समाचारं

तुर्किये इत्यस्य सत्ताधारी दलेन पुष्टिः कृता यत् सः आधिकारिकतया ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतवान् अस्ति : प्रासंगिकप्रक्रिया प्रचलति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] सितम्बरमासस्य ३ दिनाङ्के स्थानीयसमये "मध्यपूर्वनिरीक्षक" वेबसाइट् (al-monitor) तथा agence france-presse इत्येतयोः समाचारानुसारं तुर्कीदेशस्य सत्ताधारी न्यायविकासपक्षेण तस्मिन् एव दिने तुर्कीदेशस्य पुष्टिः कृता ब्रिक्सदेशेषु सम्मिलितुं आधिकारिकतया आवेदनं कृतवान् आसीत् ।

"अस्माकं राष्ट्रपतिना बहुवारं उक्तं यत् तुर्की सर्वेषु महत्त्वपूर्णेषु मञ्चेषु भागं ग्रहीतुं इच्छति तथा च वयं ब्रिक्स-सङ्घस्य सदस्यः भवितुम् इच्छामः न्याय-विकास-पक्षस्य प्रवक्ता ओमेर सेलिकः अवदत् यत् "अस्मिन् विषये अस्माकं भूमिका आवश्यकताः स्पष्टाः सन्ति तथा च प्रक्रिया अस्मिन् ढाञ्चे प्रचलति" इति उक्तवान्, आवेदनेन अद्यापि किमपि ठोसफलं न प्राप्तम् इति च अवदत् । “यदि ब्रिक्सदेशेभ्यः सदस्यतायाः विषये किमपि मूल्याङ्कनं निर्णयः वा भवति तर्हि वयं सर्वैः सह साझां करिष्यामः।”

अमेरिकी-आधारितेन "मध्यपूर्व-निरीक्षणेन" तुर्की-देशस्य सत्ताधारी-दलस्य प्रवक्तुः टिप्पण्याः ब्लूमबर्ग्-संस्थायाः पूर्व-प्रतिवेदनस्य प्रतिक्रियारूपेण इति दर्शितम् एजेन्सी फ्रान्स-प्रेस् इत्यनेन उक्तं यत् यदि स्वीकृतं भवति तर्हि तुर्की ब्रिक्सदेशेषु प्रथमः नाटो सदस्यः भविष्यति, तथा च ब्रिक्ससमूहः पाश्चात्यनेतृत्वेन वैश्विकव्यवस्थायाः जाँचं सन्तुलनं च कर्तुं महत्त्वपूर्णं बलं गण्यते।

पूर्वं ब्लूमबर्ग् इत्यनेन स्थानीयसमये सेप्टेम्बर्-मासस्य द्वितीये दिने सूचना दत्ता, türkiye इत्यनेन brics सहकार्यतन्त्रे सम्मिलितुं आधिकारिकतया आवेदनं कृतम् अस्ति । तुर्किये पारम्परिकपाश्चात्यसहयोगिनः त्यक्त्वा स्वस्य वैश्विकप्रभावं वर्धयन् नूतनानां साझेदारीनिर्माणस्य आशास्ति ।

विषये परिचिताः जनाः अवदन् यत् तुर्कीदेशस्य नूतनाः कूटनीतिकप्रयत्नाः नाटोसदस्यत्वेन स्वस्य दायित्वं निर्वहणस्य तस्य दृष्टिं प्रतिबिम्बयन्ति तथा च बहुध्रुवीयविश्वस्य सर्वैः पक्षैः सह सहकारीसम्बन्धं निर्मातुं अपि। ते अपि अवदन् यत् तुर्की-देशः कतिपयेभ्यः मासेभ्यः पूर्वं ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं आवेदनपत्रं प्रदत्तवान् यत् "तुर्की-सर्वकारस्य मतं यत् भू-राजनैतिक-गुरुत्वाकर्षणकेन्द्रं विकसित-अर्थव्यवस्थाभ्यः दूरं गच्छति" इति ।

तेषां मते दशकैः यूरोपीयसङ्घस्य सदस्यतायाः प्रयासे तुर्कीदेशः पुनः पुनः विघ्नाभिः कुण्ठितः अस्ति । तदतिरिक्तं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं तुर्की-देशेन रूस-देशेन सह निकटसम्बन्धः स्थापितः, येन किञ्चित्पर्यन्तं अन्यैः नाटो-सदस्यैः सह असहमतिः अभवत्

तुर्कीदेशस्य मतं यत् ब्रिक्स्-सङ्घस्य सदस्यत्वेन चीन-रूस-देशयोः सह आर्थिकसहकार्यं सुदृढं कर्तुं शक्यते, यूरोपीयसङ्घस्य एशिया-देशस्य च व्यापारमार्गरूपेण कार्यं कर्तुं शक्यते । विषये परिचिताः जनाः अवदन् यत् तुर्किए रूसस्य मध्य एशियायाः च प्राकृतिकवायुनिर्यातकेन्द्रं भवितुम् आशास्ति।

समाचारानुसारं तुर्कीराष्ट्रपतिः एर्दोगान् अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये भाषणे बोधयति यत्, “यदि तुर्कीदेशः पूर्वपश्चिमयोः सह एकस्मिन् समये सम्बन्धं विकसयति तर्हि सः एकः शक्तिशाली आदरणीयः देशः भवितुम् अर्हति अन्यः कोऽपि मार्गः it will तुर्कीदेशस्य लाभं न आनयिष्यति, केवलं तुर्कीदेशस्य हानिः एव भविष्यति” इति ।

एर्दोगान् प्रथमवारं २०१८ तमे वर्षे दक्षिण आफ्रिकादेशे ब्रिक्स्-शिखरसम्मेलने भागं गृहीत्वा तुर्की-देशस्य ब्रिक्स-सङ्गठने सम्मिलितुं इच्छां प्रकटितवान्, परन्तु पश्चात् एषः विषयः स्थगितः ।

अस्मिन् वर्षे आरम्भे तुर्किए इत्यनेन "ब्रिक्स-सङ्गठने सम्मिलितं" इति प्रमुखराष्ट्रीयरणनीतिकयोजनारूपेण सूचीकृत्य निर्णयः कृतः । अस्मिन् वर्षे जूनमासे चीनदेशस्य भ्रमणकाले तुर्कीदेशस्य विदेशमन्त्री फिदानः अवदत् यत् तुर्कीदेशः ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं आशास्ति, यत् तुर्कीदेशस्य यूरोपीयसङ्घस्य सदस्यतायाः "उत्तमः विकल्पः" अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् समये प्रतिक्रियाम् अददात् यत् रूसः तुर्कीदेशस्य ब्रिक्स-सदस्यतायाः स्वागतं करोति, अयं विषयः अग्रिमस्य ब्रिक्स-शिखरसम्मेलनस्य कार्यसूचौ समाविष्टः भविष्यति इति

एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उल्लेखितम् यत् एर्दोगान् अस्मिन् वर्षे जूनमासे अवदत् यत् ब्रिक्स्-सङ्घस्य सदस्यता अन्यसङ्गठनेषु सम्मिलितस्य विकल्पः इति सः न मन्यते, तुर्कीदेशः अद्यापि यूरोपीयसङ्घस्य उम्मीदवारदेशत्वेन स्वस्य स्थितिं धारयति इति। समाचारानुसारं २००५ तमे वर्षे आरब्धा तुर्कीदेशस्य यूरोपीयसङ्घस्य सदस्यतायाः विषये वार्तायां २०१६ तमे वर्षे तुर्कीदेशे विपक्षसमूहेन तख्तापलटस्य अनन्तरं प्रगतिः न अभवत्

"मध्यपूर्वनिरीक्षणेन" उक्तं यत् यदा तुर्कीदेशः औपचारिकरूपेण ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं स्वस्य आवेदनं प्रस्तौति स्म तदा अङ्कारा यूरोपीयसङ्घस्य विषये अधिकाधिकं असन्तुष्टः आसीत्, व्यापारस्य विविधतां कर्तुं च प्रयतते स्म, अतः यूरोपीयसङ्घस्य बहिः विकल्पानां अध्ययनं कृतवान्

सार्वजनिकसूचनाः दर्शयति यत् ब्रिक्स-सहकार्यतन्त्रं २००६ तमे वर्षे आरब्धम् अस्ति, तत्र चीन, रूस, भारत, ब्राजील्, दक्षिणाफ्रिका च सन्ति । अनुमानं भवति यत् अधुना यावत् ब्रिक्स-सङ्घस्य पञ्चानां संस्थापकसदस्यानां कुल-आर्थिक-उत्पादनं विश्वस्य कुलस्य प्रायः ३१.५% भागं भवति, यत् अमेरिका-देशस्य नेतृत्वे g7-सङ्घं अतिक्रान्तवान्, यस्य भागः प्रायः ३०.७% यावत् स्थगितः अस्ति

अन्तिमेषु वर्षेषु ब्रिक्सदेशानां अन्तर्राष्ट्रीयप्रभावः निरन्तरं वर्धमानः अस्ति । अस्मिन् वर्षे जनवरीमासे प्रथमे दिने सऊदी अरब, मिस्र, संयुक्त अरब अमीरात्, इरान्, इथियोपिया च पूर्णसदस्याः अभवन्, तदा ब्रिक्स् सदस्यराज्यानां संख्या ५ तः १० यावत् वर्धिता

रूसी उपग्रहसमाचारसंस्थायाः सूचितं यत् एतेषां नूतनानां सदस्यराज्यानां योजनेन ब्रिक्ससमूहः आफ्रिका, मध्यपूर्वं, फारसखाते च स्वस्य प्रभावस्य विस्तारं कर्तुं समर्थः अभवत्। समग्रतया विस्तारितस्य ब्रिक्स-समूहस्य कुलजनसंख्या प्रायः ३.५ अर्बं भवति, यत् विश्वस्य जनसंख्यायाः ४५% भागः अस्ति । विस्तारस्य अनन्तरं वैश्विक-अर्थव्यवस्थायां ब्रिक्स-देशानां भागः प्रायः ३७% यावत् वर्धितः, यः जी-७, यूरोपीयसङ्घं (१४.५%) च अतिक्रान्तवान् अस्मिन् वर्षे जनवरीमासे प्रकाशितस्य ब्रिक्स-धन-प्रतिवेदनस्य अनुसारं ब्रिक्स-समूहस्य सम्प्रति कुलनिवेशयोग्यधनं ४५ खरब-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति, वर्तमानकाले च विश्वस्य कच्चे तैलस्य प्रायः ४४% उत्पादनं करोति

ब्लूमबर्ग् इत्यनेन पूर्वं ज्ञापितं यत् एतेन विस्तारेण उदयमानदेशानां ब्रिक्स-समूहस्य विकासः वर्धितः, ब्रिक्स-परिवारे सम्मिलितुं इच्छन्तः देशाः अपि वर्धन्ते टीवी ब्रिक्स इत्यस्य अनुसारं रूसीसङ्घपरिषद् इत्यनेन पूर्वं उक्तं यत् विश्वस्य विभिन्नक्षेत्रेभ्यः ४० देशाः ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं सज्जाः सन्ति । "रूस टुडे" (rt) इत्यनेन उक्तं यत् वेनेजुएला, थाईलैण्ड्, सेनेगल, क्यूबा, ​​कजाकिस्तान, बेलारूस, बहरीन्, पाकिस्तानदेशाः सर्वेऽपि औपचारिकरूपेण आवेदनपत्राणि प्रदत्तवन्तः।

अस्मिन् वर्षे जनवरीमासे प्रथमदिनात् आरभ्य रूसदेशः ब्रिक्स-सङ्घस्य परिवर्तनशील-अध्यक्षपदं धारयति । परन्तु यतः नूतनसदस्यराज्येषु ब्रिक्सदेशानां संख्या दुगुणा अभवत्, अतः रूसस्य विदेशमन्त्री लावरोवः अस्मिन् वर्षे जूनमासे प्रकटितवान् यत् ब्रिक्सदेशैः निर्णयार्थं "अतिबहुमतेन" मतदानं कृतम्, "नवसदस्यराज्यानां सदस्यतां 'पचयितुं'।" तदतिरिक्तं पूर्णसदस्यतायाः कृते एकं सोपानरूपेण ब्रिक्स-साझेदारदेशानां श्रेणीनां सूची अपि निर्मितं भविष्यति ।

ब्राजीलस्य राष्ट्रपतिः लूला अस्मिन् वर्षे जुलैमासे अवदत् यत् सदस्यताविस्तारसम्बद्धेषु विषयेषु अक्टोबर्मासे कजाकिस्ताने ब्रिक्स-शिखरसम्मेलने चर्चा भविष्यति। २०२४ तमस्य वर्षस्य ब्रिक्स-नेतृणां समागमः रूस-देशस्य कजान्-नगरे अक्टोबर्-मासस्य २२ तः २४ पर्यन्तं भविष्यति ।ब्रिक्स-सङ्घस्य विस्तारस्य अनन्तरं एतत् प्रथमं शिखरसम्मेलनं भविष्यति ।

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् ब्रिक्ससहकार्यस्य भाविविकासे विश्वासेन परिपूर्णः अस्ति। १८ वर्षाणां विकासस्य अनन्तरं ब्रिक्स-सहकार-तन्त्रं अधिकाधिकं समन्वयात्मकं, अधिकाधिकं प्रभावशालिनं च जातम्, अन्तर्राष्ट्रीय-कार्येषु सकारात्मकं, स्थिरं, उत्तमं च बलं जातम् ब्रिक्स्-सङ्घस्य विस्तारः १० सदस्यराज्येषु अभवत्, यत् ब्रिक्स-सहकार्यस्य भविष्यं उज्ज्वलं वर्तते इति पूर्णतया दर्शयति । ब्रिक्स-देशैः स्वसदस्यताविस्तारस्य निर्णयः प्रासंगिकदेशानां अनुरोधेन कृतः, यत् उदयमानबाजाराणां विकासशीलदेशानां च सामान्याभिलाषैः सह सङ्गतम् अस्ति, तथा च विश्वबहुध्रुवीयतायाः ऐतिहासिकप्रवृत्तेः अनुरूपं वर्तते निरन्तरं नूतनानि परिणामानि प्राप्तुं "greater brics cooperation" इत्यस्य प्रचारार्थं .

सितम्बर्-मासस्य ३ दिनाङ्के विदेशीयमाध्यमानां प्रश्नानाम् उत्तरे यत् तुर्की-देशेन ब्रिक्स-सङ्गठने सम्मिलितुं औपचारिकं आवेदनपत्रं प्रदत्तम् इति चीन-विदेशमन्त्रालयस्य प्रवक्ता माओ-निङ्ग् इत्यनेन उक्तं यत् ब्रिक्स्-संस्था उदयमान-बाजार-देशानां विकासशील-देशानां च सहकार्यस्य महत्त्वपूर्णं मञ्चम् अस्ति चीनदेशः अन्यैः ब्रिक्सदेशैः सह कार्यं कर्तुं इच्छुकः अस्ति यत् ब्रिक्स्-भावनायाः मुक्तता, समावेशीता, सहकार्यं, विजय-विजयं च निरन्तरं निर्वाहयितुं, ब्रिक्स-सहकार्ये भागं ग्रहीतुं अधिकसमानविचारधारिणां भागिनानां समर्थनं च कर्तुं इच्छति |.

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।