समाचारं

“अमेरिकादेशः एतादृशीं व्यवस्थां प्रदातुं प्रवृत्तः अस्ति या रूसस्य दृढतमं रक्षाव्यवस्थां भङ्गयितुं शक्नोति।”

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अधिकारिणः अवदन् यत् युक्रेन-देशेन सह युक्रेन-देशेन सह दीर्घदूर-पर्यन्तं क्रूज-क्षेपणास्त्रं प्रदातुं अमेरिका-देशः सम्झौतां कर्तुं समीपे अस्ति, ये रूस-देशस्य गभीरं गन्तुं शक्नुवन्ति, परन्तु कीव-देशेन कतिपयान् मासान् अपि प्रतीक्षितुम् आवश्यकं भवेत् यतः अमेरिकादेशेन तान्त्रिकविषयाणां श्रृङ्खलायाः समाधानस्य आवश्यकता वर्तते। अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् यूक्रेन-सेनायाः सूचीयां विद्यमानस्य कस्यापि स्टैण्ड-ऑफ-शस्त्रस्य अपेक्षया jassm-क्षेपणास्त्रं अधिकं उन्नतम् अस्ति, रूसस्य सर्वाधिकशक्तिशालिनः रक्षा-व्यवस्थां च प्रविष्टुं शक्नोति

एफ-१६ युद्धविमानं jassm क्षेपणास्त्रं वहति

अमेरिकादेशः अस्मिन् शरदऋतौ घोषयिष्यति यत् सः युक्रेनदेशं प्रति सैन्यसहायतापैकेजे संयुक्तवायुपृष्ठ-स्टैण्डोफ्-क्षेपणास्त्रं (jassm) समावेशयिष्यति इति त्रयः स्रोताः अवदन्, परन्तु अन्तिमनिर्णयः अद्यापि न कृतः। अधिकारिणः अवदन् यत् युक्रेनदेशाय jassm-क्षेपणास्त्र-प्रदानेन द्वन्द्वस्य सामरिक-परिदृश्यं महत्त्वपूर्णतया परिवर्तयितुं शक्यते यतोहि एतेन रूसस्य अधिकानि क्षेत्राणि युक्रेन-सटीक-निर्देशित-गोलाबारूदानां परिधिमध्ये स्थापितानि भविष्यन्ति, यत् अमेरिकी-सर्वकारस्य चिन्ताजनकः अपि महत्त्वपूर्णः विषयः अस्ति

सैन्यविश्लेषकाः मन्यन्ते यत् jassm क्षेपणास्त्रं - यस्य चोरीगुणाः सन्ति तथा च युक्रेनस्य वर्तमानसूचीयां अधिकांशसदृशक्षेपणास्त्राणाम् अपेक्षया दीर्घपरिधिः अस्ति - रूसदेशं स्वस्य सैन्यमञ्चनक्षेत्राणि, आपूर्तिनिक्षेपस्थानानि च शतशः मीलपर्यन्तं पृष्ठतः धकेलितुं बाध्यं कर्तुं शक्नोति। एतेन रूसस्य आक्रामककार्यक्रमं स्थापयितुं क्षमता भृशं दुर्बलं भविष्यति तथा च सम्भाव्यतया युक्रेनदेशं सामरिकं लाभं प्राप्स्यति। यदि युक्रेनदेशस्य रूसदेशस्य उत्तरसीमायाः समीपे स्थितात् स्थानात् प्रक्षेपितं भवति तर्हि रूसदेशस्य वोरोनेज्, ब्रायन्स्क् इत्यादिषु दूरस्थेषु सैन्यसुविधासु प्रक्षेपणं कर्तुं शक्नोति यदि दक्षिणमोर्चायां प्रक्षेपणं भवति तर्हि क्रीमियादेशस्य विमानस्थानकेषु अथवा नौसैनिकसुविधासु प्रक्षेपणं कर्तुं शक्नोति

सम्प्रति युक्रेन-वायुसेनायाः युद्धविमानेषु केवलं f-16-विमानेषु jassm-क्षेपणास्त्र-प्रक्षेपणस्य क्षमता अस्ति, प्रत्येकं २ क्रूज-क्षेपणास्त्रं वहितुं शक्नोति अमेरिकी-अधिकारिणा उक्तं यत् युक्रेनदेशः स्वस्य अपाश्चात्य-युद्धविमानानाम् jassm-क्षेपणास्त्र-प्रक्षेपणस्य क्षमतां सज्जीकर्तुं कार्यं कुर्वन् अस्ति । पुरातनस्य jassm क्षेपणास्त्रस्य व्याप्तिः प्रायः २३० माइलपर्यन्तं भवति (केचन स्रोताः वदन्ति यत् अस्य परिधिः ३३० माइलपर्यन्तं भवति) । क्षेपणास्त्रं भूमौ समीपे अपि उड्डीयेतुं शक्नोति, वायुरक्षाव्यवस्थां परिहरितुं च प्रोग्रामं कर्तुं शक्यते । तदतिरिक्तं ५०० माइलात् अधिकं व्याप्तियुक्तस्य jassm-क्षेपणास्त्रस्य विस्तारित-परिधि-संस्करणम् अस्ति ।

अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् युक्रेन-सेनायाः सूचीयां विद्यमानस्य कस्यापि स्टैण्ड-ऑफ-शस्त्रस्य अपेक्षया jassm-क्षेपणास्त्रं अधिकं उन्नतम् अस्ति तथा च रूसस्य सर्वाधिकशक्तिशालिनः रक्षा-व्यवस्थां भङ्गयितुं शक्नोति, अमेरिकी-सर्वकारे च एतत् शस्त्रं निरन्तरं प्रदातुं क्षमता अस्ति अमेरिकीसैन्यस्य सूचीयां सहस्राणि jassm-क्षेपणानि सन्ति, अमेरिकीसैन्य-औद्योगिककम्पनयः अद्यापि अस्य प्रकारस्य क्षेपणास्त्रस्य नवीनतमं संस्करणं सामूहिकरूपेण उत्पादयन्ति

अमेरिकीमाध्यमेषु अपि उक्तं यत् विस्तारिता-परिधिः sram (agm-84h/k) क्रूज-क्षेपणास्त्रः अपि युक्रेन-देशाय प्रदत्तः अन्यः विकल्पः भवितुम् अर्हति ।


प्रूफरीडिंग |

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु