समाचारं

रूसी आक्रमणेन ३०० तः अधिकाः जनाः मृताः, युक्रेनदेशः पश्चिमेभ्यः "देशभक्तानाम्" सहायतां कर्तुं आह्वयत्丨hot topics analysis इति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य ३ दिनाङ्के युक्रेनदेशस्य पोल्टावा-प्रदेशस्य राजधानी पोल्टावा-नगरे "भयानकदिनम्" अभवत् ।

स्थानीयमाध्यमानां समाचारानुसारं पोल्टावा-नगरं उत्तरदिशि रूसी-युक्रेन-सीमायाः प्रायः १२० किलोमीटर् दूरे, पूर्वदिशि डोन्बास्-क्षेत्रे रूसी-युक्रेन-अग्ररेखायाः प्रायः २३० किलोमीटर् दूरे च अस्ति यदा पूर्णरूपेण रूसी-युक्रेन-युद्धं प्रारब्धम् तदा आरभ्य पोल्टावा-नगरं रूस-देशेन बहुधा आक्रमितेषु लक्ष्येषु अन्यतमम् अस्ति ।

तृतीये दिने आक्रमणस्य विषये रूसीसैन्येन उक्तं यत् तस्मिन् दिने रूसीसेनाद्वारा प्रक्षेपितौ "इस्काण्डर्-एम" क्षेपणास्त्रद्वयं पोल्टावानगरस्य उज्बेकसैन्यप्रशिक्षणकेन्द्रे आहतवान्, यत्र सशस्त्रसेनानां मध्ये ३०० तः अधिकाः उज्बेकसैनिकाः मृताः पक्षः, विदेशीयसैन्यप्रशिक्षकाः सहितम्।

"इस्काण्डर्-एम" इति क्षेपणास्त्रं रूसीदेशस्य अल्पदूरपर्यन्तं क्षेपणास्त्रं यस्य अवरुद्धप्रणालीं भङ्गयितुं प्रबलक्षमता अस्ति ।

तस्मिन् दिने सैन्यसञ्चारमहाविद्यालये आक्रमणं कृतम् इति युक्रेनदेशस्य मीडिया-माध्यमेषु उक्तम् । तस्मिन् समये बहवः छात्राः वायुरक्षायाः सायरनं श्रुत्वा तत्क्षणमेव समीपस्थं वायुरक्षाबङ्करं प्रति धावितवन्तः, परन्तु समये एव तत् कर्तुं असफलाः अभवन्, यस्य परिणामेण गम्भीराः क्षतिः अभवत्

तस्याः रात्रौ ज़ेलेन्स्की इत्यनेन विडियोभाषणे पुष्टिः कृता यत् अस्मिन् आक्रमणे न्यूनातिन्यूनं ५१ जनाः मृताः, अन्ये २७१ जनाः घातिताः च । क्षतिग्रस्तभवनानां मलिनमण्डपस्य अधः जनाः अपि फसन्ति ।

स्थानीयाधिकारिणः अवदन् यत् अयं मंगलवासरः (तृतीयः) पोल्टावायाः कृते "भयानकः दिवसः" आसीत् ।

युक्रेन-सर्वकारः सैन्यं च मन्यते यत् अस्मिन् आक्रमणे एतादृशी महती हानिः अभवत् इति मुख्यकारणं युक्रेनस्य वायुरक्षाक्षमता अपर्याप्तः अस्ति, वायुरक्षाव्यवस्था अपर्याप्तः च अस्ति

युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन उक्तं यत् रूसदेशः अधिकवारं एतादृशान् आक्रमणान् करिष्यति, अतः अधिकाधिकं उन्नतवायुरक्षाव्यवस्थानां कृते युक्रेनदेशस्य पाश्चात्यसाहाय्यस्य तत्काल आवश्यकता वर्तते।

कुलेबा अवदत् यत्, "एकमात्रः उपायः अस्ति यत् पैट्रियट् वायुरक्षाव्यवस्था अथवा एस्टोर् वायुरक्षाव्यवस्था भवतु।" पैट्रियट्-प्रणाली, एस्टोर्-प्रणाली च द्वौ अपि वायुरक्षा-प्रणाली स्तः ये बैलिस्टिक-क्षेपणास्त्रं अवरुद्धुं शक्नुवन्ति । "देशभक्त" इति अमेरिकादेशेन विकसितम्, "एस्टर" इति चलच्चित्रं फ्रान्स्-इटली-देशयोः संयुक्तरूपेण विकसितम् । यतः १९९१ तमे वर्षे खाड़ीयुद्धात् परं "देशभक्त" इत्यस्य प्रयोगः बहुधा भवति, अतः "एस्टर" इत्यस्मात् अपेक्षया इदं बहु प्रसिद्धम् अस्ति ।

युक्रेनदेशः पश्चिमदेशं अधिकाधिक "देशभक्तानाम्" सहायतां कर्तुं आह्वयति, परन्तु पश्चिमदेशः संकोचम् अनुभवति । एकं रूसदेशस्य क्रोधस्य भयम्, अपरं च “देशभक्तानाम्” आपूर्तिः माङ्गं अतिक्रमति इति ।

युद्धस्य क्षय-पदे प्रविष्टस्य अनन्तरं रूसस्य रणनीतिः आसीत् यत् युक्रेन-देशस्य उपभोगस्य आशायां क्षेपणास्त्र-ड्रोन्-आक्रमण-सहितस्य वायु-श्रेष्ठतायाः उपरि अवलम्बनं करणीयम् अतः यदा पश्चिमः युक्रेन-देशस्य युद्धविमानानाम्, वायु-रक्षा-व्यवस्थानां च सहायतां करोति स्म, तदा तेषां परीक्षणं करिष्यति स्म रूसस्य प्रतिक्रिया, ततः क्रमेण सीमां धक्कायति।

तदतिरिक्तं वास्तविकयुद्धे उत्तमप्रदर्शनस्य कारणात् "देशभक्तः" शस्त्रविपण्ये अतीव लोकप्रियः अस्ति । केचन विश्लेषकाः वदन्ति यत् सम्प्रति कतिपयेषु देशेषु "निष्क्रिय" देशभक्तव्यवस्थाः सन्ति ।

कठिनसमन्वयस्य अनन्तरं अमेरिकादेशः तस्य पाश्चात्यसहयोगिनः च युक्रेनदेशं प्रति वितरितुं देशभक्तवायुरक्षाप्रणालीद्वयं "मुक्तं" कृतवन्तः, एकं संयुक्तराज्यसंस्थायाः प्रदत्तं, अपरं जर्मनी-नेदरलैण्ड्-देशयोः संयुक्तरूपेण प्रदत्तम् रोमानियादेशे अपि अद्यैव उक्तं यत् सः देशभक्तं वायुरक्षाव्यवस्थां युक्रेनदेशं प्रति स्थानान्तरयिष्यति।

परन्तु रूसीवायुप्रहारस्य प्रतिक्रियायै युक्रेनदेशे न्यूनातिन्यूनं सप्त पैट्रियट् वायुरक्षाप्रणालीनां आवश्यकता वर्तते इति ज़ेलेन्स्की इत्यनेन उक्तम्। परन्तु एतत् लक्ष्यं कठिनं भवेत् ।

text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन