समाचारं

विदेशीयमाध्यमाः : अमेरिकादेशेन अनेके हमास-नेतृणां विरुद्धं "आतङ्कवादी-आक्रमणानां" आरोपाः कृताः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ४ सितम्बर् (सिन्हुआ) विस्तृतविदेशीयमाध्यमानां समाचारानुसारं ३ सितम्बर् दिनाङ्के स्थानीयसमये घोषितस्य अभियोगपत्रस्य अनुसारं अमेरिकीन्यायविभागेन अक्टोबर्मासे आक्रमणस्य सन्दर्भे बहुविधप्यालेस्टिनी इस्लामिकप्रतिरोधआन्दोलनस्य (हमास) आरोपः कृतः 7, 2023. नेतारः, "आतङ्कवादी आक्रमणानि" इत्यादीनि सम्बद्धानि आरोपाणि कृतवन्तः।

आँकडा-नक्शा : २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के स्थानीयसमये गाजा-पट्टिकायां वायुप्रहारैः आक्रमणं कृतम् ।

सीएनएन तथा न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारम् अस्मिन् आरोपदस्तावेजे प्रतिवादीनां मध्ये हमासस्य नेतारः याह्या सिन्वर, इस्माइल हनीयेह, मोहम्मद अल-मसरी, मरवान ईसा, खालिद मेशाल, अली बरका च कुलसप्त आरोपाः सन्ति, येषु "आतङ्कवादः, षड्यंत्रं च अमेरिकीराष्ट्रीयानाम् हत्या, तथा च सामूहिकविनाशस्य शस्त्राणां प्रयोगस्य षड्यंत्रं यस्य परिणामेण मृत्युः" घटनाः" इत्यादयः ।

अमेरिकीन्यायविभागस्य एकः अधिकारी अपि तस्मिन् दिने अवदत् यत् आरम्भे २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमे दिने आरोपाः दाखिलाः, परन्तु तेषां मुद्रणं कृतम् अस्ति तथापि, “(हमास-पोलिट्ब्यूरो-नेतुः) हनीयेहस्य मृत्योः अनन्तरं, तथा च "हाले एव कृताः" इति एतेषां आरोपानाम् गोपनीयतायाः आवश्यकता नास्ति” इति ।

सीएनएन-संस्थायाः टिप्पणी अस्ति यत् अभियुक्तेषु हमास-नेतृषु त्रयः मृताः सन्ति । यथा पूर्वं ज्ञातं, हमास-संस्थायाः ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्य पोलिट्ब्यूरो-नेता हनीयेहः तस्मिन् दिने प्रातःकाले इरान्-राजधानी-तेहरान-नगरे आक्रमणे मृतः इति

अमेरिकी अभियोजकः अपि अवदत् यत्, "अभियोगस्य तिथौ न्यूनातिन्यूनं ४३ अमेरिकीनागरिकाणां हत्या कृता, १० अमेरिकीनागरिकाः बन्धकरूपेण गृहीताः अथवा अदृश्याः सन्ति" इति

सम्प्रति हमास-सङ्घस्य अस्याः वार्तायाः प्रतिक्रिया नास्ति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-हमास-देशयोः मध्ये सैन्यसङ्घर्षस्य नूतनः दौरः प्रवृत्तः । एतावता अस्मिन् द्वन्द्वपरिक्रमे उभयतः बहुसंख्याकाः मृताः अभवन् ।