समाचारं

ज़ेलेन्स्की ट्रुडो इत्यनेन सह आह्वानं करोति : कनाडादेशः आग्रहं करोति यत् रूसविरुद्धं दीर्घकालीनप्रहारस्य अनुमतिं दातुं भागिनानां वकालतम् कुर्वन्तु

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् qi qian] स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन कनाडा-प्रधानमन्त्री ट्रुडो-इत्यनेन सह दूरभाषः कृतः, यत्र कनाडा-देशः अधिकानि वायु-रक्षा-प्रणालीः, बख्रिष्ट-वाहनानि च प्रदातुं, युक्रेन-सेनायाः पाश्चात्य-शस्त्राणां उपयोगाय अधिकृतं कर्तुं च आह्वानं कृतम् सैन्यलक्ष्येषु आक्रमणं कर्तुं रूसदेशे गभीरं आक्रमणं कर्तुं। रायटर्स् तथा "रूस टुडे" (rt) इत्येतयोः समाचारानुसारं तस्मिन् एव दिने युक्रेन-सर्वकारेण महत् परिवर्तनं कृतम्, सामरिक-उद्योगमन्त्री सहितं बहवः मन्त्रिणः राजीनामा दत्तवन्तः

ज़ेलेन्स्की सामाजिकमाध्यमव्यवस्थासु, बखरीवाहनेषु च सन्देशं स्थापितवान् ।

तौ ड्रोन्-यानेषु सहकार्यं कर्तुं अपि केन्द्रितौ इति सः लिखितवान् । तस्मिन् एव काले, २.सः ट्रूडो इत्यस्मै रूसदेशे सैन्यलक्ष्येषु आक्रमणं कर्तुं युक्रेनदेशाय "अधिकारं आवश्यकं साधनं च" दातुं भागिनानां मध्ये स्वस्य वकालतम् अधिकं कर्तुं आग्रहं कृतवान्

कनाडादेशस्य प्रधानमन्त्रिकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् ट्रुडो आह्वानसमये ज़ेलेन्स्की इत्यस्मै अवदत् यत् रूसी आक्रमणेन “वैश्विकैकतां अधिकं सुदृढं भवति” तथा च कनाडा “आगामिषु अन्तर्राष्ट्रीयसङ्गतिषु युक्रेनदेशस्य समर्थनं कर्तुं दृढनिश्चयः अस्ति” इति।

समाचारानुसारं नाटो-सदस्यत्वेन कनाडादेशः विश्वे सर्वाधिकं युक्रेनदेशीयप्रवासीणां देशेषु अन्यतमः अस्ति । २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य कनाडादेशः युक्रेन-देशाय सैन्य-वित्तीय-सहायतां ददाति ।

तदतिरिक्तं ज़ेलेन्स्की इत्यनेन प्रकटितं यत् द्वयोः कैदीविमोचनविषये सम्मेलनस्य विषये अपि चर्चा कृता यस्य आतिथ्यं कनाडादेशः करिष्यति। ट्रुडो इत्यस्य कार्यालयेन उक्तं यत् कनाडादेशः विदेशमन्त्रीस्तरीयसमागमस्य आतिथ्यं करिष्यति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत् एषा समागमः अस्मिन् वर्षे जूनमासे स्विट्ज़र्ल्याण्ड्-देशे आयोजितस्य "युक्रेन-शान्ति-शिखरसम्मेलनस्य" अनुवर्तन-समागमः आसीत् । अस्मिन् विषये परिचितः कनाडादेशस्य स्रोतः अवदत् यत् अक्टोबर् मासे एव समागमः भविष्यति इति अधिकतया।

पश्चात् ज़ेलेन्स्की इत्यनेन ट्वीट् कृत्वा उक्तं यत् तस्मिन् दिने आयोजिते मन्त्रिसमागमे पुनः वायुरक्षाव्यवस्थानां उपयोगस्य विषये गहनतया चर्चा कृता।

सः अवदत् यत् युक्रेनदेशः सर्वैः भागिनैः सह सहकार्यं करिष्यति यत् युक्रेनस्य रक्षायाः विशेषतः दीर्घदूरपर्यन्तं रक्षाव्यवस्थानां कृते दृढतरं समर्थनं सुनिश्चितं करिष्यति। "अस्मिन् युद्धे एषः एकः प्रमुखः विषयः अस्ति। अस्माकं दीर्घदूरपर्यन्तं क्षमतां सुरक्षितं करणं, दीर्घदूरपर्यन्तं तोपगोलानां, क्षेपणास्त्राणां च उपयोगस्य अस्माकं भागिनानां अनुमोदनं च अस्माकं कृते महत्त्वपूर्णम् अस्ति, तस्य सच्चिदानन्दं न्याय्यं च अन्त्यं कर्तुं साहाय्यं करिष्यति एतत् युद्धम्।"

अन्तिमेषु मासेषु ज़ेलेन्स्की लॉबिंग् करोति, अमेरिका-पाश्चात्य-देशेभ्यः च युक्रेन-सेनायाः पाश्चात्य-शस्त्राणां उपयोगेन रूस-देशस्य सैन्य-लक्ष्येषु आक्रमणं कर्तुं अनुमतिं दातुं प्रार्थयति

यद्यपि अमेरिका-पाश्चात्य-शिबिरेषु बहवः देशाः स्वस्य वाक्पटुतां शिथिलं कृतवन्तः तथापि ते अद्यापि युक्रेन-सैन्यं रूस-विरुद्धं दीर्घदूर-प्रहारं कर्तुं अधिकृतं न कृतवन्तः अमेरिकीराष्ट्रपतिः बाइडेन् जूनमासस्य आरम्भे अवदत् यत् अमेरिकादेशः युक्रेनदेशं रूसीभूमौ प्रहारार्थं अमेरिकीशस्त्राणां उपयोगं कर्तुं अधिकृतवान्, परन्तु केवलं रूसदेशस्य अन्तः २०० मीलदूरे (प्रायः ३२२ किलोमीटर्) गभीरे लक्ष्येषु एव।

अगस्तमासस्य ३१ दिनाङ्के वाशिङ्गटननगरे स्वस्य प्रतिनिधिमण्डलस्य अमेरिकी-अधिकारिभिः सह मिलित्वा ज़ेलेन्स्की इत्यनेन अमेरिका-पश्चिमयोः उपरि "दबावः" वर्धितः, अमेरिका-संयुक्तराज्यं, फ्रान्स्-जर्मनी-देशैः कीव-देशैः पाश्चात्त्यैः प्रदत्तानि शस्त्राणि नियोक्तुं अनुमतिः भवतु इति आग्रहः कृतः रूसीक्षेत्रस्य गहनेषु सैन्यलक्ष्येषु प्रहारार्थं दीर्घदूरपर्यन्तं शस्त्राणि, अधिकानि दीर्घदूरपर्यन्तं गोलाबारूदं, क्षेपणास्त्रं च अनुरोधितवान् ।

रायटर्स् तथा आरटी रिपोर्ट् इत्यस्य अनुसारं द्वितीयस्थानीयसमये युक्रेनसर्वकारेण अन्यत् महत् परिवर्तनं कृतम् ।

सदनस्य युक्रेनदेशस्य अध्यक्षः रुस्लान् स्टीफन्चुक् इत्यनेन फेसबुक् मध्ये प्रकाशितं यत् शस्त्रनिर्माणस्य उत्तरदायी सामरिकोद्योगमन्त्री अलेक्जेण्डर् कामिशिन्, न्यायमन्त्री डेनिस मालिउस्का, पर्यावरणमन्त्री रुस्लान् स्ट्रेली निरीक्षकः, यूरोपीय-यूरो-अटलाण्टिक-एकीकरणस्य उपप्रधानमन्त्री स्टीफनिशिना, उपप्रधानमन्त्री च... अस्थायीरूपेण कब्जितप्रदेशानां पुनर्समायोजनमन्त्री वेरेशुक्, तथा च राष्ट्रियसम्पत्कोषस्य प्रमुखः कोवालः सर्वेषां राजीनामापत्राणि प्रदत्तानि सन्ति।

जेलेन्स्की-कार्यालयस्य जालपुटे उक्तं यत्, तस्मिन् दिने जेलेन्स्की-कार्यालयस्य उपनिदेशकः रोस्टिस्लाव-शूर्मा अपि निष्कासितः ।

पश्चात् ज़ेलेन्स्की इत्यनेन भाषणं कृतम् यत् "युक्रेनदेशस्य कृते शरदऋतुः अतीव महत्त्वपूर्णः अस्ति... एतदर्थं अस्माभिः सर्वकारस्य केचन क्षेत्राणि सुदृढाः भवेयुः, सर्वकारस्य रचनां समायोजयितुं च सज्जाः भवेयुः। राष्ट्रपतिकार्यालयः अपि परिवर्तनं करिष्यति , अस्मिन् वर्षे प्रारम्भे अनेके मन्त्रिणः निष्कासिताः अथवा राजीनामा दत्ताः इति कारणतः कृषि-मूलसंरचना-प्रमुख-पदानि सहितं न्यूनातिन्यूनं पञ्च मन्त्रिपदानि रिक्तानि सन्ति

अस्मिन् विषये जेलेन्स्की-पक्षस्य "सेवन्ट् आफ् द पीपुल् पार्टी" इत्यस्य वरिष्ठसदस्यः डेविड् अलाकामिया इत्यनेन उक्तं यत्, सर्वकारस्य "बृहत् पुनर्गठनं" भविष्यति, आर्धाधिकाः मन्त्रिणः प्रतिस्थापिताः भविष्यन्ति इति "कदाचित् श्वः वयं निष्कासिताः भविष्यामः, भवतु परदिने श्वः वयं नियुक्ताः भविष्यामः" इति सः अवदत्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।