समाचारं

"snow maze" इत्यस्य प्रीमियरं भवति, एतत् एकं मजेदारं मादकद्रव्यविरोधी नाटकम् अस्ति, तुल्यकालिकरूपेण विकृतम्, तथा च झाङ्ग यिमौ इत्यस्य समर्थनं सीमितम् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के सायं टीवी-माला "snow maze" इति youku episode 5 इत्यत्र प्रारब्धम्, आधिकारिकतया प्रीमियर-मोड् आरब्धम् । अस्मिन् टीवी-श्रृङ्खले हुआङ्ग जिंग्यु, झाङ्ग यू इत्यादयः अभिनेतारः अभिनयन्ति, १९९० तमे दशके पूर्वोत्तरचीनदेशे मादकद्रव्यविरोधि-कथां च कथयति । वर्तमानकाले ऑनलाइन-रूपेण कतिपयानां प्रकरणानाम् कथानकानाम् आधारेण एषा टीवी-श्रृङ्खला यथार्थमार्गं ग्रहीतुं इच्छति, परन्तु तस्याः क्षमता पर्याप्तं उत्तमः नास्ति तथा च यथार्थवादस्य स्तरः अपर्याप्तः अस्ति अन्ते अनेकेषां नित्यकथानां कारणात् टीवी-श्रृङ्खला कर्तुं शक्नोति केवलं शीतलनाटकत्वस्य धारायाम् एव भटकन्ति निर्देशकस्य झाङ्ग यिमौ इत्यस्य पर्यवेक्षणं समर्थनं च तुल्यकालिकरूपेण सीमितम् अस्ति।

इयं टीवी-श्रृङ्खला द्वौ प्रमुखौ प्रकारौ अनुसरणं कर्तुं प्रयतते - एकः विशिष्टः क्षेत्रीयपृष्ठभूमिः, एकः विशिष्टः समयपृष्ठभूमिः च । अतः स्पष्टेन अर्थेन आरभ्यते, प्रेक्षकान् कथयति यत् क्षेत्रीयपृष्ठभूमिः पूर्वोत्तरचीनदेशः, समयपृष्ठभूमिः च १९९० तमे दशके इति। एतौ "प्रतिरूपौ" नाटके बहुवारं लेबलयुक्तेन प्रतीकात्मकरूपेण च दृश्यन्ते । स्पष्टतया, शो इत्यस्य पटकथालेखकः, निर्देशकः, निर्माता च सर्वे आपराधिक-अनुसन्धान-नाटकेषु यथार्थमार्गं ग्रहीतुं महत्त्वं जानन्ति ।

परन्तु द्वयोः आदर्शयोः सम्मानः केवलं लेबलिंग्, प्रतीकात्मकव्यञ्जनं च न भवति, अपितु अधिकस्तरयोः यथार्थतायाः आवश्यकता वर्तते । अन्येषु शब्देषु, यदि लेबलयुक्ता प्रतीकात्मका च सामग्री अपसारिता भवति तर्हि नाटकं प्रेक्षकाणां कृते कथा कुत्र कदा च अभवत् इति आविष्कारं कर्तुं शक्नोति वा? यदि शक्नोति तर्हि एषा टीवी-माला सफला अस्ति। यदि न, तर्हि एषा टीवी-माला सापेक्षिकरूपेण असफलता अस्ति। एतस्य मानकस्य उपयोगेन बहवः उत्तमाः चलच्चित्राः उद्भूताः, अपि च नीचगुणवत्तायाः बहवः टीवी-मालाः अपि प्रादुर्भूताः ।