचते। "रन, एल्क्" इति ५ सितम्बर् दिनाङ्के प्रदर्शितं "प्रेम-मोचनयोः" विषये चिकित्सा-चलच्चित्रम् अस्ति ।

"रन, एल्क्" इत्यस्मिन् नायिका लियू सिन्रु (झेङ्ग यिंग्क्सियन इत्यनेन अभिनीता) एकः बालिका अस्ति, सा गम्भीर "आघातकारी तनावविकार" इत्यनेन पीडिता अस्ति, सा स्वनेत्रेण स्वपितुः कारदुर्घटनायाः साक्षी अभवत्, उत्तेजितः च अभवत् तदनन्तरं सा बालिका स्वं निमील्य बाह्यजगत् सह संवादं कर्तुं न अस्वीकृतवती । मातुः सह तस्याः सम्बन्धः क्षीणः भवति, तस्याः माता तस्याः आदरं न करोति इति सर्वदा मन्यते ।

यावत् सा संयोगेन ग्रीष्मकालीनशिबिरे प्रियं प्रियं च याङ्ग्त्ज़े एल्क् इत्यनेन सह मिलितवती, तस्याः हृदयं च पूर्णतया स्वस्थं जातम्, सा क्रमेण दुःखदं अतीतात् बहिः आगत्य आत्मविश्वासयुक्ता, सूर्य्यस्य, उष्णं, दृढनिश्चया च बालिका अभवत् लियू सिन्रु इत्यस्याः मोचनयात्रा तस्याः परितः जनानां साहाय्यात्, तथैव परिचर्याशीलानाम् अपरिचितानाम् साहाय्यात् च पृथक् कर्तुं न शक्यते ।

"रन, एल्क्" प्रथमं पारिवारिकं चलच्चित्रं यस्मिन् एल्क् महत्त्वपूर्णां भूमिकां निर्वहति चलच्चित्रस्य कास्टिंग् सफलम् अभवत्, तथा च लियू सिन्रु इत्यस्य अभिनयस्य भूमिकां निर्वहन् युवा अभिनेता अतीव स्वाभाविकः अस्ति । बालकान् बाल्यरूपेण कार्यं कर्तुं त्यक्तुं स्वाभाविकं वस्तु अस्ति। बाल्यकालः सुखदः समयः अस्ति, परन्तु लियू सिन्रु इत्यस्य कृते सः भग्नः अस्ति । यदा यदा सा एतत् पूर्वघटनाम् स्मरति स्म तदा तदा सा अत्यन्तं भंगुरं, असहजं च अनुभवति स्म ।