समाचारं

युक्रेनदेशस्य मीडिया : सूत्रेषु उक्तं यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य निष्कासनं भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] "यूक्रेनियन प्रवदा" इत्यनेन ३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य सूत्राणां अनुसारं युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य निष्कासनं भविष्यति।

कुलेबा डेटा मानचित्र स्रोत: "यूक्रेनी प्रवदा".

प्रतिवेदनानुसारं कुलेबा इत्यस्य स्थाने कः भविष्यति इति सम्प्रति विचारः क्रियते इति सूत्रेषु उक्तम्। सर्वाधिकं सम्भाव्यते अभ्यर्थी युक्रेनदेशस्य प्रथमः उपविदेशमन्त्री सर्बिगा अस्ति । सूत्रेषु उक्तं यत् युक्रेनसर्वकारः अन्येषां कर्मचारिणां नियुक्तेः निष्कासनस्य च सज्जतां कुर्वन् अस्ति।

"युक्रेनीयप्राव्दा" इत्यनेन उल्लेखितम् यत् युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः कार्ये एव तिष्ठति इति सूचना अस्ति।

प्रेससमयपर्यन्तं युक्रेनदेशात् आधिकारिकपुष्टिः न दृष्टा । उपर्युक्ताः युक्रेन-माध्यमाः कुलेबा-महोदयस्य निष्कासनस्य कारणं प्रतिवेदने न व्याख्यातवन्तः ।

पूर्वं सीसीटीवी-वार्तापत्रानुसारं युक्रेनदेशस्य बहवः अधिकारिणः वेर्खोव्ना-राडा-सङ्घस्य समक्षं स्वस्य त्यागपत्रं प्रदत्तवन्तः । ३ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनस्य सामरिकउद्योगमन्त्री अलेक्जेण्डर् कामिशिन्, न्यायमन्त्री मालिउस्का, स्ट्रेलिका, पारिस्थितिकीप्राकृतिकसंसाधनमन्त्री, राष्ट्रियसम्पत्कोषस्य प्रमुखः कोवालः च युक्रेनस्य सर्वोच्चन्यायालये दा त्यागपत्रस्य आवेदनपत्रं प्रदत्तवान्। युक्रेनस्य वर्खोव्ना राडा इत्यस्य अध्यक्षः स्टीफन्चुक् इत्यनेन उक्तं यत् नवीनतमपूर्णसत्रे आवेदनपत्रेषु विचारः भविष्यति। तदतिरिक्तं "युक्रेनीयप्राव्दा" इत्यनेन उक्तं यत् युक्रेनदेशस्य उपप्रधानमन्त्री स्टीफनिशिना अपि तृतीये दिने युक्रेनस्य वर्खोव्ना राडा इत्यस्मै त्यागपत्रस्य आवेदनपत्रं प्रदत्तवान्।